________________
दित्ता]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, मा० ३
[ दिसतु
दित्ता-दीप्ता-रोषणा । आव० ७१९ । दीप्ता-उज्वला दिवप्तचरिम-दिवसचरमम् । आव० ८५३ । ज्वालाकराला वा । उत्त० ४५७ ।
दिवसतिही-तिथेयः पूर्वार्द्धभागः स दिवसतिथिः । सूर्य दित्ताई-दीप्तानि-प्रसिद्धानि हप्तानि वा-दर्पवन्ति ।। १४६ । ठाणा० ४२१ ।.
दिवसदेवसिअं-दिवसदेवसिकम् । आव० ५२ । दित्ती-दीप्ति:-दीपनम् । ज्ञाता० १७० ।
दिवसदेवसिया-दिवसदेवसिकी। आव० ४१६ । दिन-अहोरात्रवाची । जं० प्र० १५० ।
दिवसभयगो-
नि० चू० द्वि० ४४ अ। दिनारो-दीनार:-सुवर्णमुद्रा। आव० ४२२ ।
दिवसभयत-प्रतिदिवसं नियतमल्येन कर्मकरणार्थ यो दिन-दत्त:-न्यस्तः । ज्ञाता० ४० । उत्त० ३२१। गृह्यते स दिवसभृतकः । ठाणा० २०३ । दिप्पणिज्जे-दीपनीयं-अग्निवृद्धिकरं, दीपयति जठराग्नि- दिवा-दिवसः । भग० २४७ । मिति दीपनीयम् । जं० प्र० ११६ ।
| दिवागरे-दिवाकरः । सूर्यः । उत्त० ३५१ । दियग्गं-दिवाग्रं दिवपरिमाणम् । सूर्य० ११।
दिविच्चिगा-द्वैप्या-द्वीपसम् धिनः । भग० २१२ । दियह-दिवस: । आव० २६२ ।
दिविट्ठ-द्विपृष्ठः-द्वितीयो वासुदेवः । आव० १५६ । दिया-द्विजः-पक्षी। आचा० २४८ । द्विजा:-संस्कारा- दिविय-द्वीपिनं-चित्रकम् । आचा० ३३८ । पेक्षया द्वितीयजन्मानः । उत्त० ५२३ । । दिव्व-द्यौः स्वर्गः तदासी देवोऽप्युपचाराद् द्यौस्तत्र भवो दियापोए-द्विजः-पक्षी तस्य पोत:-शिशः द्विजपोतः दिव्यो वैमानिकसम्बन्धी । ठाण०२७४ । दिव्य:आचा० २४८ ।
देवभवः । भग० ६७३ । दिवि भव: दिव्यः अतिप्रधानः दिरिकयपयारो-जं दिक्खियेण आयरियव्वंति । दश० इत्यर्थः । सूर्य० २६७ । दिव्य:-स्वर्गसम्बन्धी प्रधान चू० ३२ ।
इत्यर्थः । ठाणा० ४२१ । दिव्यम् । आव० १९८ । दिलि-ग्राहभेदः । सम० १३५ ।
दिवि भवं दिव्यम्, प्रधानं च । जीवा० १६२ । ज्ञाता. दिलवेढय-दिलिवेष्ट:-ग्राहभेदः । प्रश्न० ७ । ' १३१ । दिव्यं-व्य-त राघट्टहामादिविपयम् । आव० दिलो-ग्राहविशेषः । प्रज्ञा०.४४ । जीवा० ३६ । ६६० । देवीनामिदं देवं, अप्सरोऽमरसम्बन्धि । दश० दिवड-द्वे च अधिकमधं यस्मिन् तद् अध्यधं द्वयर्द्धम् ।। आव०३६ ।
दिव्वचूण्णं-दिव्यचूर्णम् । आव० २७७ । दिवड्डखेत्तं-सार्द्धक्षेत्रम् । आव० ६३४ । पुत्तलकद्वयं दिव्वतुडियं-दिव्य त्रुटितं-दिव्यतूर्यम् । जीवा० ६४५ । उत्तरात्रयं पनर्वसरोहिणीविशाखा इति षटपञ्चचत्वारि | दिव्वरयणपज्जत्तो-दिव्यरत्नपर्यास्त: । 'आव० ४१३ । शत्मुहूर्तानि नक्षत्राणि । पञ्चचत्वारिंशन्मुहूर्तभोग्यम् । दिव्या-दिव्या स्वर्गसम्भवा प्रधाना वा । ठाणा० १४४ । बृ० तृ. १४८ अ ।
दिव्या-प्रधाना। भग० १६७ । देवगतिः । ज्ञाता० ३६॥ दिवड्डखेत्ता-द्वितीयमपाद्धं यत्र तत् द्वघपार्द्ध सार्द्धमित्यर्थः । दिवाइं-दिव्यानि । भग० ६६२ । अतिप्रधानाः । जं. क्षेत्र येषां तानि । ठाणा० ३६७ ।
- प्र. ६३ । दिवस-दिवस:-चतुष्प्रहरात्मकः यद्वा आकाशखण्डमादित्येन | दिव्वागा-मुकुलोअहिभेःविशेषः । प्रज्ञा० ४६ । स्वभाभिप्तिं तत् दिवसः । आव २५७ । अहोरात्रं दिव्वाणुभाव-देवानुभावः-भाग्यमहिमाऽथवा दिव्येनसूर्यप्रकाशवतः कालविशेषः । जं० प्र० ४६१ ।
देवसम्बन्धिनाऽनुभाव:- अचिन्त्यर्वक्रिमादिकरणमहिमा । दिवसखेतं-दिवसक्षेत्रम् । सूर्य० १२ ।
जं० प्र० २०२। दिवसखेत्तस्स-दिवसलक्षणस्य क्षेत्रस्य दिवसस्यैवेत्यर्थः । दिशं-आचार्यलक्षणाम् । व्य० दि० २०४ आ । सम० ८६ ।
1 दिसंतु-प्रयच्छन्तु । आव० ५१० । (५३५)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org