________________
विद्विवातअक्खेवणी]
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
[दित्तवयणं
वा पातो यत्रासो दृष्टिपातः सर्वनयहष्टय एवेहाख्यायन्तः। जीवा० ३६ । सम० १२९ । श्रोत्रपेक्षया सूक्ष्मजीवादिभावकथनं-अन्ये । वसलतिओ-दृष्टिविषलब्धिमान् । आव० ३८९ । त्वभिदधति । आचारादयो ग्रन्था एव परिगृहयन्ते सा-कृष्टौ विषं येषां ते दृष्टिविषाः। जीवा. आचाराद्यभिधानम् । दश० ११० ।
। ३६ । प्रज्ञा० ४६ । दिढिवातअक्खेवणी-दृण्टिवाद:-श्रोत्रपेक्षया नयानुसारेण दिट्ठीसूल-दृष्टिशूल:-नेत्रशूलम् । ज्ञाता० १८३ ।
सूक्ष्मजीवादिभावकथम्, आचारोदयो ग्रन्था एव परि- दिट्ठोसेवा-दृष्टिसेवा-भावसारं तदृष्टेइष्टिमेलनम्, संप्रागृह्यन्ते आचाराद्यभिधानादिति । ठाणा० २१०। प्तकामस्य द्वितीयो भेदः । दश० १९४ । दिट्टिवातेति-दृष्टयो-दर्शनानि वदनं-वादो दृष्टीनां वादो दिणयर-चतुर्दशस्वप्ने सप्तमम् । ज्ञाता० २० । दृष्टिवादः, दृष्टीनां वा पातो यस्मिन्नसो दृष्टिपातः । दिणारो-दीनार:-सुवर्णनिष्कविशेषः । आव० ६७१ । ठाणा० ४६१ ।
दिण्ण-दत्तः-तापसविशेषः। आव० २८७। पार्श्वजिनस्य दिट्रिवादीयं-दृष्टिवादिक-ग्रन्थविशेषः । आव० ६१७ । प्रथमः शिष्यः । सम० १५२ । दत्तं-वितीर्ण भूतिभक्तदिद्विविपरिआसिआदंडे-दृष्टे:-बुद्धेविपर्यासिका विपर्य- लक्षणं द्रव्यभोजनस्वरूपम् । ज्ञाता. १५३ । श्रेयांससिता वा दृष्टिविपर्यासिका दृष्टिविपर्यासिता वा मति- तीर्थंकरस्य पूर्वभवनाम । सम० १५१ । दत्त:-नमिजिनभ्रम इत्यर्थः तया दण्डो प्राणिवधो हष्टिविपर्यासिकादण्डो प्रथमभिक्षादाता । सम० १५१ । आव० १४७ । दृष्टिविपर्यासितादण्डो वा । सम० २५ ।
दिग्णविवारे-दत्तविचारं-यत्र कार्पटिकादिर्न कोऽपि वार्यते दिदिविसो-दृष्टिविषः । आव० १६५ ।
तत् । व्य. द्वि० ३०१ अ । दिट्रिसंपन्नया-दृष्टिसम्पन्नता-सम्यग्दृष्टिता। ठाणा०१२०. दिण्णेय-चन्द्रप्रभजनस्य प्रथमः शिष्यः । सम० १५२ ।
दित्तं-दीप्तम् । जीवा० ३८६ । दीप्त:-तेजस्वी हप्तो दिट्ठी-दृष्टि: चक्षुत्पिन्नदर्शनरूपा । अनु० १८२ । दृष्टिः
वा दर्पवान् । भग० ४५६ । रक्तम् । ज्ञाता० ८०। दर्शनं, रुचिः तत्त्वानि प्रति । ठाणा० ३० । दृष्टि:- दृप्त:-उन्मत्तः। पिण्ड० १६३। दीप्तः, दृप्तः-मारकः । दर्शनं स्वतत्त्वमिति । राज. १३३ । दृष्टि:-सम्यग्दर्श- ओघ० १२० । दीप्त:-तेजस्वी । सूत्र०४०७ । दृप्ता:नात्मका हेतुभूताबुद्धिः । उत्त० ४४७ । दृष्टि:-सम्यग्दर्शन- मदोन्मत्ततया दध्मिाताः । जीवा० १८८। दीप्त:-दीप्यते रूपा । दश० १०२ । दृष्टि:-बुद्धिः । सम० २५ । स्म भास्करः । जीवा० ३४१ । दीप्त:-प्रसिद्धः हप्तो भग० ४७१ । उत्त० १५१ । दृष्टि:-अन्त:करण
वा दर्पितो वा । अग० १३४ । प्रवृत्तिः । सूत्र. ३१८ । दृष्टि:-जिनप्रणीतवस्तुतत्त्व दित्तचित्ते-दृप्तचित्तः-पुत्रजन्मादिना दर्पवच्चितः उन्मत्त प्रतिपत्तिः । जीवा० १८ । प्रज्ञा० ३८७ । दृष्टिविपर्या
एवेति । ठाणा० ३०५ । दृप्तचित्तो हर्षातिरेकात् । सक्रिया । क्रियायाः पञ्चमो भेद: । आव० ६४८ ।
ठाणा० ३१५ । दिट्रीएसंपाओ-दृष्टेः पुनः संपातः-स्त्रीणां कुचाद्यवलो- दित्तचित्ता-लाभादिमदेन परवशीभूत हृदया । हर्षातिरे. कनम् , संप्राप्तकामस्य प्रथमो भेदः । दश० १६४ ।
केणापहृतचित्ता सा दीप्तचित्ता । बृ० द्वि० २१०। दिट्टीवाय-दृष्टिवादः । आव० ३०१ ।
बृ० तृ० २३६ अ। दिदीविपरिआसि-दृष्टिविपर्यासदण्ड:-यो मित्रस्याप्य- दित्ततवो-दीप्तं जाज्वल्यमानदहन इव कर्मवनमहनदहनमित्रोऽयमितिबुद्धया वधः सः । ठाणा० ३१६ । समर्थतया ज्वलितं तपो-धर्मध्यानादि यस्य सो दीप्तदिट्ठीविप्परियासो-स्त्रीदर्शनानुरामतस्तदावलोकनं दृष्टि- तपः । सूर्य० ४।। विपर्यासः । आव० ५७५ ।
दित्तरूवे-दीप्तं रूपमस्येति दीप्तरूपः । उत्त० ३५८ । । दिट्ठीविस-दृष्टिविष:-नेवचिषः, उर:परिसर्पविशेषः । दित्तवयणं-दीप्तवचनं-कुपितवचनम् । प्रभ० १६० ।
( ५३४ ) ...
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org