________________
कालीगमए ]
। ज्ञाता० २५१ ।
अन्त० २५ । देवीविशेषः । निरय० १६ । धर्मकथायाः प्रथमवर्गस्य प्रथममध्ययनम् । ज्ञाता० २४७ । कालगृहपतिकालश्रियोः दारिका । ज्ञाता० २४८ । कालीगमएकालीपव्वंगसंकासे- कालीपर्वाङ्गसङ्काशः काली-काकजङ्घा तस्याः पर्वाणि स्थूराणि मध्यानि च तनूनि भवन्ति ततः, कालीपर्वाणीव पर्वाणि - जानुकूर्परादीनि येषु तानि कालीपर्वाणि, तथाविधैरङ्गः-शरीरावयवैः सम्यक्काशते - तपः श्रिया atta इति कालीपर्वभिर्वा सङ्काशानि - सदृशानि अङ्गानि
अल्पपरिचित सैद्धान्तिकशब्दकोषः, भा० २
चू० तृ० ३८ आ ।
कालुणितेति - कारुण्यं - शोकः । ठाणा० ४६६ । कालुद्दे से - कालोद्देशः । आव० ८२२ । कलुसभावो - कलुषभावः कालुष्यम् - दुष्टाभिसन्धिरूपम् । दशं० २१२ ।
१३५ । दश० चू० ५७ । arata - कावडिवाहकः । अनु० ४६ ।
यस्य सः । उत्त० ८४ ।
कालुट्ठिती-उग्गए आदिच्चे दिवसतो जो गच्छति । नि० कावोयलेस्सा - कापोतस्य पक्षिविशेषस्य वर्णेन तुल्यानि य
द्रव्यानि धूम्राणि इत्यर्थः, तत्साहाय्याज्जाता कापोतलेश्या मनाक् शुभतरा सा लेश्या येषां ते । ठाणा० ३२ । काशा - शर्करा । प्रज्ञा० ३६६ । काशिमण्डलं- काशिदेशः । उत्त० ४४८ | काश्यपादीनि - गोत्रविशेषः । सम० ११२ । काष्टपादुके - मौजे । सूत्र० ११८ । काष्टमूलं - चणकचवलकादिकं द्विदलम् । वृ०प्र० २६७ आ । काष्टमूलरसं - चणकच वलकादिद्विदलं तदीयेन रसेन यत्परिमाणितम् । पानकम् । बृ० प्र० २६७ आ । काठमुद्रा। ठाणा ० ५१२ । काष्ठश्रेष्ठी - पारिणामिकीबुद्धौ दृष्टान्तः । नंदी० १६६ । श्रमणविशेषः । बृ० द्वि० ६४ अ ।
काष्ठाशब्दः - प्रकर्षवाची । सूर्य० १३ । कासंका से - कासंकषः । आचा० १३६ । कास - कासः - रोगविशेषः । भग० १६७ । गुच्छाविशेषः । प्रज्ञा० ३२ । अष्टाशीती महाग्रहे सप्तचत्वारिंशत्तमः ।
कालुस्से - कसाउप्पत्ती । नि० ० प्र० ३१ अ । कालेख–कालेयकम् । सं० । कालेयकः । आव० ६५१ । कालेण–कालेन-प्रथमपश्चिमपौरुषीलक्षणेन हेतुभूतेनाघी
यन्ते । ठाणा० १२६ । दुष्षमसुषमादिना विशिष्टेन कालेन सतोत्पत्त्यादिकमभूत् । आचा० ४२५ । कालेयक। सम० २९ । कालोदाइ - कालोदधिः - अन्ययूथिकः । भग० ३२७, ३२३ । रजन्यां भिक्षाग्राही बौद्धसाधुः । बृ० द्वि० ९३ अ । कालोदायी-गुणशिलचैत्यनिकटवर्ती अन्ययूथिकः । भग०
७५० ।
कालोय - धातकीखण्डपरितः शुद्धोदकरसास्वादः कालोदः समुद्रः । अनु० ९० । धातकीखण्डानन्तरं समुद्रः । प्रज्ञा० ३०७ ।
कालोवक्कम - कालस्योपक्रमः कालोपक्रमः । यदिह नालिकादिभिरादिशब्दात् शङ्कुच्छायानक्षत्रचारादिपरिग्रहस्तैः कालउपक्रम्यते स कालोपक्रमः । यत्तु नक्षत्रादिचारैः कालस्य विनासनं स वस्तुनाशे कालोपक्रमः । अनु० ४८ । कालोवाय- कालोपायः - अपायभेदः । दश० ४० । कावालिए- अस्थिसरजस्क: । बृ० द्वि० ६० आ । कापा( अल्प० ३७ )
Jain Education International 2010_05
[ कासवे
लिक : - वृथाभागी | आव० ६२८ । काविट्ठ - महाशुक्रकल्पे विमानविशेषः । सम० २७ । काविलिज्ज - कापिलीयं, उत्तराध्ययनेष्वष्टमध्ययनम् । उत्त० २८६ ।
काविलियं - उत्तराध्ययनेषु अष्टममध्ययनम् । सम० ६४ । काविसायण - कपिशायनं मद्यविशेषः । जं० प्र० १०० । कावो - कावः - कापडिवाहकः । जीवा० २८१ । कावोडी - कापोती - तुलाकारं पानीयानयनसाधनम् । दश०
ठाणा० ७६ ।
कासगो - कर्षकः । नि० चू० द्वि० १४३ आ । कासणं-काशनं - खाट्करणम् । ओघ० ९२ । कासय-कर्षक:-कृषीवलः । उत्त० ३६१ । कासरनालियं सीवणिफलं । दश० चू० ८६ । कासवं - काश्यपस्यापत्यं काश्यपः तं काश्यपगोत्रम् । नंदी०
४५ ।
कासवे - स्थविरविशेषः । भग० १३८ । कश्यपः - अन्त( २८६ )
For Private & Personal Use Only
www.jainelibrary.org