________________
दुग्वियडा]
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
[ दुहतोवेतिता
दुन्दियडा-दुर्विवृता-परिधानजिता । १० द्वि० २५८ | दुस्सोला-दुःशीला-पारदारिकाः । ६० प्र० ३११ अ । अ । विवृता-अनावृता सा चोत्तरीयापेक्षयाऽपि स्यादतो दुह-दुःख-तापानुभवरूपं दुःखम् । दश० ३६ । दोह । दुःशब्देन विशेष्यते दुष्ठुविवृता-दुन्विवृता-परिधानवजिता, बृ० द्वि० ६२ आ । दुखं-प्रकृत्यैवासुन्दरा दुःखजननी। ‘विवृतोरुका दुन्विवृता । ठाणा० ३१३ ।
दश० २७७ । दग्विवडिया-दुविदग्धा । बृ० प्र० ५८ अ ।
दहओ-द्वौ । ठाणा० ५२२ । उभयतः । ज्ञाता० १६२। दुविसुज्झो-दुःखेन विशोध्यो-विशोधयितु निर्मलतां नेतुं रागद्वेषाम्यां हत:-द्विहतः । आचा. १६६ । दुष्टं हतो शक्यो दुर्विशोध्यः । उत्त० ५०२ ।
दुहंतः । आचा० १६६ । दुखुट्टी-दुर्वृष्टिः-धान्याद्यनिष्पत्ति हेतुः । भग० १६६ । दुहओखहा-नाड्या वामपार्थादेन डों प्रविश्य तदेव गत्वा
कायिकी-प्रमत्तसंयतस्य क्रिया । कायिकी- ऽस्या एव दक्षिणपार्वादी ययोत्पद्यते सा द्विधाखा । क्रियाया द्वितोयो भेदः । आव० ६११ । __ भग० ८६६ । उभयतोऽङ्कुशाकारा । ठाणा० ४०७ । दुष्प्रत्युपेक्षणं-दुष्टं-उद्भ्रान्तचेतसा प्रत्युपेक्षणम् । आव० दुहओजण्णोवइयं-
। भग० १६० ।
दुहओवंका-यस्यां वारद्वयं कुर्वन्ति सा द्विधावक्रा । दुष्प्रभ:-कार्पटिकः । पिण्ड० ७१ ।
भग० ८६६ । उभयतो वक्रा । ठाणा० ४०७ । दुष्प्रमार्जितचारित्वं-तृतीयमसमाधिस्थानम् । प्रश्न दुहओवत्ता-द्वीन्द्रियविशेषः । प्रशा• ४१ । १४४ ।
दुहओवि-द्वाभ्यां प्रकाराम्यां द्विधा,न शुद्धतादिना स्वसम्बदपवणादि:-कोकमद्रव्यदोषो-दृष्टवणादिः। आव० ३८६ । न्धिगुणलक्षणेने केनैव प्रकारेण, किन्तु स्वसम्बन्ध्याश्रयदसन्नप्पाणि-दुःसज्ञाप्यानि-दुःखेनार्यसञ्ज्ञां ज्ञाप्यन्ते । सम्बन्धिगुणद्वयलक्षणेन । प्रकारद्वयेनापीत्यपिशब्दार्थः । आचा० ३७७ ।
उत्त० ३४८ । दुसमयदिईयं-द्वौ समयो यस्याः सा द्विसमया तथाविधा दुहओवेइया-यत्र बाह्योरन्तरा द्वे जानुनी कृत्वा प्रतिलिख्यते स्थितिरस्येति, द्विसमयस्थितिकम् । उत्त० ५६५ । सा द्विधातो वेदिका । ओघ० ११० । दुसालयं-द्विशालक-द्रुमगणविशेषः । जीवा ० २६६ । दुहट्ट-दुर्घटो दुःस्थगो दुनिरोधः । उपा० २३ । ज्ञाता० दुस्संबोध-दुःखेन सम्बोध्यते-धर्मचरणप्रतिपत्ति कार्यत इति १३६ । दुःखित:-दुःखार्तो देहेन । विपा० ४१ । दुःखात:दुसम्बोधः । आचा० ३५ ।
देहेन दुःखितः । विपा० ४१ । दुस्सण्णप्पा-जदा सठ्ठा तदा दुवखं सण्णविज्जति दुस्स- दुहण-द्रुघणम् । अनु० १७७ । द्रुघणो-मुग्दरः । प्रश्न० २१। ण्णप्पा । नि० चू० तृ. ४३ आ ।
उपा० ४७ । दुहण:- टक्करः । प्रश्न ४८ । दुस्समसुसम-दुष्षमसुषमा-दुष्षमानुभावबहुलाऽल्पसुषमा- दुहत्ता-दुःखिता-दुःखितत्वं दुःखकारित्वं वा द्रोहकत्वं वा । नुभावेति । जं० प्र० ८६ ।
ठाणा० ३६६ । दुस्समा-दुरुषमा अधमकालः । दश० २७२ । | दुहतोणतए-द्विधा-आयामविस्ताराभ्यामनन्तकं । द्विधादुस्साहडं-दुःखेनात्मनः परेषां च दुःखकरणेन सुष्ठ आद- नन्तकं प्रतरक्षेत्रम् । ठाणा० ३४७ ।
रातिशयेनाहृतं उपाजितं दुःस्वाहतम् । उत्त० २७५। दुहतोनिसहसंठिया-उभयतो। निषधसंस्थिता । उभयतोदुस्सील-दुःशील:-शुभस्वभावहीनः । विपा०३६ । दृष्ट- रथस्योभयोः पार्श्वयोर्यो निषधौ । बलीवौं तयोरिव मिति रागद्वेषादिदोषविकृतं शीलं-स्वभावः समाधिराचारो संस्थितं संस्थानं यस्याः सा । सूर्य०७१। वा यस्या सौ दुःशोलः । उत्त० ४५ ।
दुहतोवत्तो-द्वीन्द्रियजन्तुविशेषः। जीवा० ३१ । दुस्सोलंपरियागयं-दुःशोलमेव दुष्टशीलात्मकः पर्यायस्त- दुहतोऽवि-द्वावपि । उत्त० ५१७ । मागतं दुःशीलपर्यायागतम् । उत्त० २५० ।
तिता
। नि० चू० प्र० १८२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org