________________
दुहसिज्ज ]
दुहसिज्ज - दुःखशय्यातः - नरकादिभवात् । आचा० ४३१ । दुहसेज्जा - दुःखदाः शय्या दुःखशय्याः ताश्च द्रव्यतोऽतथाविषखद्वादिरूपाः भावतस्तु दुःस्थचित्ततया दु:भमणता स्वभावाः-प्रवचनगश्रद्धान १ परलाभप्रार्थन २ कामाशंसन ३ स्नानादिप्रार्थन ४ विशेषिताः । ठाणा० २४७ । दुहिलं-द्रोहस्वभावं दुहिलम् । विशे० ४६४ । दुहिलंद्रोहस्वभावम् । सूत्रदोष विशेष: । कलुषं वा येन पुण्यपापयोः समताऽऽपाद्यते । आव० ३७५ | द्रोहवत् । प्रश्न० ११७ | द्रोणशीलो- द्रोग्धा । उत्त० ३४६ | दुआ - दूता:- अभ्येषां राज्यं गत्वा राजादेशनिवेदकाः । जं० प्र० १६० ।
अल्पपरिचितसैद्धान्तिकशब्दकोषः, मा० ३
दुइ-दूती - परसन्दिष्टार्थ कथिका, उद्पादनादोषे द्वितीय | पिण्ड ० १२१ ।
जित्तए -द्रोतु विहर्तुमित्युत्सर्गः । ठाणा० ३१० । दुइ जित्ता - विहृत्य | सूत्र० ४१८ ।
दुइज्जत - परिभ्रमनु । उत्त० ५३१ । द्रवनु-वसतु । औप०
४८ ।
इज्जं तयगामं द्वितीयान्तकग्रामं पाखण्डिगुड्स्यग्रामम् ।
आव० १५६ ।
इज्जइ - विहरति । ओघ० ६० । इज्जति-इजति । नि० चू० प्र० १४६ अ । दुइज माण- द्रवन्नु - गच्छनु । भग० १० । आधा० ३२४, ३२६ । विहरनु । सूत्र० ८७ । गच्छन् । ज्ञाता० ८ । दूयमानः - अनेकार्थत्वाद्धातूनां विहरन्, एकाकीनः साधुः । | आचा० २१४ । गच्छन् । व्य० द्वि० २२ अ । दुइपलासए - वाणिग्ग्रामे चैत्यविशेषः । उपा० १ । दूइपलासे - वणिग्ग्रामे उद्यान विशेषः । विपा० ४५ । एक्काए - दूतकार्यम् । आव० २१४ ।
दूओ - दूतः । उत्त० ३०२ ।
दूढा - दुग्धा । व्य० द्वि० ३४५ वा ।
Jain Education International
[ दूर्वा
दूतििपंडो - गिहिसंदेसगं णेति आरोति वा जं तं णिमित् fus लभति सो दूतिपिंडो । नि० चू० द्वि० ε६ अ । दूब्ब लियापूस मित्तो- दुर्बलिकापुष्पमित्रः । आव० ३०७ । दूर्भाग- अणवकारी विदूभगणामकम्मोदयातो परस्स अरुइक दूभगो । नि० ० द्वि० ११७ अ । दूभगसत्ताए - दुर्भगः सत्त्वः प्राणी यस्थाः सा । ज्ञाता० १९९ दूभर्गानबोलियाए- निम्बगुलि के व- निम्बफलमिव अत्यनादेयत्वसाधर्म्यात् दुर्भगाणां मध्ये निम्बगुलिका दुर्भगनि मत्रगुलिगा । दुर्भगानां मध्ये निर्दोलिता निमज्जिता दुर्भगनिर्दोलिता । ज्ञाता० १६६ ।
दूता - द्रवन्तः - ग्रामानुग्रामं गच्छन्तः । बृ० तृ० १८४ अ । दूतिज्जंता। नि० चु० प्र० ३१४ अ । दूतिपलासए - वणिग्ग्रामे चेत्यविशेषः । भग० ५०१, ७५८ । वृतिपलासते - वणिग्ग्रामे चैत्यविशेषः । अन्त० २३ । दूति पलासे - वणिग्ग्रामे चैत्यविशेषः । भग० ४३६, ५३२ ।
दूमगं - दात्रकं - उपतापकम् । प्रश्न० ४१ ।
दूमण - दवनं - उपतापः । प्रश्न० २२ । दुर्मनसः - दुष्टमनः कारण उपतापकारिणो वा शब्दादयो विषयाः । सूत्र ६८ । धवलनम् । व्य० द्वि० ७ अ ।
दूमिय - दूमितं धवलितम् । भग० ५४० । सुधापङ्कधवलि - तम् । सूर्यं ० २६३ ।
दूमिया - सुकुमारलेपेन सुकुमारीकृतकुडया सेटिकया घवलीकृतकुड्या च । बृ० प्र० ६२ अ ।
। ठाणा ० ५०१ ।
दूय - दूतः - अन्येषां राजादेश निवेदक: । भग० ३१९ । दूयत्ता - दूतता । उत्त० ११५ । दूयमानदूयेत् गच्छेद् । आचा० ३८२ । दूर-अत्यर्थम् । प्रभ० ६३ । दूरं विप्रकृष्टम् । भग० १३ । विप्रकर्षः । ज्ञाता० ६ ।
दूरगती - दूरगति: । भग० १३२ । दूरमूलं - अनादिकम् । भग० २१७ । दूरमोगाढे - दूरमषोऽवगाह्य | ओघ० १२३ । दूरनकूविए- दूरीयकूपिका- भृगुकच्छहरण्यां ग्रामविशेषः ।
आव० ६६४ ।
दूरालय - दूरे - सर्वहेय धर्मेभ्य इत्यालयो दूरालयः मोक्षः ।
आचा० १६६ ।
दूरुल्ल कूविया - दूरीयकूपिका- भृगुकच्छहरण्यां ग्रामविशेषः ।
आव० ६६५ ।
दूरूव - दूरूपं विरूपम् । भग० ४७० । दूर्वा - हरितविशेषः । आचा० २८५ | ( ५४७ )
For Private & Personal Use Only
www.jainelibrary.org