________________
देवई ।
अल्पपरिचितसैद्धान्तिकशब्दकोषः, मा० ३
[देवतमसेति
नवम उद्देशकः। भग० ५५२ । वैमानिको ज्योतिको वा। गतः दक्षिणत: देवकुरुनामा विदेहः । जं० प्र० ३१० । बृ० द्वि० २६४ अ । सामान्यः । अनु० २५ । राजा । नंदी० | देवकुरु-वापीनाम । जं० प्र० ३७० । देवकुरं-देवकुरून् । १५१ । देवो गन्धिलविजये वक्षस्कारः । जं० प्र० ३५७ ।। जं० प्र० ३०८ । देवकुरुः द्रहनाम । जं० प्र० ३५५। देव: अकम्पितपिता । आव० २५५ ।
देवकुरुकूटं सौमनसवक्षस्कारपर्वते चतुर्थ कूटनाम । जं. देवई-देवकी-कृष्णवासुदेवमाता । सम० १५२ । आव. प्र० ३५३ । देवकुरु विद्युत्प्रभवक्षस्कारपर्वते तृतीयः कूटः । १६२ । देवकी-वासुदेवमाता । आव० २७२ । आगामिन्या- जं० प्र० ३५५ । देवकुरुः द्रहनाम । जं० प्र० ३०८ । मुत्सपिण्यां एकादशस्य तीर्थकरस्य पूर्वभवनाम । सम० नमिजिनस्य दीक्षाशिबिका । सम० १५१ । देवकुरु:१५४ । देवकी-वसुदेवस्य द्वितीया राज्ञी। उत्त० ४८६ ।। अकर्मभूमिविशेषः । प्रज्ञा० ५० । देवउत्ते-जम्बूद्वीपद्वीपे ऐरावते आगामिन्यामुत्सपिण्यां | देवकुरुकूडे-देवकुरुनाम्ना कूटं विद्युत्प्रभवक्षस्कारपर्वते तीर्थङ्करः । सम० १५४ ।
तृतीयं कूट नाम । जं० प्र० ३५५ । देवउल-देवकुलम् । आव० १६० । देवकुलं-देवस्थानम् । देवकुरुदहे-देवकुरौ द्वितीयो महद्रहः । ठाणा० ३२६ । भग० २३७ ।
देवकुरोत्तरा- । नि० चू० द्वि० २८ आ। देवकम्म-देवकर्म-पूर्वसाङ्गतिकदेवप्रयुक्ता क्रिया । जीवा० । | देवकुलं-देवकुलं-देवालयः । आव० ५८१ । देवकुलं-वन. १३० ।
गह्वारम् । ओघ० ५३ । देवकुलं-सशिखरदेवप्रासादः । देवकम्मणा-देवकर्मणा-देवक्रियया देवतानुभावेन शक्स्यु- प्रश्न० ८ । प्रज्ञा० २७ । पघातः स्यादिति शेषः देवश्च कार्मणं च तथाविधद्रव्यसंयोगो | देवकुलानि
। आचा० ३६६ । देवकार्मणम् । ठाणा० ३९४ ।
देवकुलिक
। ओघ० १६। देवकम्मविहि-देवकर्मविधि:-देवकृत्यप्रकारः चिन्तितमात्र- देवकुलिया-देवानां वातस्येवोत्कलिका देवोत्कलिका। कार्यकरणरूपः । जं० प्र० २१० ।
जीवा० २४८। देवकहकह-प्रभूतानां देवानां प्रमोदभरवशतः स्वेच्छाव- | देवकूप:-अमरकूपसदृशमतीवोंडं कूपम् ।व्य० प्र० २२४ अ।
चनैर्बोल:-कोलाहलो देवकहकहः । जीवा २४८ । देवगत्ते-देवगुप्तः-परिव्राजकविशेषः । औप० ६१ । देवकहकहते-देवप्रमोदकलकलः । ठाणा० २४५ । देवच्छंदए-देवच्छन्दको देवोपवेशस्थानम् । जं० प्र० ७६ । देवकामा-काम्यन्ते-अभिलष्यन्त इति कामा देवानां कामाः । देवच्छन्दकः । जीवा० २३४ ।
देवकामा:-दिव्याङ्गनाङ्गस्पर्शादयः । उत्त० १८७ । देवजण्णगो-देवयज्ञः । आव० ६७५ । देवकिब्बिस-देवानां मध्ये किल्बिषा:-पापा अत एवास्पृ. देवजसे-अन्तकृशानां तृतीयवर्गस्य पञ्चममध्ययनम् । श्याश्चण्डालप्रायास्तेषामियं देवकिल्बिषी । ब० प्र० २१२ | अन्त० ३ ।।
आ। देवकिल्विषभावनाजनितो देवकिल्बिषः ठाणा०२७४ा देवजाणरहो-देवयानरथः । आव० ७४० । देवकी-वसुदेवपत्नी। सूत्र० ३०८। कृष्णमाता। प्रश्रवणुता
| देवजुती-देवानां-सुरागां द्युतिः-दीप्तिः शरीराभरणादि७३ । परग्रामदूतीत्वदोषविवरणे घनदत्तदुहिता । पिण्ड | सम्भवा । युतिर्वा-युक्तिरिष्टपरिवारादिसंयोगलक्षणा । १२७ ।
• ठाणा० १४२ । देवकुंडि-देवकुलिका । आव० ४३२ ।
देवजगो-देवार्यकः । आव० २०० । देवकुरा-दक्षिणेन देवकुरवः । ठाणा० ६६। देवकुरवो | देवज्जय-देवार्यः । आव० १६१ । नाम कुरवः । जं० प्र० ३५४ । उत्तरपूर्वरतिकरपर्वतस्योत्त- देवड-जुगुप्सणीयः । व्य० द्वि० ४१६ आ। देवडिङ्गरः । रस्यामीशानदेवेन्द्रस्य रामरक्षिताया अग्रमहिष्या राज-| व्य० द्वि० २३४ अ । धानी । जीवा० ३६५ । ठाणा० २३१ । मेरोर्जम्बूद्वीप- | देवतमसेति
। ठाणा० २१७ । (५४६)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org