________________
दिक्खिओ ]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, मा० ३
[ दिदिवाए
दिक्खिओ त्ति वुत्तं भवति । नि० चू० प्र० ६७ आ। कृतिकर्मणि त्रयोविंशतितमो दोषः । आव० ५४४ । दिक्प्रोक्षक
। ठाणा० ५१२।
मते-दृष्टस्यैव भक्तादेर्लाभस्तेन चरतीति तव दिक्प्रोक्षिततापस-
ठाणा० ४३१ । दृष्टलाभिकः । ठाणा०२८९ । दिगम्बर-मतविशेषः । प्रज्ञा०, ६० ।
भय-यो दृश्यमानस्थानादानीतं गुहाति सः दृष्टिदिगाई-दिशामादिः प्रभवो दिगादिः । सूर्य० ७८ । लाभिकः । प्रश्न० १०६ । दिगाचार्यः-आचार्यस्य द्वितीयो भेदः । ठाणा० २६६ । | दिटुसारा-सार:-विवक्षितः परमार्थः, उपयोगेन दृष्टः सारा दिगिच्छा-बुभुक्षा(देशो०) । उत्त० ८२ ।
यथा सः दृष्टसारः । नंदी० १६४ । दिगिछा-बुभुक्षा । भग० ३८६ । बृ० तृ. ७३ आ। दिट्ठसाहम्मवं-दृष्टेन पूर्वोपलब्धेनार्थेन सह साधम्यं दृष्टबृ० प्र० २०१ आ। आचा० ३१४ । क्षुधा। बृ० द्वि० साधम्यं तद्गमकत्वेन विद्येत यत्र तद् दृष्टसाधर्म्यवत् । १३१ आ । क्षुद्(देशी०) । विशे० १०३५।
अनु० २१६ । दिगिछापरीसहे-दिगिछा-बुभुक्षा सैव मार्गाच्यवननिर्ज- दिट्ठा-दृष्टा-साक्षादर्भसाधकत्वेनोपलब्धा । दक्ष० १६६ । रार्थ परिषह्यते इति परिषहो दिगिञ्छापरीषहः । सम.
दृष्टा-विहितत्वेनोपलब्धा । उत्त० ५३२ । ४० ।
दिट्टाभट्ठ-दृष्टाभाषितः । भग• १६७ । दिच्छसि-द्रक्ष्यसि । उत्त० ४६५ ।
दिदि-दर्शनवान् दर्शनी दर्शनमस्यातीति । आव० ५३० । दिजह-दद्यात् । दश० १०३ । दद्याः । दश० ५७।।
दृष्टिः-स्वविषये लोचनप्रसारणलक्षणा । आव० ५३० । दिटुंत-दृष्टमर्थमन्तं नयतीति दृष्टान्तः, अतीन्द्रियप्रमाणा
विलोकितम् । ज्ञाता० १६८ । मतम् । ज्ञाता० ११० । दृष्टं संवेदननिष्ठा नयतीत्यर्थः । दश० ३४ । दृष्ट:- दिट्ठिपडिघाय-दृष्टिप्रतिघात:-दर्शनाभावः। भग० १७५ । अन्तः परिच्छेदो विवक्षितसाध्यसाधनयोः सम्बन्धस्या- | दिट्ठिपण्हव-दृष्टिप्रश्नवं ईषदश्रुविमोचनम् । पिण्ड ० १४० । विनाभावरूपस्य प्रमाणेन यत्र सः दृष्टान्तः । प्रज्ञा दिट्टिपरिचितो-जो एसणा विधि जाणति सो दिदी परि५३२ । दृष्टान्त:-उदाहरणम् । दश० ३३ ।
चितो भणति, अहवा सावगो गहियाणुवओ, अवती वा दिटुंतपरिणामगो-दृष्टान्तेन विवक्षितमथं परिणामयत्या- सम्मदिट्ठी दिट्ठी परिचितो भण्णति । नि० चू० द्वि० स्मबुद्धावारोपयतीति दृष्टान्तपरिणामकः । व्य० द्वि० ११५ आ। ४५० अ।
दिटिप्पहाणे-दृष्टिप्रधान:-युगप्रधानः । व्य. हि० ३३७ दिदतिओ-दाान्तिकः-दृष्टान्तपरिच्छेद्यः। आव०८६२ । आ । दिटुंतियं-दान्तिक:-प्रथमोऽभिनयविधिः । जीवा० -दष्टि:-दर्शनं श्रद्धानं येषां ते दृष्टिका:, रुचित
२४७ । दृष्टान्तिक-अभिनयविशेषः । जं० प्र० ४१२ । जिनवचनाः । ठाणा०.३० । दृष्टि जा-विंशतिक्रियामध्ये दिट्र-दृष्टः-प्रतिपादितः। वृ० द्वि० १५६ आ। दशितः । षष्ठी। आव० ६१२ । अश्वादिचित्रकर्मादिदर्शनार्थ गमनउत्त० ३५६ । दृष्टः-उपलब्धः । ओघ० ५४ । दृष्टं- रूपा । ठाणा० ३१७ । दृष्टेर्जाता दृष्टिजा दृष्टं-दर्शनं साक्षात् स्वयमुपलब्धः । औत्पात्तिक्यादिबुद्धिः । भग० वस्तु वा निमित्तया यस्यामस्ति सा दृष्टिका-दर्शनार्थं वा १०० । दृष्टः-वैद्यवद्दएक्रियः क्रियाकुशलः । ओघ० ४२। गतिक्रिया, दर्शनाद् वा यत्कर्मोदेति सा दृष्टिजा दृष्टिका उपलभ्यस्वरूपः । ज्ञाता० २०५।
वा | ठाणा० ४२ । दिटुपाढी-दृष्टः-उपलब्धश्वरकसुश्रुतादि येन स दृष्टपाठी । दिट्टिवाइयं-दृष्टिवादिकं-पूर्वविशेषः । आव० ६१८ । भोघ० ४२ । आधीतवेज्जक इति । नि० चू० प्र.दिहिवाए-दृष्टयो-दर्शनानि -नयाः पतन्ति-अवतरन्ति २११ अ ।
यस्मिन्नसो दृष्टिपात:-द्वादशमङ्गम् । ठाणा० १६६ । दिद्वदिटुं-दृष्टादृष्ट, यत् तमसि व्यवहितो वा न वन्दते, दृष्टयो-दर्शनानि वदनं वादो दृष्टीना वादोष्टिवादः,दृष्टीनां
(५३३)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org