________________
कासवए ]
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
[ किंचिच्चसूरिवचन
कृद्दशानां षष्ठमवर्गस्य चतुर्थ मध्ययनम् । अन्त० १८ । काहला-खरमुही । जं० प्र० १६२ । तस्स मुहत्थाणे खरराजगृहे गाथापतिः । अन्त० २३ । उत्तराफालगुन्याः | महाकारं कट्रमयं मुहं कज्जति खरमुखी। नि० चू० तृ०
त्रनाम । जं० प्र० ५०० । काश्यपगोत्रो महावीरः। ६२ अ । वाद्यविशेषः । ठाणा० ६३ । उत्त० ८३ । ऋषभस्वामी वर्धमानस्वामी वा । सूत्र० काहामि-करिष्यामि । उत्त० ४३३ । । ६८। कौशम्ब्यां राजबहुमतो ब्राह्मणः । उत्त० २८६ । काहारसंठिते
। सूर्य० १२६ । नापितस्य सम्बन्धिक्षुरगृहम् । तृ० प्र० १८४ अ। काहारो-जलवाहकः । दश० चू० ५७ । कासवए-काश्यपः-नापितशिल्पः । आव ० १३२ । काहावणं-कार्षापणम् । उत्त० २७६ । कर्षापणः-द्रम्मः । कासवग-काश्यपः-नापितः । भग० ४७२ । सूत्र० ११६ । प्रश्न० ३० । कासवगा-षष्ठीश्रेणिविशेषः । जं० प्र० १६३ । काहितो-सज्झायादिकरणिज्जे जोगे मोत्तुं जो देसकहादिकासवगोत्ते-काश्यपगोत्रम् । सूर्य ० १५० । आर्यजम्बु- कहीतो कहेति सो काहितो । नि० चू० द्वि ६१ आ । नामानगारस्य गोत्रम् । ज्ञाता० १३ ।
काहिया-धम्मत्थकामेसु अण्णाओ विकहाओ कहेंता कहिया कासवनालियं-श्रीपर्णीफलम् । आचा० ३४६ । दश० भवंति । नि० चू० तृ० ६ अ । १८५ ।
काहीआ-कथिका। ग०।। कासवसंडियट्ठाण-यस्तु ग्राम एव त्रिकोणतया निविष्ट: काहीउ-कथकः । ओघ० १५० । वृक्षा वा त्रयो यस्य बहिस्त्र्यस्राः स्थिताः एकतो द्वौ काहिए- । ओघ १५० । पासणिए । नि०चू०प्र०२६२ अ। अन्यतस्त्वेकः काश्यपसंस्थितः । वृ० प्र० १८४ अ । काहीति-करिष्यति । ठाणा० ४६६ । कासवा-कशे भव: काश्यः-रसस्तं पीतवानिति काश्यपस्त- कि-प्रश्ने क्षेपे वा । आचा० १६५ । प्रश्ने । ज्ञाता० दपत्यानि काश्यपाः । ठाणा० ३६० ।
१४६ । क्षेपप्रश्ननपुंसकव्याकरणेषु । आव० ३७६ । कासवी-पञ्चमतीर्थकरस्य प्रथमा शिष्या । सम० १५२ । किकमे-किंकमे, अन्तकृद्दशानां षष्टमवर्गस्य द्वितीयमध्ययकासाइअ-कषायेण-पीतरक्तवर्णाश्रयरञ्जनीयवस्तुना रक्ता नम् । अन्त० १८ । काषायिकी शाटिकेत्यर्थः । जं० प्र० १८६ ।
किकम्मय-किंकर्मकः । आव० ४०६ । कासायं-काषायिकं-वस्त्रविशेषः । आव० ३५२ । किंकर-भार्यादेशकर:-अन्वर्थः । पुरुषविशेषः । पिण्ड० कासि-काशीजनपदो यत्र वाणारसी नगरी। ज्ञाता० १२५।। १३५ । किङ्करा:-प्रतिकर्मपृच्छाकारिणः । जं० प्र० २६३ । कासिभूमि-काशीभूमिः-काश्यभिधानो जनपदः । उत० । किङ्करा-किङ्करभूताः । प्रज्ञा० ८६ । जीवा० १६० ।
प्रतिकर्मपृच्छाकारिणः । भग० ५४७ । आदेशसमाप्तौ पुनः कासी-काशी-जनपदविशेषः । ज्ञाता० १४१ । प्रज्ञा० ।। प्रश्नकारी । प्रश्न० ३६ । वाणारसी, तज्जनपदोऽपि काशी। भग० ३१७ । अष्टा-किकिणी-किडिणी, क्षुद्रघण्टिका । भग० ३२२ । प्रश्न शीतौ महाग्रहे सप्तचत्वारिंशत्तमः । भग०६८० ।
७५ । क्षुद्रघण्टा घण्टिका वा। जं० प्र० ५२६ । कासीअ-अकार्षीत् । उत्त० ३२२ ।
किकिन्धपुरं-आदित्यरथराजधानी। प्रश्न० ८६ । कासीस-रागद्रव्यः । ज्ञाता० २३१ ।
किसाइंति-अथ किं पुनरित्यर्थः । भग० १४६ । कासो-इक्खु । दश० चू० ५८ ।
किगिरिडा-त्रीन्द्रियविशेषः । प्रज्ञा० ४२ । काह-कदा । भग० ११६ ।
किचनं-किञ्जनं-काञ्चनं-हिरण्यादि, अल्पमपि वा । आव० काहए-अकथयत् । उत्त० ४८० । काहरो-कापोतिक:-जलवाहकः । दश० १३५ ।। किचि-काश्चिः मूशलमूलस्थलोहकटी । पिण्ड० १६४ । काहलं-फल्गुप्रायम् । वृ० प्र० ४५ आ।
किचिच्च सूरिवचनं
ठाणा० २०३ । ( २६०)
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org