________________
[ अशुराहा
अल्पपरिचितसैद्धान्तिकशब्दकोषः
अणुवायगहए ]
अणुराहा-नक्षत्रविशेषः । ठाणा० ७७ ।
अणुवट्टेति-करोति । भग० ३२० । अणुलिंपइ-अनुलिम्पति । जीवा० २५४ ।
अणुवत्त-अनुवृत्तः-भूयः प्रवृतो वारद्वयं प्रवृत्तः । व्य. द्वि. अणुलिंपणं-अनुलिम्पन-सकृलिप्ताया भूमेः पुनर्लेपनम् ।। ४४१ अ। . प्रश्न. १२७॥
अणुवत्तइ-अनुवर्तते। आव० ५६१ । अणुलिहंतं - अनुलिखत् , अभिलङ्घयत् । सूर्य० २६४, | अणुवत्ति-अ वृत्तिः-सर्वेषु अर्थेषु अप्रतिकूलता। वृ० प्र. जीवा० ३७९, जं० प्र० २९७ । अनुलिखत-अतिलङ्घयत्। ४३ अ। प्रज्ञा० ९९ ।
| अणुवत्तिओ-अनुवर्तितः। आव० १११ । परिगृहीतो अणुलिहति-अनुलिखति, अभिलङ्घयति। जीवा० २०९। महाजनेन । व्य. द्वि० ४४१ आ। . अणुलेवणं - अनुलेपनम् , सकृलिप्तस्य पुनः पुनरुपलेपनम्। अणुवत्तिया-परिवेष्टिता । नि० चू० प्र० १८४ आ। प्रज्ञा० ८०।
अणुवत्ती-अनुवृत्तिः । आव० ५१५॥ अणुलोम-अनुलोमम् , अनुकूलमनुगुणं वा। जीवा० ३। अणुवत्ते-अनुवर्तमानः-साम्प्रतकालभावी। दश० ६२ । अनुकूलकरणम् । ठाणा० ३७६।
अणुवदिहूं-जं नो आयरियपरंपरागयं मुत्कलव्याकरणअणुलोमछाया-अनुलोमच्छाया, सूर्यछायाविशेषः । सूर्य० वत् । नि० चू० द्वि० २३ आ।
अणुवदेसा-अनुपदेशः-गुरुणाऽनुक्तः । ओघ० १५१ । अणुलोमणा-अनुलोमना-प्रज्ञापना। बृ० तृ. १२३ आ। अणुवभुजो-संसक्तासवपिशितादिराहारः, शुषिरतृणवल्कअणुलोमवाउवेगो- अनुलोमवायुवेगः । अनुलोमः-अनु. लादिरुपधिः । ६० तृ. ४७ अ। कूलो वायुवेगः, शरीरान्तर्वर्तिवातजवो यस्य सः। वायु- अणुवमा-अनुपमा । जीवा० २७८ । गुल्मरहितोदरमध्यप्रदेशः। जीवा० २७७ ।
अणुवयमाणा-अनुवदतः-अनु-पश्चाद्वदतः पृष्ठतो बदतोअणुलोमिअ-अनुलोमम् , मनोहारि । दश० २२३।। ऽन्येन वा मिथ्यादृष्टयादिना कुशीला इत्येवमुक्तः । आचा. अणुलोमियं-कटुगफरिसादिदोसवज्जियं जं भासमाणो अभासओ लभइ। दश० चू० ११५।
अणुवयारं-निहरं । नि० चू० प्र० २७८ अ। अणुल्लय द्वीन्द्रियविशेषः । उत्त० ६९५।
अणुवरय-अनुपरतम् , अविरतम् । भग० १८१। अणुल्लसिओ-असिच्यमानः । आव० ६२१ ।
अणुवरयकाइया - अनुपरतकायिकी-देशतः सर्वतो वा अणुल्लावे-अनुलाप-पौनःपुन्यभाषणम् । ठाणा० ४०८।। सावद्ययोगाद्विरतः नोपरतोऽनुपरतः कुतश्रिदप्यनिवृत्त इत्यर्थः अणुवउत्तो- अनुपयुक्तः, साधु प्रत्यदत्तावधानः । ओघ. तस्य कायिकी। प्रज्ञा० ४३६ ।
अणवरयकायकिरिया-अनुपरतस्य-अविरतस्य सापद्यात् अणुवकयं-अनुपकृतम् , परैरवर्तितम् । आव. ५९७ ।। मिथ्यादृष्टेः सम्यग्दृष्टेर्वा कायक्रिया-उत्क्षेपादिलक्षणा कर्मअणुवघाइए - अनुपघातिके-उपधातच यत्र न भवति बन्धनिबन्धनम् । ठाणा. ४१। उड्डाहादि तस्मिन् । ओघ. १२२।
अणुवसंते -अनुपशान्तः, उदयावस्थः । प्रज्ञा० २९१ । अणुवघाइया- आचारप्रकल्पम्य षडविंशतितमो भेदः । अणुवसंपन्जमाणगती- अनुपसम्पद्यमानगतिः, परस्परसम. ४७ ।
मुपष्टम्भरहितानां पथि गमन, विहायोगतेश्चतुर्थो भेदः । अणुवचओ - अनुपचयः, अनुपचीयमानता, अनुपादान- प्रज्ञा० ३२७ । मिति । उत्त०६।
अणुवसु-अनुवस-सरागः श्रावकर । आचा० २४०। अणुवटुंते - अनुपतिष्ठति, अरुपमाणे अरुज्झते। ओघ० अणुवाए-अनुपातः, अनुसारः । प्रज्ञा १४४ । अनुगमन१४५
अनुराग: उत्त० ६३१ । अणुवट्टावणीया-अनुवर्तनीया। ओघ० १३४ । । अणुवायगइए-अनुपातगतिः-अनुसारगतिः । सूर्य० १६
(५७)
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org