________________
दूषणं ]
दूषणं। बृ० प्र० १३६ अ । दूसं वस्त्रम् | आचा० ३४७ । भग० ७६ । दृष्यं वस्त्रजातिः । जीवा० २८० । वत्थं । नि० चू० प्र० ११८ आ । दूसणा-दूषणा- आम्लरसता । बृ० तृ० १९४ आ । दूसपणयं दूष्यपञ्चकम् । आव० ६५२ । दूसम दूसमा - दुःषमदुःषमः - एकविंशतिवर्षसहस्रप्रमाणः
दृष्टिपात - नानाविद्यास्थानं शास्त्रम् । आच० ४१६ । दृष्टिराग:- अप्रशस्तपरिणामविशेषः, प्रावादुकशतानामात्मीयात्मीयदर्शनानुरागो दृष्टिरागः । आव० ३८७ ।
कालः । भग० २७६ ।
दूसमसमा - दुःषमसुषमः । भग० २७५ । दूसमा- दुष्ठु समा दुष्षमा दुःखरूपा । ठाणा० २७ । दुःषम: एकविंशतिवर्षसहस्रप्रमाणः कालः । भग० २७६ । दूसरनाम - दुःस्वरनाम यदुदयवशात् स्वर श्रोतॄणामप्रीतये तत् । प्रज्ञा० ४७४ ।
दूसमसूसमं - दुष्षम सुषमा चतुर्थारक प्रतिभागः ॥ ठाणा० ७७ | दृष्टिवाद-सञ्ज्ञाया द्वितीयो भेदः । सम० १८ । दृष्टिवपर्यासिका - दृष्टे :- बुद्धेविपर्यासिका दृष्टिविपर्यासिका मतिभ्रम इत्यर्थः । सम० २५ । दृष्टिविपर्यासिता - दृष्टे :- बुद्धेर्विपर्यासिता दृष्टिविपर्यासिता मतिभ्रम इत्यर्थः । सम० २५ । दृष्टिविपर्यासितादण्डः - मित्रादेरमित्रादिबुद्धया विनाशनम्
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
दूसरयण- दूयरत्नं- प्रधानवस्त्रम् । जं० प्र० १८६ । दूसह निसड्डू - दुस्सहदत्त | मर० ।
दूसि - देशी ० दुष्यं - मथितं तक्रम् । प्रज्ञा० ३५९ । दूसिकादि - अच्छिमलो । नि० चू० प्र० १६० आ । दूसियं - दूषितं - कलुषितम् । आव० ८४८ । दूसी - दूषित: - नपुंसकपुरुषयोः नपुंसकस्त्रीवेदयोनिन्दकः । बृ० ० ७ आ । दुसितो वेदो जस्स स दूसी भण्णति, दो वा थोपुरिसवे रज्जति जो सो वा दूसी, दो वा थोपुरिसवेदे सेवति जो सो दूसी, जो थोपुरिसवेदो दूसति सो वा दूसी । नि० चू० द्वि० ३१ अ । दूसेइ - दूष्यं - वस्त्रजातिः । जं० प्र० १२२ । दृतिः - वस्तिः । भग० ८२ ।
तिकाराः - देयाः । प्रज्ञा० ५८ । हप्तः- मत्तः । उत्त० २४६ । दृढप्रहारि:- कर्मवशकारके दृष्टान्तः । बृ० द्वि० ७० अ । दृढ मित्र: - धनमित्र सार्थवाहस्य मित्रम् । बृ० प्र० ३०८ आ । दृषत् - शिला । उत्त० ६८६ । दृष्टपरमार्थसारः - दृष्टः-- उपलब्धः परमार्थाय मोक्षाय सारः प्रस्तावात्क्षान्त्यादिरूपः प्रधानोपायः परमार्थानां वा ज्ञानादीनां सारः - प्रधानं येनासौ दृष्टपरमार्थसारः । उत्त० ५३२ । दृष्टपाठी - दृष्टः- उपलब्धश्वरकसु भुषादिर्येन स । बोध० ४२,
७४ ।
Jain Education International
[ देव
दृष्टसाधर्म्य वत्-त्रिविधानुमाने तृतीयमनुमानम् । भग०
२२२ ।
दृष्टिपथप्राप्तता - चक्षुविषयः, चक्षुः स्पर्शः पुरुषच्छाया इत्येकार्थाः । जं० प्र० ४४२ ।
| प्रश्न० १४३ ।
देउल - देवकुलम् । व्य० प्र० २०५ अ । देउलदरिसणं - देवकुलदर्शनं युद्धप्रवेशे चामुण्डाप्रतिमाप्रणमनम् । पिण्ड० १२६ ।
देउलिअ - देवकुलपरिपालिका वेषमात्रधारिणः । ओघ० ४५ । देउलिया - देवकुलिकाः - यक्षादीनामायतनं तत् पार्श्ववत्तिनो वा मठाः । बृ० प्र० २३५ आ । देवकुलिका | आव० ३५४ ।
देज्जं देयं - अनाभवद्वातव्यम् । विपा० ३६ । देज्जा - दद्यात् तदग्रतो ढोकयेत् । उत्त० २७२ । देमो- दद्मभवदभिमतेभ्यः । भग० ४७६ । देयडा - देवडा :- हतिकारा: । प्रज्ञा० ५६ । देवंधकार तमस्कायस्य सप्तमं नाम । देवानामपि तत्रोद्योताभावेनान्धकारात्मकत्वाद् देवान्धकारम् । भग० २७० । देवंधगार - देवानामप्यन्धकारोऽसो तच्छरीरप्रभाया अपि तत्राप्रभवतादिति देवान्धकारः । ठाणा० २१७ । देव - भगवत्याः त्रयोदशशते देवप्ररूपणार्थी द्वितीय उद्देशक: । भग० ५९६ । दीव्यन्ति-स्वेच्छया क्रीडन्तीति देवाः । प्रज्ञा० ४३ । देवाः- वैमानिकाः । भग० १३५ । देव:- वैमानिक: ज्योतिष्कः । दश० २४६ । असंयतभाषायां दृष्टान्तः । आचा० ३८६ | देवशब्देन देवा देव्यश्च गृहीता । सम० ६ । भगवत्याः द्वादशशते देवभेदविषयो ( ५४८ )
For Private & Personal Use Only
www.jainelibrary.org