________________
श्री आगमोद्धारक - स्तवः
शाम शामं चिरसमयजां सद्दिदृक्षा पिपासां,
व्याख्यानैः स्वैरपि च जनता अभ्यषिश्चन् प्रकामम् । सम्प्राप्ताः 'श्रीसुरतनगरं' यत्र चाभूतपूर्व,
भव्यं भव्यैः कृतमतितमां स्वागतं भासमानम् ॥ ९७ ॥
१
अर्धक्रोशादपि चलसमारोह आसीद् दवीयान्,
२
यस्मिन् केतुप्रवरलसितप्राग्रहस्ताञ्च केचित् । ३ (५७) सुप्रेष्ठास्संवरगुणमिताः बेण्डवाघीयसङ्घाः (!)
वाद वादं शुभततधनानद्धवाद्यान् विरेजुः ॥ ९८ ॥
लक्षाधिक्या नगरजनता राजमार्गेऽभिसूरिं,
शीर्षाण्युच्चैर्गुणरतिभरान्नम्रयन्ती बभूव ।
मार्गे मार्गे वसन- कुसुम-स्वर्ण - रुप्यादिपात्र,
वालं द्वाराण्यति विरचितान्यार्थ सद्भक्तिभावैः ॥ ९९ ॥
गिन्नीमुक्ताप्रभृतिसमुहघैश्व रत्नगेहूंली,
Jain Education International 2010_05
बह्वचजातश्शुचिगुणलसद् रागदार्थ्याद् यतीशे ।
५
स्वर्णैः रौप्यैर्वरसुमभरैस्सत्यमुक्तासुलाजैः
प्रोद्य विविधसुम है सत्कृर्त 'स्सूरतीयैः' ॥ १०० ॥
(७) (५)
साम्बेलानांभयशरमितानां मुदापादिदीप्ति,
सूरेर्नानासुगुणमहिमाख्यायकास्साधुवादाः । रीत्या चैवं प्रचुरनिरावणितुञ्चाप्यक्या,
ग्रन्थाझेया प्रविशनकथा 'सागर स्वागता' - ख्यात् ॥ १०१ ॥
ू ू
६
वक्खारीयाकुलजसुजनैः क्षत्रियैः मीलपैवें,
esta विंशतिमिसहस्त्राधिकं राव्ययित्वा ।
सूरेः पादार्पणमुदितया कारयित्वा सुभक्त्या,
पायें पाये जिनमतसुधां सूरिवक्त्राजहर्षुः ॥ १०२ ॥
१ स्वागतयात्रा (सामैयुं ) २ झंडा - निशानघारिणः । ३ उत्तमाः । ४ श्रेष्ठकुसुमसमूहैः । ५ सत्यमुक्ताफलानां वर्धापनैरितिभावः । ६ व्यवहारे हि एतच्छब्दार्थः " साइन बॉड" इतिपदेन कथ्यते । ७ अन्यालयपतिरिति ।
१९
For Private & Personal Use Only
www.jainelibrary.org