________________
देवतमिस्से ]
आचार्यश्रीआनन्दसागरसूरिसङ्कलित:
[ देवलोए
देवतमिस्से-देवतमिश्र-अन्धकारम्, तमस्कायस्याष्टमं देवपव्वते-चतुर्थो वक्षस्कारपर्वतः । ठाणा० ३२६ । नाम । भग० २७० ।
देवपल्वया-पर्वतविशेषः । ठाणा० ८० । देवताद्वाणं। नि० चू० प्र०४७ अ ।
हे-देवपरिधः देवानां भयोत्पादकत्वात् तमुकायस्य देवती-देवकी-वसुदेवराज्ञी । अन्त० ५ ।
एकदशमं नाम । भग० २७१ । देवदत्तः-धाया:-परावर्तितद्वारे निलयश्रेष्ठिपुत्रः । पिण्ड. देवभद्दो-देवभद्रः-देवे द्वीपे पूर्वार्धाधिपतिर्देवः । जीवा०
१०० । अपध्यानाचरिते श्रावकोदाहरणम् । आव० ८३०।। ३७० । देवदत्ता-रोहितकनगरे दत्तसार्थवाहस्य दुहिता । ठाणा० देवभूयं-मरणम् । ठाणा० ५२३ । ५०८ । रोहीतकनगरे दत्तगाथापतिसुता। विपा० ८२ । देवमणि-देवमणिनामा हयानां महालक्षणतया प्रसिद्धः । चम्पानगर्यां गणिका । ज्ञाता० ६२ । गृहपतिसुता, अन्त- जं० प्र० २३७ । कृद्दशासु दुःखविपाकानां नवममध्ययनम् । विपा० ३५। देवमल्ले-देवानां सम्बन्धि माल्यं देवमाल्यं बल्यादि । उदायनदेवीप्रभावतीसत्का दासी सुवर्णगुलिकाऽपरनामा।| आव० २२० । प्रश्न० ८६ । उज्जयिन्यां गणिका । उत्त० २१८ । देवमहाभद्दो-देवमहाभद्रः देवे द्वीपेऽपरार्धाधिपतिर्देवः । वीतभये प्रभावत्या दासी । उत्त० ६६ । देवदत्ता-पुरुष- जीवा० ३७० ।। द्वेषिणी गणिकाविशेषः । दश० १०८ । देवदत्ता-रुपादि- देवमहावरो-देवमहावरः देवे समुद्रेऽपरार्धाधिपतिर्देवः । गुणवती वेश्या। विशे० ४३७ ।
जोवा ३७० । देवदारे-सिद्धायतनस्य प्रथमं द्वारनाम । ठाणा० २३० । देवयं-देवभावो देवता सैव देवतम् । उत्त० २८२ । देवदालि-फलविशेषः । भग० ८०३ ।
देवतं-परमदेवता । सूर्य० २६७ । देवदालो-वल्ली विशेषः । प्रशा० ३२ । वृक्षविशेषः । देवयपूआ-देवतापूजा यथाभक्तिबल्याधुपचाररूपा । दश. प्रज्ञा० ३२ । रोहिणी । प्रज्ञा० ३६४ ।
२४० । देवदालीपुप्फं-देवदालीपुष्पं-रोहिणीपुष्पम् ।प्रज्ञा० ३६४। देवयाभिओगो-देवताभियोगः । आव० ८११ । देवदिन्न-धनसार्थवाहपुत्रः । ज्ञाता० ८३ ।
देवर-देवा । आव० ३५४ । देवा-पतिलघुभ्राता। देवदिन्ना-देवेन दत्ता:-सुलसापुत्रा:-देवदत्ताः । आव०६७६ ।
आव० ८२४ । देवदीवो-देवद्वीप:-द्वीपविशेषः । जीवा० ३२१ ।
देवरई-साकेतपुरेशः, नदीक्षिप्तः । भक्त० । देवदुंदुहिसणाहो-देवदुन्दुभिसनाथः-दिव्यः शब्दविशेषः ।
देवरन्नेति-देवानामरण्यमिव बलवद्धयेन नाशनस्थानत्वाद आव० ४८८ ।
यः स देवारण्यमिति । ठाणा० २१७ । देवदुहृदुहुकं-देवानुकरणवचनम् । जीवा० २४८ ।।
देवरमणं-साहजनीनगरामुद्यानम् । विपा० ६५ । देवदूसजुयल-देवदूष्ययुगलं-देववस्त्रयुग्मम् ।जीवा० २५३।। सुघोषनगरे उद्यानम् । विपा० ९५ । ० प्र० ४२० ।
देवराजः-आषायाः प्रामित्यद्वारविवरणे कोशलाविषये देवदेव-देवदेवः । आव० २२१ । शादिः । आव कुटुम्बी, सम्मतसाधुजननः । पिण्ड ६८ ।
देवराय-देवराज:-इन्द्रः । आव० ५६६ । देवद्रोणी-
। नि० चू० तु. ६ । देवति:-देवानामिव ऋद्धिवस्य वा राज्ञ ऋद्धिः देवतिः देवपडिक्खोमे-देवप्रतिक्षोभः, परिक्षोभहेतुत्वात् तमुकायस्य । जं० प्र० २४६ ।। द्वादशमं नाम । भग० २७१ ।
देवलासओ-देवलासुतः-सर्वकामविरक्तताविषये उज्जयि. देवपलिक्खोमेति-कृष्णराजेरष्टम नाम । ठाणा० ४३२ । नीपतिः । आव० ७१४ । देवपलिहे-कृष्णराजेः सप्तमं नाम । ठाणा. ४३२। देवलोए-देवलोक:-भवनपत्यावाश्रयरूपः ।०प्र० १२७॥
(५५०)
७६०,२२१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org