________________
दुभिक्ख ]
भाचार्यश्रीआनन्दसागरसूरिसङ्कलितः
[ दुरुक्क
१
।
२९३ ।
दुयक्खर-दासः । आव० ६६० । दुभिक्ख-दुभिक्षं-दुष्कालः भिक्षुकाणां भिक्षाचर्याऽक्षम:- दुयगाणि-द्वे । आव० ३५० । कालः । भग० २०० ।
दुयग्गावि-(देशीपदं) प्रक्रमाच्च द्वावपि दम्पती । उत्त० दुभिक्खभत्तं-अडविणिग्गयाणं मुक्खत्ताणं जं दुभिक्खे ३६४ । राया देति तं । नि० चू०प्र० २७२ अ ।
दुयडपोरिसी-धर्वपौरुषी-सार्द्धपुरुषप्रमाणा छाया। सूर्य दुम-असुरकुमारेन्द्रस्य सप्तमः सैन्याधिपतिः । ठाणा० ४०६ । द्रुमः-अनुत्तरोपपातिकदशानां द्वितीयवर्गस्य सप्त- दुयादुयं-अतिशयद्रुतम् । तं० । ममध्ययनम् । अनुत्त०२। पदास्वनीकाधिपतिः । जं० दुरंत-दुरन्तं-दुष्टफलम् । प्रश्न० ६६ । दुःखेनान्त:-पर्यन्तो प्र० ४०७ । दोसु माओ दुमो । नि० चू० प्र० १० यस्य तद् दुरन्तम् । उत्त० २३३ । दुरन्तानि-दुष्टावसा
आ। आनतकल्पे देवविमानविशेषः । सम० ३५ । नानि । भग० १७४। दुमणं-दुवनमुपतापनम् । प्रश्न० ३८ ।
दुरंतपंतलक्खणे-दुरन्तप्रान्तलक्षणः-दुरन्तानि-दुष्टावसादुमपत्तयं-द्रुमपत्रक-उत्तराध्ययनेषु दशममध्ययन म्।उत्त० नानि अत एव प्रान्तानि अमनोज्ञानि लक्षणानि यस्य ६, ३३३ । सम० ६४ ।
सः । भग० १७४ । दुरन्तानि-दुष्टपर्यन्तानि प्रान्तानिदुमपुफिया-द्रुमपुष्पिका-दशवकालिके प्रथममध्ययन म् । अपसदानि लक्षणानि यस्य सः । ज्ञाता० १३६ । दश० १५ । द्रुमपुष्पिका-धम्मो मंगलं । ओघ० २०३ । दुरणुपालओ-दुःखेनानुपाल्यत इति दुरनुपालः, स एव दोसु माओ दुमो पुप्फ विकसणे दुमस्स पुष्पं दुमपुप्फ दुरनुपालकः । उत्त० ५०२ । तेण-दुमपुप्फेण जत्थ उवमा कोरइ तमज्झयणं दुमपु- दुरत्थाया-(देशी) बहिराभिधायकम् । वृ० द्वि० १७० फिया । नि० चू० प्र० १० आ ।
। अ। दुमसेणे-नवमबलदेववासुदेवयोः पूर्वभवीयधर्माचार्यः । सम. दुरप्पा-दुरात्मता-दुष्टाचारप्रवृत्तिरूपः । उत्त० ४७६ । १५३ । द्रुमसेनः-अनुत्तरोपपातिकदशानां द्वितीयवर्गस्य दुरमिगंधं-मृतकलेवरादिवत् । जीवा० २८२ । दुष्टगन्धः अष्टममध्ययनम् । अनुत्त० २।।
ज्ञाता० १६१ । तोव्रतरदुष्टगन्धः । आव० ७७१ । ज्ञाता० दुमा-भूमोयागास य दोसु माया । दश० चू० ५। १७७ । दुम्मण-दुर्मना-दैन्यादिमान् द्विष्ट इत्यर्थः । ठाणा० १३१। दुरभिगंधनामे-दुरभिगन्धः-यदुदयाद् दुरभिगन्धः शरीरेदुम्मणिअ-दोर्मनस्य-दुष्टमनोभावः । दश० २५४ । । खूपजायते यथा लशूनादिनां तत् । प्रज्ञा० ४७३ । दुम्मेह-घोसंतस्स वि जस्स गंथो न ठायति स दुम्मेहो । दुरहिट्ठिअ-दुरधिष्ठि-दुराश्रयम् । दश० १६२ । नि० चू० प्र० ३६ आ । अन्तकृद्दशानां तृतीयवर्गस्य दुरहियास-दुरधिसह्या । भग० २३१ । दुरधिसह्यः । दशममध्ययनम् । अन्त० ३। द्रव्यव्युत्सर्गे पाञ्चालजन- भग० ४८४ । पदे काम्पील्यनगराधिपतिः य इन्द्रकेतु दृष्ट्वा संबुद्धः । दुरारद्धं-दुरारब्धम् । आव० ६८७ । आव० ७१६ । उत्त० २६६, ३०३ । शाता० २१३ । | दुरासय-दुःखेनासाद्यतेऽभिभूयत इति दुरासदः दूरभिभवः । प्रश्न० ७३ ।
दश० ९५। दुम्मेहजड्डो-
।नि० चू० द्वि० ३६ आ। दुरासया-दुःखेनाश्रीयन्ते अभिभवबुद्धयाऽऽसावन्ते वा जेतुं दुम्मेहा-दुर्मेधसः-दुर्बुद्धयः । उत्त०.५३० ।
| सम्भावयन्ते केनापीति दुराश्रया दुरासदा वा । उत्त० दुय-द्रुतं-यत्त्वरितं गीयते, गीतस्य द्वितीयो दोषः । जीवा० ३५३ । । १९४ ।
दुरिटुं-दुरिष्टं दुर्नक्षत्रं दुर्यजनं वा । दश० ६५ । दुयओ-द्विका-द्विपरिणामो द्विपदो वा । भग० ३३१ । । दुरुक्कं-ईषत्पिष्टम् । आचा० ३४८ ।
(५४४ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org