________________
दुकोडी]
आचार्यश्रीआनन्दसागरसूरिसङ्कलित:
[ दुगोत्तफुसिया
दुकोडी-विसोहिकोडी अविसोहिकोडी। निचू० प्र० ६१ जुगुप्सते तत् । ठाणा० ४६६ ।
| दुगंधी-दुर्गन्धी-सुनन्दश्रावकस्य द्वितीयो भवः । उत्त दुक्कडगरिहा-ऐहिकान्यभविकपापनिंदनम् । चउ० ।। १२३ । दुक्कर-दुःखेन क्रियत इति दुष्कर-दुरनुष्ठानम् । उत्त० दुग-क्रियाविषयमेकसमयमनुभूयमानं उपचारात्तत्प्रतिज्ञाता११६ । दुष्करं-अपूर्वकरणतो ग्रन्थिभेदः । भग० २८६ । ऽपि द्विकः । उत्त० १५२ । एकसमये द्वे क्रिये समुदिते दुक्कराइं-दुःखेन क्रियन्ते करोतेः सर्वधात्वर्थत्वाच्छेक्यन्ते द्विक्रियं तदधीयते तद्वेदी वा द्वैक्रियः, कालभेदेन क्रियादुष्कराणि दुःशकानि । उत्त० ६६५ ।
द्वयानुभवप्ररूपी । आव० ३११ । दुक्काल-दुष्कालः धनधान्यादिसमृद्धिहीनःकालः। भ०१६६। दुगाउयं-द्विगब्यूतं-क्रोशद्वयम् । ओघ० ७८ । दुष्कालो-धान्यमहार्यतादिना दुष्टः कालः । जं०प्र० ६६ । दुगुंछणा-जुगुप्सा । आचा० ७५ । दुक्कुट्टिओ-दुष्कृष्टः । आव० ६२२ ।
दुगुछमाण-जुगुप्समान:-निन्दम्परिहरन् । आचा० ११४ । दुक्खं-दुःख-दुःखकारणं वा कर्म लोकसंयोगात्मकं वा।| जुगुप्समानः । उत्त० २२८ । आचा० १४५ । अज्ञानं मोहनीय वा। आचा० १५३ । दुगुंछा-जुगुप्सा प्रवचनखिसा । ठाणा० १३८ । विचिदुःखयतीति दुःख-संसारः। उत्त० ६२१ । दुःखहेतुम् । कित्सा अनेषणीयशङ्का । आचा० ३३२ । जुगुप्सा-अस्नाउत्त० ६२४ । दुःखयतीति दुःख-अष्टप्रकारं कर्म तत्फलं | नादिमलिनतनुसाधुहोलना । उत्त० २६१ । वाऽसातोदयादिरूपम् । सूत्र० १३ । दुःखयतीति दुःख-दुगुंछामि-जुगुप्सामि-निन्दामि । आव० २६४ । पापं कर्म । उत्त० २६२ । संसारिकं सुखमपि वस्तुतो दुगुंछामोहिणिज्ज-यदुदयवशात् पुनः शुभमशुभं वा वस्तु दुःखमिति दुःखहेतुत्वाद् दुःखं कर्म । भग० ३८ । दुःख- जुगुप्सते तत्, जुगुप्साजनकं मोहनीयं जुगुप्सामोहनीयम् । दुःखहेतु कर्म । भग० २६० । दुःखहेतुः । भग० ४८४ । । प्रज्ञा० ४६६ । दुःख-दुःखविषयको भगवत्याः प्रथमशतके द्वितीय उद्देशकः। दुगुंच्छिय-जुगुप्सितं-छिम्पकादि । ओघ० १५६ । भग० ६ । दुःखयतीति दुःखः । उत्त० ११६ । दुःखानि दुगुंच्छिया-जुगुप्सिकता:-निन्दिताः । ओघ० १२० । कर्माणि । उत्त० २६३ ।
दुगुल्ल-दुकुलं-कार्पासिकं वस्त्रम् । राज० ३७ । दुकूलं दुक्खसंभवा-दुःखं पापकर्म ततः संभवः उत्पत्तिर्येषां ते गोडविषयविशिष्टकासिकम् । आचा० ३६४ । कार्पा'दुःखसम्भवाः । उत्त० २६२ । इहान्यजन्मनि च दुःख- सिकं वस्त्रम् । जीवा० २१० । काप्पासिकमतसीमयं वा भाजनम् । उत्त० २६८ ।
वस्त्रम् । सूर्य० २६३ । वस्त्रम् । जं० प्र०२८५। ज्ञाता० दुक्खसावयाइण्ण-दुःखश्चापदाकीर्णः । ज्ञाता० १६६ । २७ । जीवा० २३२ । वृक्षविशेषः तद्वल्कलाज्जातं दुकुलंदुक्खाययणं-दुःखायतनम् । उत्त० ३२६ ।
वस्त्रविशेषः । ज्ञाता० २७ । दुकूलानीति दुकूलो वृक्षदुक्खावणा-दुःखापना-मरणलक्षणदुःखप्रापणा, अथवा इष्ट विशेषः, तस्य वल्कं गृहीत्वा उदूखले जलेन सह कुट्ट. वियोगादिदुःखहेतुप्रापणा । भग० १८४।
यित्वा बुसीकृत्य सूत्रीकृत्य च वूयन्ते यानि तानि । दुक्खाविजइ-दुःख्यते । आव० ४०५ ।
प्रश्न० ७० । दुकूल:-वृक्षविशेषः । प्रश्न० ७० । ज्ञाता० दुक्खोला-
।नि० चू० प्र० १२७ अ । २७ । रुक्खो । नि० चू० प्र० २५४ आ । दुकूलंदुक्खुव्वेअ-दुःखाद् उद्वेगो यस्य स दुःखोद्वेगः । आचा० वस्त्रजातिविशेषः । जीवा० २६६ ।
| दुगल-गौडविषयविशिष्टं काासिकं दुकूलम् । वृक्षविशेषदखरा-द्विखरा:-गवादयः । उत्त० ६६६ । द्विखूरा:- स्तस्य वल्कं गृहीत्वा उदूखले जलेन सह कुट्टयित्वा बुसीउष्ट्रादिचतुष्पदाः । जीवा० ३८ ।
कृत्य च ब्यूयते यत्तद् दुकूलम् । जं० प्र० १०७ । दुगंछे-जुगुप्साकर्म-यदुदयेन च विष्ठादिबीभत्सपदार्थेभ्यो दुगोत्तफुसिया-वल्लीविशेषः । प्रज्ञा० ३२ ।
( ५४० )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org