________________
श्री आगमोद्धारक - स्तवः
संवत्सर्या स्तिथिवरसमाराधनायाः प्रसङ्गे
ऽस्मिन्नेवाब्दे समुदित विसंवादनिर्यासकार्ये । नैः प्रचलितविधेयै श्रुतप्रोक्ततां वैः संसाध्यान्यानपि जिनपथ: पोषणोत्कान् प्रचकुः ॥ १०९ ॥
काले गच्छत्यविरतमितो ग्रिमे पौषमासे,
कृष्णे पक्षे 'शरतिथिगतेऽचिन्तितो वायुरोगः । वृद्धि यातो बहुतरचिकित्साविधिज्ञैः सुयत्नात्,
सैवाऽपूर्वा स्थितिरथ तदाऽऽसीन्नचाल्पाप्यशान्ति
स्थित्यां
सज्जाः जातास्समुपचरिताः किन्तु शान्तो न जातः ॥ ११० ॥
० २
२
बड़-खा- काश द्वि-मितपरवाणौ
श्वेतोऽप्राक्षीजिनपतिपदेऽभूदपूर्वोऽनुरागः । तस्यामपि नवनवलोकनिर्माणकार्य,
ज्ञानध्यानादिकमपि मनाङ् नावरुद्धं कदाचित् ॥ १११ ॥
ये
०
मध्ये यस्य स्थितिपरवशाच्छ्रीनमस्कारमन्त्र
पुनर्वायुवेगो
वारंवारं प्रबलरभसा पीडयामास देहम् ।
Jain Education International 2010_05
आदेः स्वभ्यस्तमथ च तथा देहस्थित्यादि सम्यग् दाद येनेतरजनगणासारोगेऽपि शान्त्या ।
स्यायातोऽभूदहह ! सततं श्रावणस्य प्रसङ्गः ॥ ११२ ॥
स्तम्भाद्याश्रयविरहिताश्चारु
पद्मासन,
स्वष्टस्मृत्यामथ निजमनो योजयामासुरारात् ॥ ११३ ॥
esser भृशमुपगता डॉक्टर अप्यवोचन्,
धन्य ते यदि विषमस्थेऽपि रोगे सुशान्ताः । अन्यः कश्चिद् यदि गदहतोऽस्यां स्थितौ स्यात्तदा तु,
स्वान्तर्भीतः स खलु सहसान्यां दशामेव यायात् ॥ ११४ ॥
१ पंचमी तिथौ । २ अयंशब्दः संवत्सरापरपर्याय इति हैमलिंगानुशासने ।
For Private & Personal Use Only
२१
www.jainelibrary.org