________________
१४
श्रीआगमोद्धारक-स्तवः प्रव्राज्यानेकभविकजनान् पावयन्त स्तुराष्ट्रान्',
प्रावृट्कालं शुभकृतिभरै स्तम्भतीर्थ व्यतीयुः । संस्था प्याहम्मदपुर मितास्तत्रसंस्थाय वर्षा ,
श्रुत्वोद्यच्छन् 'घटपुरनृपाज्ञां सुदीक्षाविरुद्धाम् ॥ ७२ ॥
सूरेश्शास्त्राभ्यसनमुदिता जङ्गमशानशाले
त्येवं चाशंसदतिविदुषी जानी फाउझाख्या' । (२) (४) २ नेत्राम्भोधिप्रमितजलमुक्काललाभस्पृहावन
मुम्बापुर्यागतभविजनप्रार्थनातो विज ॥ ७३ ॥
शास्त्रव्याख्याप्रथितयशसो 'लालबागे' हि सूरे
दीक्षापुष्टि प्रवचनविधेः क्षुब्धयूनां प्रचारैः । व्यामूढाया ऋनुजनततेोहहत्य समित्या, .
पत्र संस्थाप्रथनजनितं चालितं 'सिद्धचक्रम्' ॥ ७४ ॥ 'माणेकाम्भोनिधि'सदुपदेशात्प्रकृतोपधाने,
मालारोपोत्सवमुपगता ‘घट्टकाढे पुरे' वै। व्याख्यानैस्स्वैस्समयसहितस्संयमायोग्यसूचि
नाट्यं रुद्धा युवजनमतं भासितं शीसनं हि ॥ ७५ ॥ पश्चाद्यातास्सुरतनगरं' शिष्यवृन्दैस्समेता
स्संवत्सर्यास्तिथिगतविसंवादमुन्मुद्य शास्त्रैः। भाव्युत्सूत्राध्वगविषमता याञ्जसा व्यञ्जिता सा,
किन्नोऽद्यापि प्रकटविदिता वर्त्तते पर्वतिथ्याः ? ॥ ७६ ॥ १ वडोदराराज्यदीक्षाप्रतिबन्धककायदार्थपरकमेतत्पदम् । २ चातुर्मासवाची अयं शब्दः । ३ श्रीसिद्धचक्रसाहित्यप्रचारकसमितेः स्थापनं सिद्धचक्राख्यपाक्षिकप्रारंभश्चेत्यर्थः। ४ घाटकोपरे इत्यर्थः। ५ दीक्षाया अयोग्यताप्रदर्शकं युवकसंघप्रेरित नाटकमित्यर्थः।
..
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org