________________
दीपिट्ठ
वर्गस्य षष्ठममध्ययनम् । अनुत्त० १ । दीपिg - यवनामराजानस्य सचिव: । वृ० प्र० १६१ अ । दोहबाहु - चन्द्रप्रभजिनस्य पूर्वभवनाम | सम० १५१ ।
अल्पपरिचित सैद्धान्तिक शब्दकोषः, भा० ३
दुंदुभी:- भेरी । प्रश्न० ४८ ।
दुंदुहि - दुन्दुभी - ढक्काविशेषः । भग० ४७६ | दुन्दुभि:देववाद्यम् । जं० प्र० १६२ । दुन्दुभिः देववाद्य विशेषः । भग० २१६ ।
सम० १५४ ।
दोह्मद्धं-दीर्घाद्धं-दीर्घकालं दीर्घाध्वं वा दीर्घमार्गम् । दुदुहिस्सरो - दुन्दुभिवत्स्वरो यस्य स दुन्दुभिस्वरः । जीवा०
प्रश्न० ६१ । ज्ञाता० ८६ । दीर्घाद्धं दीर्घकालं दीर्घो वाsध्वा तत्परिभ्रमणहेतुः कर्मरूपो मार्गों यस्मिस्तत् । उत्त० ५८५ । भग० ६७२ । दीर्घाद्धं दीर्घा अद्धा कालो यस्य तद् दीर्घाद्धं, मकारआगमिकः दीर्घो वाऽध्वा मार्गो यस्मिस्तद्दीर्घाध्वम् । ठाणा० ४४ । दीर्घाद्ध दीर्घकालं दीर्घाध्वं वा दीर्घमार्गम् । भग० ३५ । दोहरत्तं - दीर्घ रात्रं- यावज्जीवम् । सूत्र० १५२ । दोहराय - दीर्घ रात्र: - मोक्षः । आव० ६५८ । दीर्घ रात्रं यावज्जीवम् | आचा० २०८ ।
दीहासणं - दीर्घासनं - शय्यारूपमासनम् । जीवा० २०० । दीहासणाई - शय्यारूपाणि । जं० प्र० ४५ । दोहिया - दोघिका - ऋजुलघुनदी । प्रज्ञा० ७२ । दीर्घिका सारणी । भग० २३८ । औप० ३, ३ । अनु० १५६ । जीवा० १९७ । जं० प्र० ४१ । ऋजुसारिणी । औप० ८ । प्रश्न० १६० । जीवा० १८८ | जं० प्र० ३० । ज्ञाता० ५ । दोर्घिका ऋज्वीनदी । प्रज्ञा० २६७ । दुंदुभए - दुन्दुभक:- अष्टाशितौ महाग्रहे अष्टादशः । जं०
प्र० ५३४ । ठाणा० ७८ ।
दुंदुभि - दुन्दुभि: - भेर्याकारा सङ्कटमुखी । राज० २५ । भेर्याकारा सङ्कटमुखी देवातोद्यविशेषः । राज० ४६ । दुंदुभिसर - दुन्दुभिस्वर : - वर्चस्वरो नादः । सम० १५८ ॥
Jain Education International
[ दुकूलं
दुः प्रसभ: - तीर्थ व्यवच्छेदकाले सूरिः । व्य० द्वि० ४०२ अ ।
दीहलोग - दीर्घ लोकः - वनस्पतिः । आचा० ५२ । दीर्घ- दुःसंहृतं - दुःखेन संह्रियते-मील्यते स्मेति । उत्त० २७५ । लोकः - पृथिव्यादिः । आचा० ५३ ।
दी हत्तं - णामकतति । नि० चू० प्र० २२६ अ । दोहसेणे - दीर्घसेनः - अनुत्तरोपपातिकदशानां द्वितीय वर्गस्य प्रथममध्ययनम् । अनुत्त० २ ।
दीहामविपक्को - दीर्घाणि यानि -स्थितितः प्रक्रमास्कर्माणि तान्यामया इव-रोगा इव विविधबाधाविधा यितया दीर्घामयास्तेभ्यो विप्रमुक्तो दीर्घामयविप्रमुक्तः । उत्त० ६३६ ।
दुअं- द्रुतं यत् त्वरितं गीयते स्वरितगाने हि रागतानादिपुष्टिरक्षरव्यक्तिश्च न भवति । जं० प्र० ४० । द्रुतनाम नाट्यं, द्रुतमिति शीघ्र गीतवाद्यशब्दयोर्यमकसमकप्रपातेन पादतलशब्दस्यापि समकालमेव निपातो यत्र तत् द्रुतं नाट्यम् । जं० प्र० ४१७ । दुअक्खरिआ -द्वयक्षरिका । उत्त० १०७ । दुअद्धखित्तद्वक्षेत्रम् । जं० प्र० ४७८ । द्वितीयमर्द्ध यस्य तत् द्वद्धं - सार्वमित्यर्थः, द्वघर्द्धमर्द्धाधिकं क्षेत्रमहोरात्रप्रमितं चन्द्रयोगयोग्यं येषां तानि द्वघर्द्धक्षेत्राणि । सूर्य० १७७ ।
दुआइक्ख- दुराख्येयं कृच्छ्राख्येयं वस्तुतत्त्वम् । २६६ ।
दुआवत्तं
। सम० १२८ ।
दुइओ - द्वितीयः । उत्त० २२३ । दुइज्जतो- द्वितीयान्तः - पाषण्डी गृहस्थः । आव० १८६ । दुइज्जमाणा - द्रवन्ति इतस्ततो दोलायमानानि । जं० प्र०
२३५ ।
दुइज्जमाणो| आव० ७६३ । दुकूलं - वस्त्रविशेषः । भग० ४६० । कार्पासिक - अतसीमयम् । भग० ५४० । वृक्षविशेषः । भग० ४६० । ( ५३६ )
२०७ ।
दुही - दुन्दुभि: भेर्याकारा सङ्कटमुखी । जीवा० २४५ । दुंदुहोओ-दुन्दुभयो देवानकाः । उत्त० ३६६ । दुदुहे - दुन्दुभः सर्वविशेषः । उत्त० ३५४ । दु: - अभावार्थे | आचा० १३६ । दुःख - उष्णम् । आचा० १५१ । दुःखासिका - वेदना | ठाणा० १५१ । परितापना | ओघ० ६५ । आचा० १३६ ।
For Private & Personal Use Only
ठाणा ०
www.jainelibrary.org