________________
किचूणा ]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा०२
[ किच्चणं
किचूणा-किञ्चिदूना-एकत्रिंशत्कवला । ठाणा० १४६ । किंपुरुषोत्तमाः-किन्नरभेदविशेषः । प्रज्ञा० ७० । ऊनोदरतायाः पञ्चमो भेदः । इत्थं पञ्चविंशतेरारभ्य याव- | किंभया:-कस्माद् भयं येषां ते, कुतो बिभ्यतीत्यर्थः । देकत्रिशत्तावत्किञ्चिदूनोदरता । दश० २७ ।।
ठाणा० १३५ । किंचूणोमोअरिआ-किञ्चिन्न्यूनावमोदरिका - एकत्रिंशतो किमए-किमय:-किविकारः । जीवा० ११० । द्वात्रिंशत एकेनोनत्वात् । औप०३८ ।
किमज्भ-किंमध्यं-किशब्दस्य क्षेपार्थत्वात् असारम् । प्रश्न किणा- .
। प्रज्ञा०३०८ ।। १३७ । किणापउल-वनस्पतिविशेषः । भग० ८०४।।
किलेसे-का-कृष्णादिनामन्यतमा लेश्या येषां ते किलेश्या। किते-तद्यथार्थः । औप०५४। तद्यथा। जं० प्र० १६२।
भग० १८८ । प्रश्न० १५६ । किंभूतान् । ज्ञाता० २३० ।
किशुककुसुम-पलासकुसुमम् । जीवा० १६१ । कस्तुघ्नं-एकादशमं करणम् । जं० प्र० ४६३ ।
किसंठिय-किसंस्थितं-किमिव संस्थितम् । जीवा० ३७८ । किंनए-किण्वं-अनन्तजीववनस्पतिभेदः । आचा० ५६ ।
किमिव संस्थिताः किंसंस्थिताः । जीवा० १०४ । किनर-किन्नरेन्द्रः । जीवा० १७४ । किन्नर:-दक्षिणनि
। कि संस्थितं-संस्थानं यस्याः यदिवा कस्येव संस्थितंकाये पञ्चमो वाणव्यन्तरेन्द्रः । भग०१५८ । किन्नरभेदवि-: संस्थानं यस्याः सा किंसंस्थिता । सूर्य ० ७३ । शेषः । प्रज्ञा० ७०। वाणव्यन्तरभेदविशेषः । प्रज्ञा०६६ ।
| किसुकफुल्ल-किंशुकफुल्लं-पलासकुसुमम् । ठाणा० ४२० । चमरेन्द्रस्य रथानीकाधिपतिर्देवः । ठाणा० ३०२,४०६ ।
किसुयपुप्फरासी-किंशुकपुष्पराशिः । प्रज्ञा० ३६१ । इन्द्रनाम। ठाणा० ८५। किन्नर:-वाद्यविशेषः । देववि- किइ-कृति:-अवनामादिकरणं, मोक्षायावनामादिचेष्टव वा। शेषो वा । प्रश्न० ७० । देवविशेषः । भग० ४७८ ।
आव० ५११ । किनरकण्ठः-किन्नरकण्ठप्रमाणो रत्नविशेषः । जीवा० किइकम्म-कृतिकर्म-विश्रामणा । आव० ११८ । कृतिकर्म, २३४।
वन्दनं, कार्यकरणम् । भग० ६३७ । वन्दनम् । आव० किनरी-देवीविशेषः । मैथुने द्रष्टान्तः । प्रश्न०६०। .८० । सम० २३ । ओघ० २२ । पादप्रक्षालनादि । ओघ० किन्नरोत्तमाः-किन्नरभेदविशेषः । प्रज्ञा० ७०। । ६३ । द्वादशावर्तवन्दनम्। ओघ० १५६ । किंपगारे-किप्रकार:-किस्वरूपः । जीवा०६५। किई-कृतिः-द्वादशाव दिवन्दनम् । उत्त० १७ । कृतिकिपत्तियं-क: प्रत्ययः कारणं यत्र तत् किम्प्रत्ययम् । भग० कर्म वन्दनम् । दश० २४१ । १८१, १३८ ।
किच्च-कृत्यः-आचार्याणां वैयावृत्त्वम् । आव० २६० । किंपभासई-कि-कुत्सितं प्रकर्षण भाषते इति किंप्र- कृति:-वन्दनक-तदर्हतीति कृत्यः । उत्त० ५४ । कृत्यं, भाषते । उत्त० ४४३ ।
आसेवनीयं कालस्वाध्यायादि । आव० ५७३ । कृत्यं किंपाकफल:-फलविशेषः । आचा० १६४ ।
उचितानुष्ठानम् । उत्त०६५ । आचार्याद्यभिरुचितकाकिंपाग-किम्पाकः वृक्षविशेषः । उत्त० ६२८, ४५४ । र्यम् । दश० २५० । कृत्य:-आचार्यादिः । दश० २५० । फल विशेषः । आव० ३८५ ।
आचार्यः । दश० २३५ । माया । नि० चू० प्र० ७७ किंपुरिसा-वाणव्यन्तरभेदविशेषः। प्रज्ञा०६६ । किंपुरुषः- | आ । उत्तरनिकाये पञ्चमो वाणव्यन्तरेन्द्रः । ठाणा० ८५,३०२। किच्चकर-ग्रामकृत्ये नियुक्तः । ग्रामव्याप्ततकः । नि० चू. भग० १५८ । किंपुरुषः-किन्नरेन्द्रः । जीवा० १७४ । । प्र० १७६ आ। कृत्यानि कुर्वन्ति-अनुतिष्ठन्ति कृत्यकरा:किंपुरुषकण्ठः-किंपुरुषकण्ठप्रमाणो रत्नविशेषः । जीवा० नियोगिनः । उत्त० ३०५ । ग्रामचिन्तानियुक्तः । बृ० २३४ ।
प्र० ३१३ आ। ग्रामकृत्ये नियुक्तः । बृ• तृ०३३: अ । किंपुरुषा:-किन्नरभेदविशेषः । प्रज्ञा० ७० । । किच्चणं-तत्र दिवसे क्षणिका विमुक्तकृषिलवनव्यापारा ।
( २९१ )
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org