________________
डिंगरा ]
.
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
[डंक
डिंगरा-पादमूलिया । नि० चू० द्वि० १४४ अ । बिलं । नि० चू० द्वि० ७० अ। नि० चू० द्वि० ४२ डिडिम-कंशकास्यभाजनम् । आचा० ३५७ । डिण्डिम:- आ । ड्रङ्गरा:-शिलोच्चयमात्ररूपाः। जं. प्र.१६८ । प्रथमप्रस्तावनासूचकः पणवविशेषः । जं० प्र० १०१ । डोजर:-पर्वत: । ओष० २० । जीवा० २६६ । प्रथमप्रस्तावनास्तम्बकः पणवविशेषः । डोंडिणि-ब्राह्मणी, नोआगमेऽप्रशस्ते दृष्टान्तः । आव० राज० ५० । गर्भः । ६० द्वि० २५८ आ। डिंडीर-फेनः प्रचुरधवल: । प्रश्न ५० ।
डोंब-डोम्ब:-मातङ्गः । उत्त० १०२ । मंठो । नि० डिडीरोत्कर-फेनपुञ्जः । जं० प्र० ५५ ।
चू० द्वि० १०७ अ । डिब-स्वदेशोत्थो विप्लवः । जीवा०२५३ । डिम्बानि- डोंबा-जातिभेदः । नि० दि० ४३ आ । येषां गृहाणि स्वदेशोत्थविप्लवाः । जं० प्र०६६ । डिम्ब:-परानीक- सन्ति गीतं च गायन्ति ते । व्य० प्र० २३१ अ । शृगालिकः । सूत्र० २७८ । डिम्ब: । औप० १२ । डोम्बा:-लङ्घकाः-चाण्डालविशेषगायका: । व्य. द्वि० ज्ञाता० ६। भग० १९८ । ठाणा० ४६३ । राज०११ । ४१६ आ । डिभ-डिक्करूवं । नि० चू० तृ० १३ अ । अर्भकरूपाणि । डोंबिल-म्लेच्छविशेषः । प्रज्ञा० ५५ ।
ओघ० ५१ । अर्भकः । ओघ० ५१ । डिम्भः-लघुबालः। डोए-दर्वी-वर्द्धकिः। कर्मजायां बुद्धौ चतुर्थो दृष्टान्तः । आव० ७१७ ।
नंदी० १६५। डोय:-बृहदारुमस्तकः । महांश्चटुकः । डिभक्खोभ-डिभक्षोभ:-गन्त्रीक्षोभः । ओघ० १४२।। पिण्ड० ८४ । डिक्करिका-दारिका । आचा० ४१३ ।
डोओ-डोवः-कुण्डिका । आव० ४२७ । डिक्करओ-पुत्र: । आव० ८६३ ।
डोग्गरं-पव्वओ । नि० चू० प्र० २६३ आ। डिक्करूवं-डिभो । नि०चू० त०१३ अ । डिम्भरूपम् । डोडकिता-वल्लयः, फलाभिमुखवल्लयः । जं० प्र० २०६ । उत्त० ३०१ ।
डोडिणि ब्राह्मणी अप्रशस्तभावोपक्रमे दृष्टान्तः । अनु० डित्थं-अनर्थक शब्दं निरर्थकमभिधीयते तत् । आव० ३७५ ।
डोडिनी-अप्रशस्तभावोक्रमे दृष्टान्तः । ठाणा० १५५ । ढुंग-डुङ्गः-शिलावृन्द, चौरवृन्दं वा । भग० ३०७ । डोब-डोम्बः-चिलातदेशवासी म्लेच्छविशेषः । प्रश्न० १४ । जं० प्र० १६८ ।
डोबा-हस्तिमिठः । बृ० द्वि० २५६ आ। डुंब-सुस्वराः । जं० प्र० १६६ । डुम्बो-मिण्ठः । पिण्ड० | डोबिलग-डोबिलक:-चिलातदेशवासोम्लेच्छविशेषः । प्रश्न
१४ ।
। अन्त० १७ । डोल.-तिडकाः । बृ० द्वि० २५६ आ। चतुरिन्द्रियजन्तुडूसग-गुच्छाविशेषः । प्रज्ञा० ३२ ।
विशेषः । जीवा० ३२ । चतुरिन्द्रियजन्तुभेदः । उत्त. डेपन-लखनम् । व्य० प्र० २२३ अ । डेरगं-लघु । आव० ४०४ ।
डोल्लति-कम्पते । नि० चू० प्र० ३४६ अ । डेवणं-उत्प्लवनम् । गच्छ० । लखनम् । ओघ० ३४ । डोवलियं-दर्वी । आव० ८४४ । इङ्गुदीतैलान्वितम् । देहल्यादेः उल्लंघनम् । ठाणा० ४०६ ।
आव० ८५७ । डेविती-गच्छन्ति-परि जन्ति । वृ० द्वि० ३६ आ। डोहलो-दोहद:-स्त्रिया गर्भस्थिती या इच्छा । आव० डेवेमि-लड़यामि-अतिक्रमामि । आव० २६४ ।
५०४ । डोंगर-डुङ्गराः-डुङ्गानां शिलावृन्दानां चौरवृन्दानां चास्तित्वात् डुङ्गरा:-शिलोच्याथमात्ररूपाः । भग० ३०७ ।। हंक-काकः । भग० ३०६ । हवः-लोमपक्षिविशेषः ।
(४६२)
डुहे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org