________________
दुप्पणिहिआ ]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, मा० ३
[ दुभागप्पत्ते
दुप्पणिहिआ-दुष्प्रणिहिता:-अनिरुद्धाः । दश० २२६ । विशेषः । सूत्र० ३१६ । दुप्पडिहियजोगी-दुष्प्रणिहितयोगी-सुप्रणिधिरहितः प्रव- दुब्भपुप्फो-उर:परिसप्प विशेषः । जीवा० ३६ । जितः । दश० २२६ ।
शुभ:-मनोज्ञो यो न भवति । ठाणा० २५ । दुप्पण्णवणिज्जा-दुक्खचरणकरणजातामाताओत्तिए धम्मं दुभिक्ख-दुर्भिक्ष-भिक्षाचराणां भिक्षादुर्लभत्वम् । जं० पण्णविज्जति । नि० चू० तृ० ४३ अ । दुप्पन्नवणिवाणि-दुष्प्रज्ञाप्यानि-दुःखेन धर्मसञोपदेशे- दुखिमक्खभत्तं-दुर्भिक्षकाले भिक्षुकाणां निर्वाहार्थं दुभिक्षनानार्यसङ्कल्पान्निवर्त्यन्ते । आचा० ३७७ ।
भक्तम् यद् विहितं भक्तं तद् । भग० २३१ । यद् दुप्पमजणा-दुष्प्रमार्जना-अविधिना प्रमार्जना । आव० । भिक्षुकार्य दुर्भिक्षे संस्क्रियते तत् । औप० १०१ । दुर्भि५७६ ।
क्षभक्तम् । ठाणा० ४६० । दुप्पमज्जियचारि-दुष्प्रमार्जितचारी, तृतीयमसमाधिस्था- दुभिक्खभत्तेइ
। भग. ४६७ । नम् । सम० ३७ ।
दुभिक्खया-दुभिक्षता दुर्भिक्षभावः । आव० ८४४ । दुप्पयं-न पुष्पकमूले स्थितम् । बृ० द्वि० २४१ अ।। दुन्भिगंध-दुरभिगन्धः-तीव्रतरदुष्टगन्धः । ज्ञाता० १७७ । दुप्परक्कंत-दुष्पराक्रान्तं प्राणिघातादत्तापहारादिकृतानां दुब्भिसद्द-अशुभशब्दः । प्रज्ञा० २८६ । प्रकृत्यादिभेदेन । ज्ञाता० २०५ ।
दुभिसद्दत्ता-दुष्टशब्दता । ज्ञाता० १७७ ।। दुप्परिकम्मतराए-दुष्परिकर्मतरं-कष्टकर्तव्यतेजोजननभ- दुभिसद्दपरिणामे-अशुभ: शब्दपरिणामः । जीवा. ङ्गकरणादिप्रक्रियम् । भग० २५१ ।
३७३ । दुप्पस्स-दुःखेन दर्यते इति दुर्दशं, उपपत्तिभिर्दःशकं दुब्भी-असुमं रसेण उववेयं पि भोयणं दुन्भिगंध ण पूजितं शिष्याणां प्रतीता वारोपयितु तत्त्वमिति । ठाणा० २६७ । । नि० चू० । दुप्पहंस-दुःखेन प्रधय॑न्ते-पराभूयन्ते केनापीति दुष्प्रवर्षाः। दुब्भुतिया-कृष्णवासुदेवस्य तृतीया भेरी । बृ० प्र० ५६
उत्त० ३५३। दुष्प्रघर्षक:-अन्यैर्दुरभिभवः । उत्त०३४६।। अ । दुप्पुत्तं-पुप्फगमूलेसु न पट्टितं । नि० चू० तृ० ४१ दुब्भूइ-दुर्भूति:- अशिवम् । वृ० द्वि० २६३ अ ।
आ । जं ठविज्जतं उद्धं ठायति चालियं पुण पलोट्टति दुब्भूए-दुः इति निन्दितं भूतं-भवनमस्येति दुर्भूतः दुरातं दुप्पुत्तं । नि० चू० प्र० १२५ आ ।
__ चारतया निन्द्यो भूत: । उत्त० ४३६ । दुब्बल-दुर्बल:-वाध्यादिरोगाक्रान्तः। ओघ० ५०। दुब्भूय-दुर्भूतं-अशिवम् । जीवा० २८४ । दुष्टा:-जनदुब्बलदेहो-दुर्बलदेहः-कृशशरीरः । ओघ० ७१ । धान्यादीनामुपद्रवहेतुत्वाद् भूता:-सत्त्वा: यूकामत्कुणोन्दुदुब्बलपञ्चामित्रो-अबलप्रातिवेशिकराजः । ठाणा० ४६३ ।। रतिडप्रभृतयो दुर्भूता इतय इत्यर्थः । भग० १९८ । दुब्बलयरो-दुर्बलतरः । आव० ४१६ ।
दुभगणामे-दुर्भगनाम यदुदयादुपकारकृदपि जनस्य द्वेष्यः दुब्बलसरीरो-रोगपीडिओ दुब्बलसरीरो तवसोसियसरीरो तत् । प्रज्ञा० ४७४ ।। वा। नि० चू० द्वि० ६५ अ ।
| दुभाग-ऊनोदरतायास्तृतीयो भेदः, त्रयोदशभ्य आरभ्य दुब्बलि-दुर्बलिका । आव० २३८ ।
यावत् षोडश तावद् द्विभागोनोदरता । दश० २७ । दुम्बलिय-दौर्बल्यं-श्रमम् । आचा० ३८० । विद्यायां द्विभागा। ठाणा० १४६ । योग्यः । नि० चू० तृ. ७६ अ।
दुभागपत्तोमोअरिया-द्विभागप्राप्तावमोदरिका । औप. दुब्बलियपूसमित्तो-दुर्बलिकापुष्पमित्रः । आव० ३०८। ३८ । दुब्बलियापूसमित्त-दुबंलिकापुष्पमित्रः । उत्त० १७३ । दुभागप्पत्ते-द्विभागः अर्द्ध तत्प्राप्तो द्विभागप्रातः आहारः दुब्भगाकरा-सुभगर्माप दुर्भगमाकरोतीति दुर्भगाकरा,विद्या- द्विभागो वा प्राप्तोऽनेनेति द्विभागप्रातः साधुः। भग'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org