________________
[ अणुभाग
आचार्यश्री आनन्दसागरसूरि सङ्कलितः
अणुराधा ]
अणुमया अनुमता, अनुज्ञाता । प्रज्ञा० २५७ । विप्रियदर्शनस्य पश्चादपि मता । पा० ४२ । अणुमहत्तरो मूलमहत्तरे असण्णिहिते जो पुच्छज्जो धुरे ठायति सो । नि० चू० प्र० १५८ आ ।
अणुभाग - अनुभाग:, आयुर्द्रव्याणामेव विपाकः । भग० २८० । अचिन्त्या शक्तिवैक्रियकरणादिका । ठाणा ० ६९, १४४ । अणुभागकम्मे - अनुभागकर्म - कर्मप्रदेशानां संवेद्यमानता विषयो रसस्तद्रूपं कर्म | भग० - ६५ । अणुभागो - अनुभागः, विशिष्टवैक्रियादिकरणविषयाऽचिन्त्या अणुमहयरो-मूलमहत्तराभावे प्रष्टव्यः पुरःस्थानश्च । वृ० शक्तिः । जीवा ० १०९ । सामर्थ्यम् । प्रज्ञा० ८८ । अणुभावकम्मे यथाबद्धरसो वेद्यते तदनुभावतो वेधं कर्मानुभावकर्मेति । ठाणा० ६६ । अणुभावना मनिहत्ताउए - अनुभावनामनिधत्तायुः - अनुभावः - प्रकर्षप्राप्तो विपाकः, तत्प्रधानं नाम, यद्यस्मिन् भवे तीव्रविपाकं नामकर्मानुभूयते त ( य ) था नारकायुषि अशुभवर्णगन्धरसस्पर्शोपघातानादेयदुःस्वरायशः कीत्र्यादिनामानि तदनुभावनाम तेन सह निघत्तमायुर भावनामनिधत्तायुः ।
द्वि० १९० आ ।
अणुमाणं - अनुमानम्, स्वार्थम् । आव ० ४२७ । दृष्टान्तः । दश० १३०, १२६ । अणुमाणइत्ता -लघुतरापराधनिवेदनेन मृदुदण्डादित्वमाचार्यस्याकलय्य यदालोचनम् । भग० ९१९ अनुमानं कृत्वा ।
Jain Education International 2010_05
-
ठाणा० ४८४ ।
अणु पाणे - अनुमानम्, अनु - लिङ्गग्रहणसम्बन्धस्मरणादेः पश्वान्मीयतेऽनेनेत्यनुमानम् । भग० २२२ । अन्विति - लिंगदर्शन सम्बन्धानुस्मरणयोः पश्चान्मानं ज्ञानमनुमानम् ।
प्रज्ञा० २१८ ।
ठाणा० २५४ ।
२५४ अ ।
अणुभावे - अनुभावः, विपाको रसविशेषः । भग० ३५ । तीव्रतमदुःखादिः । आव० ४९६ । अनुभावः । सूर्य ० २७९ । अणुमाणेउं - अनुमान्य, सम्यक् क्षमयित्वा । व्य० प्र० विपाक उदयो रस इत्यर्थः । ठाणा० ४१४ । अणुभावो - अनुभावः, माहात्म्यम् । सूत्र० १२६ । विपाकः । | अणुमोदणे - साइज्जणाभेओ । नि० चू० प्र० १०३ आ । प्रज्ञा० २१८ । स्वभावः, स्वरूपम् । ॐ० प्र० २९९ । | अणुम्मुअतो-अनुन्मुचन्, अपरित्यजन् । आव० ४०७ । तीव्रादिभेदो रसः । सम० १० | शापानुग्रह सामर्थ्यम् । उत्त० ३६५। प्रभावः । जं० प्र० २४६ । रसः, विपाकः । विशे० ५६५ । कारणम् । जीवा ० ३३९ । विपाकोदयः । जीवा ० १३० । सामर्थ्यादिलक्षणः । आव ० ५९६ । विपाकः ।
अणुयत्तंतं - अनुवर्त्तयन् । आव० ३०५ । अणुया- अणुकाः । दश० १९३ । अणुयाणंर
- रथयात्रा । बृ० तृ० ६१ आ । पडिमातिमहिमा । नि० चू० प्र० २३९ आ ।
अणुयोगं - अनुयोगो, व्याख्यानं विधिप्रतिषेधाभ्यामर्थप्ररूपणम् । विशे० २ ।
आव० ५९८ । रसः । उत्त० २३० ।
अणुभासद - अणुभाषते । आव० ३११ ।
अणुभासणा- अनुभाषणा, प्रत्याख्यान शुद्धिः । आव ० ८४७ । अणुरंगा - गड्डीए । निं० चू० प्र० ३२४ अ । सिका, यानअणुभासमाण- अनुभाषमाण । विशे० १००५ । अणुमण-अनुमतम्, मानितम् | भग० १२२ । कार्यव्या घातस्य पश्चादपि मतः । भग० ४६८ । अणुमओ - अनुमतः, अभिष्टो मोक्षाङ्गता । आव० ३२६ | |
अभिप्रेता । वृ० प्र० २८९ आ ।
विशेषः । बृ० द्वि० १२५ आ । अणुरंगिणी -अनुरङ्गिनी, अनुरज्यते-अनुकारं विदधातीत्येवंशीला । जं० प्र० ५१८ । सूर्य० १३६ । अणुरंगो - तिओ । नि० ० तृ० ३७ आ ! अणुरता - अनुरागः - भावतः प्रतिबन्धः । उत्त० ३९४ । अन्तरप्रतियोगतः परस्पर स्नेहवन्तौ । उत्त० ५२१ । अनुरक्ताः सततं प्रतिबद्धाः । उत्त० ७०८ । अणुराओ - अनुरागः । आव० ३०४ ।
अणुमगा- शीघ्रम् । ( आउ० ) अणुमतं - अनुमतं, वैगुण्यदर्शनस्यापि पश्चान्मतम् । औप ० ९६ । अणुमन्ना - अनुमतिः । बृ० तृ० १२८ अ ।
अणुमयं - अनुमतम्, अभिरुचितम् । ओघ० ६४ । अनु- अणुरागयं-अन्वागतम्, अनुरूपमागमनम्। भग० ११७
मतः- सम्मतः । जीवा० २७६ ।
अणुराधा - अनुराधा नक्षत्रविशेषः । सूर्य १३० ।
(४६)
For Private & Personal Use Only
-
www.jainelibrary.org