________________
श्रीआगमोद्धारक-स्तवः दीर्घायासैर्गणधरवरप्रोक्तजैनागमानां,
__पाठं शुद्धं दृषदुदरंग शिल्पविद्याप्रवीणैः । कारं कारं किमु न कलितं सूरिभिः कर्म चित्रं, यस्माज्जातो ह्युपलनिकरोऽप्यागमज्ञः(भ्राट) परे के ? ॥ ९२ ॥
रम्योपाध्यायकपदमदुः 'श्रीक्षमासागरेम्यः,
श्रीमच्चन्द्रेभ्य उचितपदं. चारू पन्न्यासकाढम् । वर्षे चाग्रे गणधरगृहं सिद्धचक्रापूर्व,
संस्थाप्येवं जिनमतविभाभासकं सत्समाजम् ॥ ९३ ॥ (९)(९) ९) १). अङ्काकाङ्काजमितशरदि ह्यागमानां गृहस्य,
सत्यां पूर्तावभिनवप्रतिष्ठाविधिं माघमासे । पञ्चम्यामञ्जनशुभशलाकोत्सवेनापि सत्रां,
सन्मूर्तीनां श्रुतविधियुतं कारयामासुरत्र ॥ ९४ ॥
सम्पाद्यैवं 'कपडवणजश्रेष्ठिचीमन्नलाल
डाह्याभाईत्यभिधपरमश्रावकप्रार्थनातः । निश्रायां सूरिवरसुगुरोश्वारु संयोजिताया
पताश्चैव्या नवपदसमाराधनायाः सुसिद्धये ॥ ९५ ।।
चातुर्मास भविकहितकृञ्चापि तत्रैव कृत्वा,
श्रीसङ्घस्यानुनयसहितप्रार्थना मोहमय्याः' । धर्मोद्भासं विहृतिममलां कुर्वतां भक्तवृन्द
स्स्थाने स्थाने मुदितमनसा स्वागतं सुष्टु चक्रे ॥ २६ ॥
१ श्रीसिद्धचक्रगणधरमंदिरमित्यर्थः । २ श्रीजैनधर्मप्रभावकसमाजाख्यसंस्थास्थापनसूचकोऽयं पदसमूहः ।
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org