________________
दुद्धरिसं ]
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
[ दुप्पडिलेहियदूस
व्रतानि । प्रज्ञा० ५ । दुर्द्धर-गहनम् । ठाणा० ३६४ । दुप्पउत्तकार्याकरिया-दुष्टं प्रयुक्तो दुष्प्रयुक्तः स चासो दुद्धरः-प्रतिस्पद्धिनामनिवार्यः । प्रश्न. ७३ । __ कायश्च दुष्प्रयुक्तकायस्तस्य क्रिया दुष्प्रयुक्तकायक्रिया, दुद्धरिसं-दुर्द्धर्ष-अनभिभवनीयम् । प्रश्न० १३६ । । दुष्टं प्रयुक्तं-प्रयोगो यस्य स दुष्प्रयुक्तस्तस्य कायक्रिया दुद्धरिसतरा-दुष्प्रधृष्यतरो-भवतः-दुःखेन परिभूयेते दुर्ज- दुष्प्रयुक्तकायक्रिया । भग० १८२ । दुष्प्रयुक्तस्य-दुष्टप्रयतरो। ओघ० १४६ ।
योगवतो दुष्प्रणिहितस्येन्द्रियाण्याश्रित्येष्टानिष्टविषयप्राप्ती दुधोयतराए-दुष्करतरधावनप्रक्रियम् । भग• २५१ । । मनाक् संवेगनिर्वेदगमनेन, तथा अनिन्द्रियमाश्रित्याशुभदुनाम-द्विरूपं सत् सर्वस्य नाम द्विनाम । अनु० १०६ । मनःसङ्कल्पद्वारेणापवर्गमार्ग प्रतिदुर्व्यवस्थितस्य प्रमत्तद्वयोर्वा नाम्नोः समाहार द्विनामं वा । अनु० १०६ । संयतस्येत्यर्थः कायक्रिया दुष्प्रयुक्तकायक्रिया। ठाणा० ४१५ दुन्नरा-दुर्नयः-स्च्यादिसंसत्कस्थानवासः । बृ० द्वि०५ आ। | दुप्पउलि-दुष्पक्व:-अस्विन्नः । आव० ८२८ । दुन्निक्कमा-दुःखेन नितरां क्रमः,क्रमणं यस्यां सा दुनिष्क्रमा दुप्पउलिओसहिभक्खणया-दुष्पक्वौषधिभक्षणता-अस्विदुरतिक्रमणिया। जं. प्र. १६६ ।
नौषधिभक्षणता । आव० ८२८ । दुन्नियत्थं-दुष्परिहतम् । उप० गा० २२५ । दुप्पए-अधोभागाप्रतिष्ठिते-प्रतिष्ठानरहिते । ओघ० २११। दुन्नामधिज्ज-दुर्नामधेयं-पुराणः प्रतित इति कुत्सितनाम- दुप्पट्टियसुप्पट्ठिओ-दुष्टं प्रस्थितः-प्रवृत्तो दुष्प्रस्थितः धेयं च । दश० २७६ ।
दुराचारविधातेतियावत् सुष्ठ प्रस्थितः सुप्रस्थितः सदनुष्ठादुपओआरं-द्वयोः पदयोः-स्थानयोः पक्षयोविवक्षितवस्तु. नकर्तति । उत्त० ४७७ । तद्विपर्ययलक्षणयोरवतारो यस्य तद् द्विपदावतारम् । दुप्पडिकंत-मिथ्यादर्शनाविरतिजदुष्पराक्रान्तजनितं दुष्पठाणा० ३६ ।
राक्रान्त, दुष्पराक्रान्त हेतु वा, वधबन्धनादि वा । दश. दुपक्ख-द्वी पक्षावस्येति द्विपक्षं-कर्मबन्धनिर्जरणं प्रतिपक्ष- २७४ । द्वयसमाश्रयणात् । सप्रतिपक्षमनकान्तिकं, पूर्वापरविरुद्धा- दुप्पडिक्कतो-दुष्प्रतिक्रान्त:-दुःशब्दोऽभावार्थस्तेन प्रायर्थाभिधायीतया विरोधिवचनमिति । सूत्र० २१६ । दुष्टः | श्चित्तप्रतिपत्त्यादिना-अप्रतिक्रान्तः-अनिवतितविपाक इति पक्षो दुष्पक्षः असत्प्रतिज्ञाभ्युपगमः । सूत्र• ६१ ।। विपा० ३८ । दुपडिग्गह
सम० १२८ । दुप्पडिताणंदे-दुष्प्रत्यानन्द:-उपकृतेन कृतमुपकारं यो दुपडोयार-द्वयोः प्रत्यवतारो यस्य तत् द्विप्रत्यवतारमिति, नाभिमन्यते । ठाणा० २४६ । स्वरूपवत् प्रतिपक्षवम्चेत्यर्थः । ठाणा० ३६ । द्विप्रकाराः | दुप्पडिबोहिणि-सद्धम्मे दुक्खं बुज्झति । नि० चू० तृ. जीवाश्चाजीवाश्च । आव० ४७७।।
४३ अ। दुपमज्जिय-दुष्प्रमाजितं-तृतीयमसमाधिस्थानम् । आव० दुप्पडियाणंदे-दुष्प्रत्यानन्द:-साधुदर्शनादिना नानान्द्यत
इति । विपा० ३९ ।। दुपयं-द्विपदं-शकटम् । ओघ० १४१ । दासीमयूरहंसादि | दुप्पडियारं-दुःखेन-कृच्छ्रेण प्रतिक्रियते कृतोपकारेण पुंसाआव० ८२६ ।
प्रत्युपक्रियत इति खलप्रत्यये सति दुष्प्रतिकरं-प्रत्युपदुपयचउप्पयपमाणाइक्कमे-द्विपदचतुष्पदप्रमाणातिक्रमः। कर्तुमशक्यमिति यावत् । ठाणा० ११७ । आव० ८२५ ।
दुप्पडिलेह-दुष्प्रतिलेखितदूष्यपञ्चकम् , दूष्यपञ्चकस्य द्विदुप्पउत्त-अकुसलमणो । दश० चू० ६० । दुष्प्रयुक्त:- तीयो भेदः । पल्हवी १कौतपी२प्रावार३नवत्वक् ४दंष्ट्रागादुःसाधितः । ओघ० २२७ ।
ली५भेदभिन्नम् । आव० ६५२ । दुप्पउत्तकाइया-दुष्टं प्रयुक्त-प्रयोगः कायादीनां यस्य स | दुप्पडिलेहणा-दुष्प्रत्युपेक्षणा-दुनिरीक्षणा। आव० ५७६ । दुष्प्रयुक्तस्तस्य कायिकी दुष्प्रयुक्तकायिकी। प्रज्ञा० ४३६ । । दुप्पडिलेहियदूस-दुष्प्रतिलेखितदुष्यम् । ठाणा० २३४ ।
(५४२)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org