________________
१
नानाप्रश्नोत्थितम तिगतभ्रान्तिशान्त्यै सुपर्षत्,
श्री आगमोद्धारक - स्तवः
सङ्घायासात् सितपटमतालम्बिनां सद्यतीनाम् । (९) (९) (१) 'आकाशाङ्काशिसहिते वत्सरे राजपुर्या,
२
०
जाता यस्यां यतिपतिवरास्सम्यगामन्त्रिता वै ॥ ७७ ॥
शङ्कापङ्कं भविकमनसो क्षालितुं दत्तचित्ताः,
गत्वा तत्र स्वकमतिभराच्छास्त्रपाठैश्च सर्वान्' । सन्तोष्यैता भविकविनयान्नीरदैस्साकमेवा
सेक्तुं सांसारिकजनगणं सूरयो 'मेहसाणाम् ॥ ७८ ॥
३
मध्ये वर्षे सुबहु विहितश्शासनोन्नायिकायै
५
रत्नः क्षेत्रे सुभविकनृणां धर्मपीयुष सेकः । यूरोपीय: श्रुतिपटपुटैर्ब्राउन:' सूरिशंसां,
Jain Education International 2010_05
पीत्वाऽत्रेत मृतवचनैर्वीततृकः शशंस ॥ ७१ ॥
काले काले पुनरपि पुनः सूरयः पालितेभ्यः,
शिक्षा-दीक्षा-वितरणमपि प्रायशो योग्यमेव । तस्मात् पादार्पणकरुणया पावयन्त्वेषमोऽस्मा
नेवसङ्घादरभरभृतः संययुः' पालिताणाम् ॥ ८० ॥
चातुर्मास गतवति यथा भ्राजते शारदी श्रीः,
पद्मव्याजैस्सरसि सरसा सन्ततं तद्वदेव ।
सज्ज्ञानश्रीरपि गुरुवराणां च सन्तन्यमाना,
नानारूपैर्नवनवमहैर्धर्मकृत्यैश्च रेजे ॥ ८१ ॥
१ संमेलन मित्यर्थः । १२ राजनगरे - अहमदावादे । ३ चातुर्मासमध्ये इत्यथः । ४ शासनप्रभावक कार्यैरिति भावः । ५ अन्तःकरणरूपक्षेत्रे इति भावः । ६ आता नहि ।
१५
For Private & Personal Use Only
www.jainelibrary.org