________________
२२
श्रीआगमोद्धारक-स्तवः एवं रुग्णां स्थितिमथ निजां वीक्ष्य विज्ञाय चास्या
ऽनित्यत्वं वै सपदि वपुषो माधवे शुक्लषष्ठ्ठ्याम् । सर्वानाहूय च निजशरीरं ततो व्युत्सृजन्तो
ऽस्मार्षर्भक्त्या जिनपतिवरान् ह्यर्धपद्मासनस्थाः ॥ ११५ ॥
एकादश्यां निशि कविदिनेऽप्येकवारं त्वतीव
वेगादाक्रान्तिरभवदहा ! येन सर्वेऽप्यचेष्टाः। सन्त्यक्ताशाः जिनवरवचः श्रावयामासुराशु,
सत्पुण्यानामतिबलतया किन्त्वितं दुदिनं तत्॥ ११६ ॥ वैशाखस्यासितदलगते पञ्चमेऽहन्यस्तकाले,
सूर्यस्याभूत् त्रिदशनिलये श्रीगुरूणां प्रयाणम् । हन्ताकस्माद् सुरतजनताऽचिन्त्य दम्भोलिपाताद ,
भीता व्यग्रा प्रकृतिविधुरा कृत्यशून्या वभूव ॥ ११७ ॥ सङ्ग्रेनोच्चैस्तरशिखरिता चारु दोला ह्यकारि,
प्रासादस्यानुकरणकरी सत्कलाभिश्च युक्ता। विद्युत्पत्रैरधिगतसमाचारवन्तश्च भक्ताः
ग्रामादग्रामादरमुपगता अन्त्ययात्रार्थमाशु ॥ ११८ ॥ दोलोत्थानाय च कृतसहस्रादिमुद्रापणा वै,
__ भक्ताः स्वीयं मनुजजननं सार्थकीचक्रुरेव । अन्ये प्रादुर्द्रविणनिचयं वह्निसंस्कारकार्य, __भव्या यात्रा निखिलनगरे भ्रामिता भक्तिभावः ॥ ११९ ॥ पश्चाद्गोपीपुरपरिसरे स्वागमौकःसमीपं,
संस्थित्यां चापरिमितजनानां गुरूणां सुभव्यम् । नानाकाष्ठैमलयगिरिजर्दाहसंस्कारकृत्यं, __नाभूत् पूर्व न च परमितो भावि तादृग् बभूव ।। १२० ॥
१ वैशाख मासे। २ किंतु इतं = गतम् इति पदच्छेदोऽत्र बोध्धः।३ गूजरदेशीयपद्धत्येदं ज्ञेय, पूर्णिमान्तमास (शास्त्रीय ) पद्धत्या तु ज्येष्ठस्येति बोध्यम्। ४ तार-टेलिग्रामाख्याधुनिकशीघ्रसदेशावहपत्रैरित्यर्थः । ५ अरम् शीघ्रम् । ६ सुंदरागममंदिरपाव।
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org