________________
२४
श्री आगमोद्धारक स्तव :
येषां कीर्ति विमलविमलामश्मताम्रागमाना
१
मागारस्था दिशि दिशि दिशन्त्यः पताका नितान्तम्
यावच्चन्द्रारुणकिरणवन्तौ दिवि द्योतमानौ,
गायं गायं तदवधि मुद्दा रज्जयिष्यन्ति लोकम् ॥ २२६ ॥
100
O
॥ अन्त्यमंगलम् ॥ (शिखरिणी) कृतं यैलोंकानामुपकृतिहितं वाचनिकया,
श्रुतानामभ्यासस्त्र टिविरहितः सम्प्रचलितः । सुपूज्याँस्तान् 'श्रीसागर' इति शुभाख्याप्रथितकान्,
नमामः सूरीन्द्रान् श्रुतवरसमुद्वारनिरतान् ॥ १२७ ॥
चित्र-हार-बन्ध*
SANS
( शार्दूलविक्रीडितम् )
२
3
शश्वच्छान्तिमयान् महामतिमतः कल्यङ्कारान् कर्मठान्, भव्यापत्तिभरापहान् जलजवज्जन्तुभ्य आनन्ददान् ।
Jain Education International 2010_05
४
दान्तान् नौतिमां विभावितविधीन् व्याख्यानसव्यासनान्, प्रौढान् सत्यसखान् सदा नतधियाऽऽनन्दाब्धिसूरीश्वरान् ॥ १२८ ॥
( स्रग्धराछन्दः )
गुणिगणगणनास्वग्रगण्या महान्तो,
धन्या मान्या वदान्याः
विद्वद्गोष्ठी गरिष्ठाः
७
वादीन्द्रा देशकेन्द्रा अविकलनिगमज्ञाततत्त्वा महिष्ठा. 'आचार्यानन्दवर्याः प्रथितगुणगणाः 'सागरान्ता' जयन्ति ॥ १२९ ॥
५
जिन पतिचरणेन्दीवरेन्दिन्दिराश्च ।
६
॥ आगमपर्यालोचनप्राणः आगमोपजीवी च श्रमणः श्रामण्यसारमवाप्नोति लभते च निर्वृतिम् ॥
॥ जीयासुरागमोद्धारकाः सद्गुरवः ।
१ यावच्चन्द्रार्कावित्यर्थः । २ कल्यशब्दो हि कल्याणापरपर्यायभद्रवाचकस्ततः भद्रङ्करानित्यर्थोऽत्र ज्ञेयः । ३ क्रियाकुशलान् । ४ व्याख्यानलब्धप्रतिष्ठानित्यर्थः । ५ तीर्थकुच्चरणकमलभ्रमरा इत्यर्थः । ६ शास्त्रापरपर्यायोऽयम् । ७ पूज्याः । * अयं हि श्लोकः आधुनिकभूषणपरिभाषया नेकलेसेत्याख्य स्वर्णमय रत्नहाररुपेण संयोजितोऽस्ति तत्रतिकृतिरप्यस्मिन्नेव ग्रंथे मुद्रिताऽस्त्यन्यत्र ।
For Private & Personal Use Only
www.jainelibrary.org