________________
ढंकयित्वा ]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ३
[णंदज्झयं
जीवा० ४१ । ढङ्क:-प्रियदर्शनाप्रतिबोधकः कुम्भकार- | वेक्कियं-हप्तम् । आव० ७१९ । विशेषः । उत्त० १५६ । ढङ्क:-कुम्भकारविशेषो यः | ढेणिकालः-तिड्डः । अनुत्त० ४ । धमणोपासको जातः । प्रियदर्शनाप्रतिबोधकः । आव० ढेणिया-ढेणिका-
कणिका, पक्षिविशेषः । अनुत्त०४। ३१३ । सुदर्शनासंबुद्धः श्रावकविशेषः। विशे० ६३६ ।। ढेणियालग-ढेणिकालक:-पक्षिविशेषः । प्रश्न. ८ । ढंकयित्वा-पिधाय । ओघ० १५० ।
ढोंढसिवा-हेलना । आव० २१६ । ढंका-ढङ्कार:-काकविशेषः । जं० प्र० १७२ । लोमपक्षि- | ढोक्कति-ढोकयति । बृ० तृ० ७८ अ । विशेषः । प्रज्ञा० ४६ ।
ढोयं-गमनं-मिलितुम् । आव० ६८३ ।। हंकादी-ढङ्कादिः । आव० ३४८ । .. डंकि उ-छादित्वा । आव० ६६१ ।
गं-एनम् । आव० १७५ । पिण्ड० १२२ । एतम् । उत्त० ढंकुण-चतुरिन्द्रियजन्तुविशेषः । प्रज्ञा० ४२ ।
१८५ । इमं भरतराजा इत्यर्थः । ज० प्र० २३३ । ढंढो-खण्ड:-ढण्ढकुमारः, जन्मान्तरनाम्ना कृषिपारासरः
निश्चितम् । प्रज्ञा० ३०३ । निश्चये । प्रज्ञा० ३०३ । वासुदेवसुतः, अलाभपरीषहे दृष्टान्तः । उत्त० ११८ ।
तम् । बृ० प्र० १२३ आ । ढक्का-भेरी । राज० २५ । विशे० ३५३ ।
णंगलई-साधारणबादरवनस्पतिकायः । प्रज्ञा० ३४ । हक्कित-ढक्कयताम् । बृ० द्वि० २५ आ।
णंगला-नङ्गला-ग्रामविशेषः । आव २०५। ढक्कितो-स्थगितद्वार: । व्य० द्वि० १३८ अ ।
| णंगलिअ-लाङ्गलिका-गलकावलम्बितसुवर्णादिमयहलधाढक्कियं-स्थगितम् । दश० १४ ।
रिणो भविशेषाः । जं० प्र० १४२ । हर्केति-स्थगयन्ति । बृ० द्वि० १६७ अ ।
गंगोला-नाङ्गोलिक नामा अन्तरद्वीप: । प्रज्ञा० ५० । ढक्केउ-स्थगयित्वा । आव० ५६१ ।
णंगोलाभंगसिरोधरे-लाङ्लाभङ्गवत्-सिंहादिपुच्छवक्री. ढङ्करं-यत् महता शब्देनोच्चारयन् वन्दते, कृति कर्मणि
करणमिव शिरोधरा-ग्रीवा यस्य स । ज्ञाता०६६ । एकत्रिंशत्तमो दोषः । आव० ५४४ ।
गंगोलियदीवे
। ठाणा० २२५ । । सूर्य० २८७। गंगोलिया
। ठाणा० २२५ । हड्डरं-महान्तं स्वरम् । ओघ० १३७ ।
णतं-( देशी० ) वस्त्रशिल्पम् । आव० १३२ । हड्डरसरो-ढड्ढरस्वर:-महास्वरेण भाषकः । बृ० द्वि० ५४ |
णतंए-गच्छमपेक्ष्य सदौपग्रहिकं , नन्तकं-मृताच्छादनसमर्थ आ ।
वस्त्रम् । आव० ६२६ । ढड्डराभासा-ढड्ढरभाषा-स्थूरस्वरभाषा। व्य० प्र० ५४
णंतगं-अणंतर्ग-कम्बलादिवस्त्रम् । ओघ० ३४ । वस्त्रम् । आ।
बृ० तृ० ६८ आ। - हडरेण-उच्चः । ओघ० १७७ ।
णंद-नन्द:-पाटलीपुत्रे राजा । उत्त० १०५ । राजगृहे ढाविकक-ढक्कावादकः ।
मणिकारश्रेष्ठी। ज्ञाता० १७८ । नन्द:-कुसुमपुरराजा। ढिक-ढिङ्कः पक्षिविशेषः । प्रश्न० ८ ।
दश० ५२ । नन्द:-चन्द्रगुप्तनिष्काशितः। दश०६१ । ढिकणे-चतुरिन्द्रियजन्तुविशेषः। उत्त० ६६६ । नन्दः-गङ्गायां नाविकविशेषः । आव० ३८६ । नन्द:ढिंकुणा-ढिकुणा, मत्कुणाः । जं० प्र० १२४ ।
परिणामिकीबुद्धिदृष्टान्ते वणिगविशेषः । आव० ४३६ । हुक्कइ-ढोकते । आव० ३६६ ।
सम० २६ । ज्ञाता० १७८, १५२ । हुक्काहि-वज। आव० ३६६ ।
णदकंतं
। सम० २१ । ढुक्को-स्पृष्टः । आव० ३५१ । आश्रितः । आव० ३६६ ।। णंदकूडं
। सम० २१ । दुक्कोमि-आगतोऽस्मि । आव० ८१२ ।..
गंदज्झयं
। सम० २१ । (४६३ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org