________________
श्रीआगमोद्धारक-स्तवः
'श्रीमाणिक्यः' 'कुमुदविजय'श्वेत्युपाध्यायवो.
पन्यासौ द्वौ बहुगुणयुतौ भक्ति'ते-'पद्माभिधौ च । अत्युत्साहैस्सह शुभकृपासिन्धुवद्भ्यो भवद्भ्यो १ लब्ध्वाऽऽचार्याह्वयमुपदवीं धर्मभ्राजो विरेजुः ॥ ८२ ॥
'आनन्दस्याम्बुनिधिरिति यद् वर्तते नाम सत्यं, ...
प्रत्यक्षम्तत् भुवि विदधती किं न जैनी प्रजाऽभूत् । तस्मात् सूरीन झगिति 'नगरे जामपूर्वे'ऽपि सङ्घः,
प्रार्थ प्रार्थ कथमपि. चतुर्मासवासाय निन्ये ॥ ८३ ॥
अझैः कैश्चित् श्रुतकथितसिद्धान्तवाचा विरुद्ध,
प्रोक्तं वृद्धिक्षयविषयकं पर्वतिथ्याः मतं यत् । उग्रं तत्खण्डनमथ कृतं शास्त्रदृष्टयापि लोकं . बोधित्वाऽरं नवमतवतो लजितास्थान प्रचक्रः ॥ ८४ ॥
तत्रैवाग्ने जलदसमये स्थापितो 'देवबाग
लक्ष्म्या'नाम्नाऽऽश्रमवर उपादिश्य लोकः सुखेन । पश्चाद् भक्तो 'नगरधनपः पोपटाहस्सुभक्त्या, .
सौराष्ट्रीयाखिलजिनपसत्तीर्थसंस्पर्शनाय ॥ ८५ ॥
सङ्घ नीत्वाचरणचलनं षडिसम्पालनोत्कं,
सानन्दोऽगात् , सकलमपि तद्वर्णनं चारुरीत्या। 'तीर्थाः सौराष्ट्रविषयभवाः सङ्घयात्रा च' नाम्नाख्याते ग्रन्थे लसति तदिवाऽऽयोक्तुमाकेतयन्नन् ॥ ८६ ।।
(संदानितकम् )
१ श्रीमाणिक्यसागरोपाध्याय श्रीकुमुद विजयोगध्याय-श्रीभक्तिविजयपन्यास-श्रीपद्मविजयपन्यासेभ्य आचार्यपदप्रदानसूचकमिदं पूर्वाद्धम् । २ जामनगरे। ३ आनन्दसागरसूरीश्वरेण सहेत्यर्थः । ४ 'सौराष्ट्रनां तीर्थो भने संधयात्रा' इत्याख्या थे इति भावः ।
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org