________________
[अणुपालणा
अल्पपरिचितसैद्धान्तिकशब्दकोष :
'अणूभवो]
अणुपालणा-अनुपालना, अनु. विशुद्धिः, प्रत्याख्यान- | अणुप्पवादपुव्वं-अनुप्रवादपूर्वम् । आव० ३१६ । शुद्धयाः पञ्चमो भेदः । आव०:८४७ ।
अणु-पविसे-अनुप्रविशेत् , मनसि लब्धास्पदो भवेत् । अणुपालणासुद्ध-अनुपालनाशुद्ध-कान्तारादिषु न भग्नं | उत्त० ९९ । यत्प्रत्याख्यानम् । ठाणा० ३.४९ ।।
अणुप्पसूयाई-अनुप्रसूता-आश्रिता। आचा. ३४८ । अणपालियं-अनुपालित, पूर्वकालसा धुभिः पालितत्वाद्विव- अणप्पियं अनुमतम । बृ० द्वि०३ अ। क्षितसाधुभिश्चानु-पश्चात्पालितमिति । प्रश्न :११३ । अणुप्पेच्छा-अविह्वला । उप० मा० १४० । अणुपालिया-आत्मसंयमानुकूलतया पालिता। ठाणा० | अणुप्पेह-- धर्मध्यानस्य पश्चात्प्रेक्षणानि-पर्यालोचनान्यनू. १४० ।
प्रेक्षा । भग. ९२६ । अणुपालेइ-अनुपालयति । भग० १२५ ।
अणुप्पेहा-मनसा । बृ० द्वि० ५४ आ । अनुप्रेक्षा, अहेद्गुणानां अणुपालेमि अनुपालियामि, पौनःषुन्यकरणेन । आव०
मुहुर्महुः सततमनूचिन्तना। आव. ७८६ । यो मनसा
परिवर्तयति, न वाचा । दश० ३२ । ध्यानोपरमकालभाअणुपिट्टि-अनुपूर्व्या । सम० ६८।
विनी अनित्यत्वाद्यालोचनारूपा। आव० ५९० । सूत्रार्था'अणुपुटवसोअनुपूर्वतः, क्रमेण । उत्त० २५२ । आनुपूा .
नूस्मरणं ध्यानस्य पश्वात् पर्यालोचनानि, भावना । ठाणा. : कमेग । उत्त० ५१८ ।
१९. । सूत्रवदर्थेऽपि सम्भवति विस्मरणमतः सोऽपि परिभाअणुपुब्बि-अ नुपूर्वी, मूलादिपरिपाटी । जं० प्र० २९ । ।
वनीय इत्युनुप्रेक्षण, चिन्तनिका । ठाणा० ३४९ । ग्रंथार्थयोः शास्रीयोपक्रमभेदः । आचा० ३ ।
चिन्तनम् । ओघ० १८९ । अणुपुग्विविहारीण -- अनुपूर्व वहारिणां-प्रतिपालित दीर्घसं
अणुफासे अनुस्पर्शः, अनुभावः । दश. १९८ । यमानां शास्त्रार्थग्रहणप्रतिपादनोत्तरकालमवसीदत् संयमाध्ययनाध्यापनक्रियाणां निष्पादितशिष्याणामुत्सर्गतः द्वादश.
अणुफासो-अणुभत्रो । दश० चू० ९६ । .
अणुबंध अनुबन्धः, निरन्तरम् । ओध०.१०८। सन्तानसंवत्सरसंलेखनाक्रमसंलिखितदेहानां । आचा० २६० ।
भावेन प्रवृत्तिः । जं० प्र० १२.५ । अपव्वेणं-आनुपूा-यथेष्ट कालावश्यकक्रियारूपया चतु
अणुबंधो- विवक्षितपर्यायेणाव्यवच्छिन्नेनावस्थानम् । भग. •र्थषष्टाचाम्लादिकया। आचा० २८४ । अनुक्रमेग-परिपाट्या
| ८०८ । सातत्येन भवनं तन्मरणानाम् । उत्त० २३९ । योगपद्येन। आचा० २४१ ।
अणुबद्ध-अनुबद्धम् सन्ततम् । आव० २२८ । ठाणा. अणुपुग्यो-अनुपूर्वः, पूर्वस्याः पूर्वस्या अनु । जीवा०
अणुहा-अनुप्रेक्षा, अनु-पश्चाद्भावे प्रेक्षा प्रेक्षा, स्मृतिः, अणुबद्धरोसपसरो-अनुबद्धः-सन्ततः, कोऽर्थ ?-अव्यव ध्याना भ्रष्टस्य चित्तचेष्टा । आचा० ५८३ ।।
च्छिन्नो रोषस्य-क्रोधस्य प्रसरो-विस्तारोऽस्येति अनुबद्धअणुपेहे-अनुगुणनं करोति । ओघ ८४ ।
• रोषप्रसरः । उत्त० ७११ । अणुप्प-अनर्ग्य:-अनर्पणीयः, अढौकनीयः । ठाणा० ४६५ । | श्रणुबद्धा-सन्ततमालिंगित। सम० १२६ । अणुप्पग्गंथे- अनूरूपत्तया-औचित्येन विरते त्वपुण्योदया- अणुबलं-अनुबलम् । उत्त० १७८ । दणुरपि वा-सूक्ष्मोऽप्यल्पोऽपि प्रगतो " ग्रन्थो-धनादिर्यस्य | अणुब्भडो-अनुद्भटः, अनुल्बणः । जीवा० २७५ । उत्त. यस्माद्वा। ठाणा० ४६५ । अणुप्पयाउ-अनुप्रदातुं-परंपरकेण प्रदातुम् । व्य० प्र० अणुभवणसण्णा-अनुभवनसंज्ञाः, आहाराद्याः । आचा० २१७ आ। अणुप्पचाए-अनूप्रवादः पूर्वविशेषः । उत्त० १६३, विशे• | अनुभवो-अनुभवः, स्वेन स्वेन रूपेण प्रकृतिनां विपाकतो ९६१।..
| वेदनानुभवः । विशे० १००६ ।
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org