________________
अल्पपरिचित सैद्धान्तिकशब्दकोषः, भा० ३
बिसिवाह ]
[ दीव
उद्योत भूमावप्रतिष्ठितो गगनतलवर्ती स दिग्दाहः । ठाणा ० ४७६ ।
दीणववहारे - दीनव्यवहारः - दीनान्योऽन्यदान प्रतिदानादिक्रियः हीनविवादो वा । ठाणा० २०७ ।
दीणसीलाचारे - दीनशीलसमाचारः - हीनधर्मानुष्ठानः ।
विसिदाह - अन्यतमदिगन्तरविभागे उपरि प्रकाशोऽधस्ता- दीणसं कप्पे- दीनसङ्कल्पः - उन्नतचित्तस्वाभाव्येऽपि कथविदन्धकार ईदृक् छिन्नमूलो दिग्दाहः । आव० ७३५ । द्वीनविमर्शः । ठाणा० २०७ । दिग्दाहः - अन्यतमस्यां दिशि अघोऽन्धकाराः उपरि च प्रकाशात्मका दह्य मानमहानगरप्रकाशकल्पाः । भग० १६६ । दिशि पूर्वादिकायां च्छिन्नमूलो दाहः प्रज्वलन - दिग्दाहः । व्य० द्वि० २४१ आ । दिसि पडिवजावणं - दिक्प्रतिपादनं अचित्तसंयतपारिष्ठाप निकोविधि प्रतिदिक् प्रदर्शनम् । आव० ६३६ । दिसिविभागो - दिग्विभागः - अचित्तसंयतपारिष्ठापनिकों प्रति दोणारो-दीनार: । आव० ३४१ । नि० चू० प्र० ३३० दिप्रदर्शनं दिक्प्रतिपादनम् । आव० ६३६ । दिसिभाए - दिशां भाग: दिग्रूपो वा भागो गगन मण्ड. लस्य दिग्भागः । भग० ६ ।
दिसोदिसं दिसाश्च विदिसाच दिसोदिसं । नि० चू० प्र० २०४ आ । एकस्या दिशः सकाशादन्यां दिशं दिशोदिशम्। प्रश्न० १६ । दिशोदिशं सर्वास्वप्येकेन्द्रियादिषु भावदिक्षु ।
I
आचा० ४३० ।
दिसोदिसि - दिशः सकाशादन्यस्यां दिशि अभिमतदिक त्यागाद्दिगन्तराभिमुखेनेत्यर्थः दिशोदिशः, अथवा दिगेवोपदिग् नाशनाभिप्रायेण यत्र प्रतिषेधने तद्दिगपदिक् । भग० ३१६ ।
दिस्स - दृष्ट्रा - अवलोक्य । उत्त० ४६० । दीइं - असूया । उप० मा० गा० २६२ । दीन-दोन :- द्रव्यदैन्यमङ्गीकृत्य म्लानवदनः । दश० १८६ । दीन- दीन: - शृगालत्वविहारी । आचा० २५३ । दोणा जाती- दीनं - दैन्यवन्तं पुरुषं दैन्यवद्वा यथा भवति तथा याचन इत्येवंशीलो दोनयाची दीनं वा, यातीति दीनयायी दीना वा - हीना जातिरस्येति दोनजातिः । ठाणा० २०६ |
दीणपत्रे - दीनप्रज्ञः - हीनसूक्ष्मार्थालोचन: । ठाणा० २०७ । दीण मणे - दीनमनाः- स्वभावत एवानुनतचेत्ताः ।
ठाणा०
२०७ ।
दीणरुवे - दीनरूपः - मलीनजीर्णवस्त्रादिनेपथ्यापेक्षया । ठाणा ० २०७ ।
( अस्प० ६८ )
Jain Education International
ठाणा० २०७ ।
दीणा - दीना- दैन्यवती । विपा० ४६ दीणार- दीनार - सुवर्णमुद्रा । दश० ३७ । दोणारमालिया - दीनारमालिका- भूषणविधिविशेषः 1 जीवा० २६६ ।
अ ।
वा
दोणोभासी - दीनवदवभासते प्रतिभाति- अवभाषते इत्येवंशीलो दीनावभासी दीनावभाषी वा ।
याचत
ठाणा० २०७ ।
| आचा० २४३ |
दोनदिट्ठी - दीनदृष्टि :- विच्छायचक्षुः । ठाणा० २०७ । दीपका - रथवोरपुर उद्यानम् । विशे० १०२० । दीपिया - द्वीपिका :- चित्रकाः । ज्ञाता० ७० । दोप्त जिव्हा - दीप्तिमान्-पराधृष्यः । आचा० ३ । दीर्घ कालद्रव्य प्रसूतिप्ररूपी - बहुरतः । आव० ३११ । दीर्घकालिक -सञ्ज्ञायास्तृतीयो भेदः । सम० १८ । दीर्घ पृष्ट:। नंदी० १६७ । दीर्घबाहुः - नामविशेषः । सम० १५६ | दीर्घसेनः - नामविशेषः । सम० १५६ । दीर्घा स्थूला । जं० प्र० १७४ ।
दीव - द्वीपः । प्रज्ञा० ७१ । प्रदीपः - ज्योतिः । नि० चू० प्र० ४८ अ । द्वीपः दीपो वा । प्रश्न० १०३ । जीवा० २२१ । द्वाभ्यां मुखेन करेण च पिबतीति द्वीप:- हस्त्येव । जीवा० १२२ । द्वीपः - जलेनावृतं क्षेत्रम् | जं० प्र० २६३ । दीप्यत इति दीपः । उत्त० २१२ । द्वीपम् । जं० प्र० ५३८ । मोहनीयस्य स्थाने पश्चमम् । आव ० ६६१ । सुराष्ट्राद्दक्षिणसमुद्र स्थलम् । वृ० द्वि० २२७ अ । दीप:- प्रकाशकं वस्तु । ठागा० ५१७ । दीपशाखा:प्रदीपकार्यकारिणः । सम० १५ । द्विता आपोsस्मि
( ५३७ )
For Private & Personal Use Only
www.jainelibrary.org