________________
दुरुत्तर ]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ३
[दुधिभाव
दुरुत्तर-दुरुत्तार:-अकुशलानुबन्धतोऽत्यन्तदीर्घः । दश । दुवग्गोवि-(देशीवचनस्वात्) द्वावपि । ६० प्र० २६० अ। २०६ ।
दुवामतराए-दुर्वाम्यतरक-दुस्त्याज्यतरकलङ्कम् । भग० दुरुवणियं-दुरुपनीतं-दुष्टमुपनीतं निगमितमस्मिन्निति ।
२५१ । दश० ५२ ।
दुवार-द्वारम् । नि० चू० द्वि० ६५ आ। सीसदुवारिया । दुरुवणीए-दुष्टमुपनीतं-निगमितं-योजितमस्मिन्निति दुरुप- नि० चू० प्र० १६१ अ । नीतं परिव्राजकवाक्यवत् । ठाणा० २५६ ।
दुवारपिंडो-द्वारपिण्ड:-द्वारशाखा । जीवा० २०४ । दुरुहइ-आरोहति । राज. ४१ ।
दुवारबाह-द्वारभागः । आचा० ३३८ । दुरुहिउं-आरोढुम् । आव० २६२ ।
| दवारवयण-द्वारमेव वदनं-मुखं द्वारवदनम्। भग० ३१३। दुरूतगं
। नि० चू० प्र० ३४४ आ। दुवारा-गोपुच्छिकम् । व्य० प्र० १६५ अ । दुख्य-दुरूपाणि-विरूपाणि । ज्ञाता० ५१ । दुवालसंगे-द्वादशाङ्गानि-आचारादीनि यस्मिस्तदुद्वादशाङ्गम् दुरूवा-दुःस्वभावा: । भग० ३०८ ।
। सम० १०७ । दुरूहिज्जा-आरुहेत् । आचा० ३७६ ।
दुवासपरियाए-द्विवर्षपर्यायः । ज्ञाता० १५५ । दुरोदरं-द्युतम् । उत्त० ४२६ ।
दुविट्ठ-आगमिन्यामुत्सर्पिण्यां अष्टमो वासुदेवः । सम० दुर्गन्धा
। नि० चू० प्र०२४ । १५४ । दुर्ध्यातः-दुष्टचिन्ताविषयीकृतः । शाता० १६२ । दुवित्तए-द्रोतुं विहर्तुम् । बृ० तृ० १५२ आ । दुर्भग
जं० प्र० २०६ । विहनियत्ती-श्रावकत्वप्रव्रजतित्वाभ्यां निवृत्तिरिति । दुभिक्षं-दुरितविशेषः । भग० ८ ।
ठाणा० ३३० । दुर्बलिकापुष्पमित्रं-आर्यरक्षितप्रज्ञावान् शिष्यः । विशे• दुव्वए-दुर्बत:-व्रतवर्जितः । विपा० ३६ । असम्यग्वतो६२६ । प्रधानशिष्ये प्रथमः । विशे० १००२ । ऽथवा दुर्व्ययः आयनिरपेक्षव्ययः कुस्थानव्ययो वा । दुर्लक्षः-दुर्विभावः । विशे० १७६ ।
ठाणा० २४८ । दुर्वर्ण
। जीवा० २७६ । दुव्वण्ण-दुर्वर्णः-दुष्टशरीरच्छविः । जं० प्र० ११६ । दुविनीतम्
। आव० २६१ । एकस्मिन्नपि न पतति इत्यर्थः । नि० चू० प्र० १२५ दुलुडुलेमो-भ्राम्यामः । नि० चू० प्र० २९२ आ। आ। । दुल्लभ-दुर्लभ-अनिवृत्तिकरणम् । भग० २८६ । दुर्लभे दुव्वलचरित्तो-विणा कारणेन मुलुत्तरगुणपडिसेवणं दुभिक्षे । ओघ० १५० ।
करोति । नि० चू० प्र०.१०२ आ । दुल्लभदन्वं-सतपागसहस्सपागादि वा त्रिकदुकादि वा। दुव्वलिय-
नि० चू० तृ० ७६ अ । नि० चू० प्र० ९६ अ ।
दुव्वा-चीया । नि० चू० प्र० २५५ आ । दूर्वा-हरित. दुल्लभदव्वागाढं- । नि० चू० द्वि० २१ आ। विशेषः । भग० ३०६ । दुल्ललियगोट्ठी-दुर्ललितमोष्ठी । आव० ३५३ ।
दुग्विअड्डा-दुर्विदग्धा-मिथ्याऽहङ्कारविडम्बिता । नंदी० दुल्लहलंभ-दुर्लभलाभः । आव० ३४५ ।। दुल्लु लेमि-गवेषयामि । नि० चू० प्र० १७७ अ। दुविचितिओ-दुर्विचिन्तितः । आव० ७७८ । दृष्टो दुवए-कांपिल्यपुरे राजा । ज्ञाता० २०७ ।। विचिन्तितो दुविचिन्तितः चलचित्ततयाऽशुभ एव । आव० दुवक्खरग-दासः । नि० चू० द्वि० ६५ अ । ५७१ । दुवखरियाओ-वेसस्त्रिया । नि० चू० प्र० ११८ आ। दुन्विभाव-दुःखेन विभाव्यते दुविभावो-दुर्लभस्तद्भावस्त. दुवक्खरिया-द्वयक्षरिका वेश्या । आव० ४२६ । । स्वं तेन दुर्विभावः । विशे० १७६ । (अल्प० ६९)
(५४५)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org