________________
दुग्ग ]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, मा० ३
दुग्ग-दुर्गाणि-जलदुर्गाणि, पर्वता एव दुर्गाणि । बृ० प्र० दुचक्का-द्विचक्रा-गडिमा । ओघ० १३५ । १८६ अ । कष्टसाध्यः । भग० ४८४ । दुर्गाणि-खातवल-| दुचरिम-चरमाद् द्वितीयो द्विचरमः चरमो वा द्वितीयो यप्राकारादिदुर्गमाणि । जं० प्र० १६८ । दुरधिगमाः ।। यस्मादसौ द्विचरमः । विशे० ५७६ । सम० १११ । जं अटविमज्झे भिल्लपुलिंदचाउब्वन्नजणव- दुच्चय-दुष्ट:-कर्मद्रव्यसञ्चयः । भग० २८६ । यमिस्सं दुग्गं । नि० चू० द्वि० २१ अ । दुर्गम-स्थानम् । दुच्चिण्ण-दुश्चीर्णः-परस्त्रीगमनादिदुराचारः । बृ० तृ०१८ वृ० तृ० २२६ अ । दुर्ग-दुष्प्रवेशम् । विपा० ६२ ।। अ। दुश्चीणं-दुश्चरितं मृषावादनपारदार्यादि । ज्ञाता० दुर्ग-जलस्थलदुर्गरूपम् । प्रश्न. ५० । दुर्ग-व्यसनम् ।।
। २०५ । प्रश्न० ६३ । दुर्ग-प्राकारः । आव० ७३२ । दुर्ग- दुच्चिन्न-प्रमादकषायजदुश्चरितजनितं दुश्चरितं, दुश्चरितदुखाश्रयणीयम् । भग० २३१ । दुर्ग:-जलदुर्गादिकः । हेतु वा, मद्यपानाश्लीलानृतभाषणादि वा । दश० २७४। भग० १७४ । दुर्ग-खातवलयप्राकारादिदुर्गमम् । भग० दुजडी-अष्टाशीतो महाग्रहे चतुरशीतितमः । ठाणा० ७६ ।
दुज्जंतु-दूयन्तां-लूयन्ताम् । प्रश्न० ३६ । दुग्गइवडणं-दुर्गतिवर्धन-संसारवर्धनम् । दश० २०० । दुज्जम्मजात-दुर्जन्मजातः । आव० ५७८ । । दुग्गए-दुर्गत:-दरिद्रः । ठाणा० २४६ ।
दुज्जोहण-दुर्योधनः । ज्ञाता० २०८ । दुग्गओ-दुगौ:-गलिबलिवईः । दश० २५० ।। दुज्झाओ-दुष्टो ध्यातो दुति:-आर्त्तरौद्रलक्षणः एकाग्रदुग्गता-दुर्गता:-दुःस्थाः । ठाणा० १४७ ।
चित्ततया । आव० ५७१, ७७८ । दुग्गतिप्पवाओ-दुर्गती नरकादिकायां करि-प्रपातय- दुट्ठगंडो-दुष्टवणः-कुष्ठी । उत्त० २१८ । । तीति दुर्गतिप्रपातः, दुर्गती वा प्रपातो यस्मात् सः; प्राण- दुट्ठस्सो-दुष्टाश्वो गर्दभः । बृ० प्र० २४० अ । वधस्याष्टादशमः पर्यायः । प्रश्न० ५ ।
दुट्ठऽस्स-दुष्टाश्वः गर्दभः । ओघ० ७१ । दुग्गम-दुःखेन गभ्यत इति दुर्गम भावसाधनोऽयं, कृच्छ- | दुट्ठाण-द्विः । ठाणा० ३३० । वृत्तिरित्यर्थः । ठाणा० २९६ । दुर्गमः-कृच्छ्रगतिकः । दुढे-दुष्टः-द्विष्टः तत्त्वं प्रज्ञापकं वा प्रति, स चाप्रज्ञापनीयो, प्रश्न. २० ।
द्वेषेणोपदेशाप्रतिपत्तेः । ठाणा० १६५ । दुग्गय-दुर्गत:-दरिद्रः । उत्त० २२६ ।
दुणापाणियं-दुर्गन्धपानीयम् । आव० ५५६ । दुग्गा-दुर्गा-कोट्रक्रिया सैव महिषारूढरूपा । ज्ञाता० दुणिसीहिया-दुनिषीधिका-कष्टस्वाध्यायभूमिः । प्रश्न १३६ । दुर्गा-महिषारूढाऽऽर्या । अनु० २६ । दुग्गासे-दुःखेन ग्रासो यत्र तद् दुर्गासः-दुर्भिक्षम् । पिण्ड | दुत-द्रुतं त्वरितम् । ठाणा० ३६६ । जं० प्र० ४१७ । ८८ ।
। आव० ७८२। दुग्गुच्चपव्वओ-दुर्गोच्चपर्वतः । आव० ३८४ । दुइंतदोस-दुष्टं दमनं दुर्दान्तं तच्च प्रक्रमाच्चक्षुषस्तदेव
वृतम् । बृ० द्वि० ५५ आ । दोषो दुर्दान्तदोषः । उत्त० ६३१ । दुग्घट्टा-दुर्घटा-दुराच्छादा । प्रश्न० ६० ।
दुद्दाइ-उवसंपण्णाणवि न येइ । नि० चू० तृ० ८३ अ। दुग्घासं-दुसिं-दुर्भिक्षम् । बृ० द्वि० २३ अ । दुद्धं-दुग्धम् । आ० १९८ । दुघण-द्रुघणम् । राज० २२ । जीवा० १२१ । द्रुधगः- दुद्धकाओ-दुग्धकायो नाम दुग्धघटकस्य कापोती । आव० मुद्गरविशेषः । प्रश्न. ४८ ।
__५५५ । दुचक्कगं-द्विचक्रक-शकटम् । बृ० प्र० ७७ आ। द्विचक्रं- दुद्धजाई-दुग्धजाति:-आस्वादतः क्षीरसदृशी । जीवा० गन्त्रिका । ओघ० १४० ।
२६५ । दुचक्कलेवो-द्विचक्रलेपः-शकटलेपः । बृ० प्र० ८२ अ। दुद्धर-दुर्द्धराणि-प्राणातिपातादिनिर्वृतिलक्षानि पञ्च महा
(५४१)
दुत्ति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org