________________
[अणुवालए
आचार्यश्रीभानन्दसागरसूरिसङ्कलितः
अणुसासिजंतो]
अणुवालए-गोशालकश्रावकविशेषः :। भग० ३७० । अणुविग्गो-अनुद्विमः-प्रशान्तः परीषहादिभ्योऽबिभ्यत् । अणुवासग-अनुपासकः मिथ्यादृष्टिः। नि० चू० द्वि० दश० १६३, १७९ । । २५ अ।
| अणुसंचरे - अनुसञ्चरेः, अन्विति-लक्षीकृत्य सञ्चरे:-त्वं अणुवासणा-अनुवासना, अपानेन जठरे तलप्रवेशनम् । सम्यक् संयमाश्वनि यायाः । उत्त० ४४६ । . विपा० ४१ ।
अणुसंसरइ-अनुसंसरति, दिग्विदिशां गमनं भावदिगागमनं अणुवित्तिबुद्धि-अनुवृत्तिबुद्धि-अनुगताकारबुद्धिः। विशे०
| वा स्मरति वा । आचा० २०।। ८९८ ।
अणुसजइ-अनुसजति, सन्त नेनानुवर्तते । जीवा० २८४ । अणुविद्धं-अनुविद्धं-मिश्राः व्याप्ताः । जं० प्र० १९३ ।
अणुसजणा-अनुसर्जना । आव० १५ । अव्यवच्छेदं अणुवीइ-अनुवीचि, आनुकूल्यम् , मैथुनाभिलाषम् । सूत्र
करोति । उत्त० ५८४ । अनुवर्तना । बृ० प्र० २८९ अ। १११। अनुचिन्त्य, विचार्य सम्यग्निश्चित्य । आचा० ३८६ ।
अणुसजमाणा-अनुसञ्जतः, सन्तानेनानुवर्तमाना । जं. आलोच्य । दश० २२१ । अणुवीइनिहाभासि - अनुविचिन्त्य निष्ठाभाषी-विचार्य ।
अणुसजित्था-अनुसक्तवन्तः, पूर्वकालात्कालान्तरमनुवृत्तनिश्चितभाषकः । आचा० ३९२ ।। ..
'वन्तः। भग० २७८ ।। अणुवीइभासए-अनुविचिन्त्यभाषकः, पर्यालोच्य भाषकः,
वकर, अणुसजित्था - अनुसक्तवन्तः, कालात्कालान्तरमनुवृत्त. द्वितीयव्रतस्य द्वितीया भावना । आव. ६५८ ।
वन्तः सन्ततिभावेन भवन्ति स्म। जं० प्र० १२८ । अणुवीति-चितेऊण । नि० चू.. प्र० १०० अ। अणवीयि-पुव्वि बुद्धीए अणुचितियं । दश. च. ११५। अणुसट्ट-अनुशिष्ट-उत्कलनम् । व्य० प्र० १९९ अ। अणुवहेसा-अनवंहयिता-परेण स्वस्य क्रियमाणस्य तस्या- | अणुसटि - अनुशासनम्-अनुशास्तिः सद्गुणोत्कीर्तनेनोप• नुमोदयिता, तद्भावे हर्षकारी । ठाणा ० ३८९ ।
हणम् । दश० ४६ । श्रम्मकहा । नि० चू० द्वि० १७० अ। अणुवेलंधर-लवणसमुद्रशिखारक्षकः । सम० ३३। अणुसट्ठी-उवदेसपदाणं, थुतिकरणं वा। नि. चू० तृ. अणुवेलंधरराया-अनुवेलन्धरराजा, भुजगेन्द्रः। जीवा० १३४ आ। सद्भावपुरस्सरं प्रज्ञापना । बृ० दि. ८७आ। ३१२ । ..
उवदेसो। नि० चू० प्र. २०५ आ। ५१ अ। इहलो. अणुवेलंधरनागरातीणं-अनुवेलंधरनागराजा-नागजाति- कापायदर्शनम् । बृ० द्वि० १०३ । अनुशालनम् । ठाणा • : विशेषः । ठाणा० २२८ । ।
१५५ । अणुवेहसलागा- शस्त्रकोशविशेषः । नि० चू, द्वि० १८ अ।। अणुसम-अनुसमा-अनुरूपा, अविषमा। टाणा० ४५० । अणुव्वढे-अनुवर्सयन, तत्रस्थ एव । आव० ३३९ ।। अणुसणयं-समयमाश्रित्य। उत्त. २३१ । अनुसमयं प्रतिअणुव्वणो-अगर्वितः । बृ० तृ० ४ अ।
क्षणम् । सूर्य० ८० । भग• २० । सततम् । उत्त० ३३९ । अणुव्वतं-अनुव्रतम् । आव० ८२।।
अणुसया-अनुशयः-पश्चात्तापः । ज. प्र. १२३ । अणुब्बत्ता-अनूवतानि-अनू-महाव्रतकथनस्य पश्चात्तदप्रति- अणुसार-अनुस्मारवदननुस्वारम् । विशे० २७४ । अनक्षरपत्तौ यानि व्रतानि कथ्यन्ते तानि, अथवा सर्वविरतापे मपि यदनुस्वार बदुचार्यते हुंकार करगादिवत् तत् । आव. क्षया अणोः-लघोगणिनो व्रतानि । ठाणा. १९।। २५ । अलाक्षणिकः सुखमुखोचारणार्थः । दश० ८६ । अणुव्वय - अनूवर्तिनी, परिणामिकीबुद्धिदृष्टान्ते . भार्या- अणुसासणाणि - अनूशासनानि-दुःस्थस्य सुस्थतासंपाद.
आव० ४३६। अन्विति-कुलानुरूपं व्रतम्-आरोऽस्या नानि । सम० ११८। शिक्षणम् । उत्त० २६७ । · अनुवता पतिव्रता इति, वयीऽनुरूपा वा । उत्त० ४७६। | अणुसासम्मि-अनुशास्ति। उत्त० ५५२ । ।
अनुव्रतं-स्थूलप्राणातिपातनिवृत्तिः। दश० १९२। अणुसासिजंतो-अनूशास्यमानः, तत्र तत्र चोद्यमानः । अणुयाणं-अनाव्या(स्था)न-स्निग्धम् । ओध० १७१। । दश० २५६ । ।
(४८)
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org