________________
१२५
३८
शिष्याः पादोत्तरशतमिताः अटत्रिंशत् सुसंस्थाः,
१२
श्री आगमोद्धारक - स्तवः
२
७
यैचाकारि श्रुतहितकरी वचनाः सप्त यासु,
१
ज्ञानागारा: मुनिमितमताः सन्ति यत्कीर्त्तिदीपाः ।
ग्रन्थाः लक्षद्वयधिकगणितश्लोकमात्रा ह्यवाचि ॥ १२१ ॥
सप्तत्रिंशत्सुरपनयनाङ्गाधिकाना नवीन
लोकानां ते भुवि रचयितारः कथं स्युर्न नम्याः ।
१७९
ऊनाशीत्युत्तर गतशतग्रन्थसम्पादकास्ते,
५०
धन्याः पञ्चाशदधिकशुभग्रन्थसङ्ग्राहकाश्च ॥ १२२ ॥
व्याख्यानानामपि कतिपये ग्रन्थवर्याः प्रसिद्धाः,
येषां सन्ति प्रथितविभवा भूमिकाः प्राथमिक्यः ।
७८
नाशीतिप्रमितरुचिरग्रन्थरत्नेषु येषां
मागे लोकान् जनिहितकरं बोधयन्त्यो लसन्ति ॥ १२३ ॥
१२
आदित्याङ्काः सुततमुपधानव्रताः कारिताः यैः,
Jain Education International 2010_05
शोधं शोधं सकलसुजिनोत्तागमानां सुपाठान् ।
सल्लोकानामुपकृतिहितं मज्जु मुद्रापयित्वा
नैकान् योग्यानभ्यसकृतिनोऽधीतयेऽयूयुजश्च ॥ १२४ ॥
एवं नानावतजपतपोध्यानदीक्षाप्रतिष्ठा
यात्रास्नात्रादिक बहुविधोद्यापनैश्चोपधानैः ।
भव्यान् जीवान् जिनपगदिते रम्यमार्गे नियुज्य,
त्यक्त्वा देहं सुरपतिगृहं संययुः सूविर्याः ॥ १२५ ॥
१. २३३३४२ श्लोकप्रमाणग्रन्था वाचनासु वाचिताः । २ सप्तत्रिंशत्सहस्र मितानामित्यर्थः । ३ प्रस्तावना इत्यर्थः ।
२३
For Private & Personal Use Only
www.jainelibrary.org