________________
श्रीआगमोद्धारक स्तवः
सत्रा सङ्घन च विधियुता 'चैत्ययात्रा सुरम्या___ऽकार्यास्ते यद् समविवरणं मुद्रितं पुस्तके वै। सोत्साहं विंशतिमणमितान् मोदकान् संवितीर्य,
धन्या जाता 'सुरत'-जनता देशनादर्शनाभ्याम् ॥ १०३ ॥ चातुर्मासं तदनु विहितं 'मोहमय्यां' प्रशस्तं,
यस्मिन् धर्मोन्नतिततिकृतीः कारयित्वा सुबहव्यः। भूयोऽप्येतास्सुरतनगरं श्रावकाभ्यर्थनात
स्तत्राभूवन् रुचिरचरमाः वृष्टिवासाश्च पञ्च ॥ १०४ ॥ द्वया-काशाभ्रद्विमितशरदो माधवे मासि शुक्ने, __ोकादश्यां शुभशनिदिने श्रावकेभ्यः सुशस्ता । संस्थाऽस्थापि प्रयतमनसा ताम्रपत्रागमानां,
भव्यादर्शस्थितिकरमहन्मन्दिरस्थापनायै॥ १०५ ॥
वर्षे चाग्रेऽहमदवरपू.श्रेष्टिनो माकुनाम्नः
हस्ताभ्यामागमवरगृहस्यादिम खातकर्म । संस्कार तदनु च शिलारोपणं वाडीलाले
.. त्याख्यश्रेष्ठिप्रवरकरतः कारितं मोदपूर्वम् ॥ १०६ ॥ वर्षे रुद्राक्ष-ख-ख-मिथुने ह्याश्विने शुक्लपक्षे,
आशातिथ्यां सुजिनप्रतिमाः पालिताणात इद्धाः। सविंशत्युत्तरशतमिता. आगमागारहेतो
रानाय्याकारि च सुविधिना तत्र भव्यप्रवेशः ॥ १०७ ॥ 'तुर्योर्द्ध-द्वयभ्र-नयन-मिते हायने माघशुक्ले,
शुक्रे श्रेष्ठे क्षणतिथियुते सन्मुहूर्ते समासाम् । सन्मूर्तीनामपरिगणितोत्साहयुक्तैर्जनौघे
रम्ये तस्मिन् श्रुतवरगृहे कारिता सुप्रतिष्ठा ॥ १०८ ॥
१२
१३
१ चैत्यपरिपाटीत्यर्थः। २ 'सूर्यपुरनुं स्वागत' इत्याह इति शेषः । ३ मुंबाईनगरे । ४ धर्मस्योन्नतिविस्तारकारिकार्याणीत्यर्थः । ५ वैशाखे इत्यर्थः। ६ श्रावकद्वारेत्यर्थः । ७ २००३ वर्षे इत्यर्थः । ८ अमदावादनगरवासिन इत्यर्थः। ९ मांकुभाईत्यभिधया प्रसिद्धस्य माणेकलाल- मनसुखलालाख्यश्रेष्ठिन इत्यर्थः । १० मुंबापुरीयख्यातव्यापारि श्रीवाडीलाल चत्रभुजाह्वश्रेष्ठिकरत इत्यर्थः। ११ दशमीदिने। १२ १२० संख्याकाः। १३ क्षणशब्दस्य कालवाचित्वमन्न ज्ञेयं, कालस्य च भूतवर्तमानभाविरूपेण त्रैविध्यस्य विदितत्वात् तृतीयायामित्यर्थो बोध्यः ।
___Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org