________________
दिस ]
दिस - दिशेति व्यपदेशः प्रव्रजनकाले उपस्थानाकाले वा य आचार्य उपाध्यायो वा व्यपदिश्यते सा तस्य दिशा इत्यर्थः । नि० चू० प्र० २६० अ । भगवत्या दशमशतके प्रथम उद्देशकः । भग० ४६२ । दिसमूढो - विवरीत दिसा व्हति । नि० चू० द्वि० ४१
आ ।
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
दिसा - दिसादाहरणं - दिग्दाहकरणम् । आव ० ७३५ । दिशतीति दिक्, अतिसृजति व्यपदिशति द्रव्यं द्रव्यभागं वा | आचा० १३ ।
दिसाकुमारा - दिक्कुमाराः - वैश्रमणस्थाज्ञोपपातवचननिर्देशवर्तिनो देवाः । भग० १६६ । भवनपतिभेदविशेषः । प्रज्ञा० ६६ ।
दिसाकुमारीओ - दिक्कुमार्यः - वैश्रमणस्याज्ञोपपातवचननिदेशवर्तिन्यो देव्यः । भग० १९६ । दिसाचक्कवाल - एकत्र पारण के पूर्वस्यां दिशि यानि फलादी न्याहृत्य भुङ्क्ते द्वितीये तु दक्षिणस्यामीत्येवं दिक्चक्रवालेन तत्र तपःकर्मणि पारणककरणं तत्तपः कर्म दिक्चक्रवालम् । निरय० २६ । एकत्रपारणके पूर्वस्यां दिशि यानि फलादीनि तान्याहृस्य भुङ्क्ते द्वितीये तु दक्षिणस्यामित्येवं दिक्चक्रवालेन यत्र तपःकर्मणि पारणककरणं तत्तपःकर्म्म दिक्चक्रबालम् । भग० ५२० । दिसाचरा-दिशं मेरां चरन्ति -यान्ति मन्यन्ते भगवतो वयं शिष्या इति दिक्चराः देशाटा वा । भग० ६५९ । दिसाजत्ता - दिग्यात्रा | आव० १५५ । दिव्यात्रा --यव
Jain Education International
[ दिसिदाचे
दिसापेक्खिणो- उदकेन दिशः प्रोक्ष्य ये फलपुष्पादि समुचिन्वन्ति । औप० ६० ।
दिसा पोक्खिणो- उदकेन दिशः प्रोक्ष्य ये फलपुष्पादि समुपचिन्यन्ति । भग० ५१६ । उदकेन दिशः प्रोक्ष्य ये फलपुष्पादि समुच्चिन्वन्ति । निरय० २५ । दिसापोक्खियतावसो- दिक्प्रोक्षिततापसः । आव० ३५६ । दिसाबंध- दिग्बन्धः - पदे स्थाप्यमानः । व्य ० प्र० २१२ आ । नि० चू० प्र० २६५ अ ।
दिसायत्तिए - दिग्यात्रा - देशान्तरगमनं प्रयोजनं येषां तानि दिग्याविकानि । उपा० ३ । दिसायरिओ-दिशाचार्य:- आचार्य विशेषः । दश० ३१ । दिसावाणिज्जं - दिशावाणिज्यम् । उत्त० २१० । दिसाविचारिणो-दिशासु विशेषेण मेरुप्रादक्षिण्यनित्यचारित लक्षणेन चरन्ति - परिभ्रमन्तीत्येवंशीला: दिशाविचारिणः । उत्त ० ७०२ । दिसासोत्थिअ- दिक्स्वस्तिक :- दक्षिणावसंस्वस्तिक: ।
ओप० १६ । दिसासोवत्थिअ-दिक्सौवस्तिको दिक्प्रोक्षक:- दिक् प्रधानः स्वस्तिको दक्षिणावर्तः स्वस्तिक इत्यन्ये । जं० प्र० ११२ | दिप्रधानः स्वस्तिको दिक्स्वस्तिको दक्षिणावर्त्तः प्रश्न० ८१ । दिक्सौवस्तिकः - दिक्प्रोक्ष को दक्षिणावर्त्तः स्वस्तिकः । जीवा० २७२ ।
दिसासोबत्थियं - आरणकल्पे देवविमानविशेषः । सम०
३८ ।
हार: । आव ०६८८, ७०५ |
दिसासोत्थिया - दिक्प्रधानाः स्वस्तिकाः । जं० प्र० ४५ १
दिसाणुवाए - दिशामनुपातो-दिगनुपात: दिननुसरणं दिशो दिसासोवत्थियासणं- यस्याधोभागे दिक्सौवस्तिका आलिऽधिकृत्य वा । प्रज्ञा० ११४ ।
खिताः सन्ति तद् दिक्सौवस्तिकासनम् । जीवा० २०० । दिसासोवत्थियासणाइं येषामषोभागे दिक्सौवस्तिका - दिप्रधानाः स्वस्तिका: आलिखिताः सन्ति । जं० प्र० ४५ ।
दिसादाहा - दिग्दाहा:- अन्यतरस्यां दिशि छिन्नमूलज्वलनज्वालाकरालिताम्बरप्रतिभासरूपः । अनु० १२१ । जीवा० २८३ । दिशो दिशि वा दाहो दिग्वाहः । दिसादोअ - दिशामादिः प्रभवो दिगादिः तथाहि रुचकादिशां विदिशां च प्रभवो रुचकश्वाष्टप्रदेशात्मको मेरुमध्य वर्त्ती ततो मेरुरपि दिगादिरित्युच्यते, मेरोः पश्चदशमनाम | जं० प्र० ३७५ ।
दिसापालो - दिक्पालः । आव ० ४०० ।
दिसाहित्यिकूडा- दिक्षु ऐशान्यादिविदिक् प्रभृतिषु हस्त्याका/ राणि कूटानि दिगृहस्तिकूटानि । जं० प्र० ३६० । शीताशातोदयोरुभयकूल वर्त्तीनि पूर्वादिषु दिक्षु हस्त्याकाराणि कूटानि दिशाहस्तिकूटानि । ठाणा० ४३६ । दिसिदाघे - एकतर दिग्विभागे महानगर प्रदीपनकमिव य
( ५३६ )
For Private & Personal Use Only
www.jainelibrary.org