________________
श्रीआगमोद्धारक स्तवः तस्योत्तंसे कलिमलहरे वर्यदालालपाटे,'
मीठाभ्रातुः, भवभयमथोपाश्रयस्योपकण्ठम् । ख्यातं रम्यं जनिततिहरं 'वासुपूज्य'स्य चत्यं,
तत्सान्निध्ये विहितकुशलः 'भाइचन्दो'ह्यवात्सीत् ॥ ७ ॥ तस्यासीद्वै सुकृतरुचिरा सुज्ञ मञ्छा ख्यपत्नी,
शीलोदात्ता सुगुणसदना धर्मतत्त्वे प्रवीणा । धर्माबाधं समनुभवतोः १ पुण्यसारं तयोर्वे,
'ताराचन्द्रा'नुज मगनलाला'ख्यपुत्रो बभूव ॥८॥ २ यः पूर्वाराधित सुचरणज्ञानवैराग्यसारात ,
३ सारूप्याप्तेवर धनगिरेः' कालवैषम्यवारी । शास्त्राभ्यासाद् तनुभवरतिस्ताधुभावस्पृहालु
'वज्रस्वामेजनक इव यो जातरागाल्पभावः ॥९॥ यद्वद् भोगान् किल धनगिरिमन्यमानो ६ विधातार ,
___७ वाग्दानार्थ सुबहु यततः शुद्धबुद्धिः समाख रत् । दीक्षा लास्ये सपदि सुतरां कार्यमालोच्य कार्य
मेतच्छुत्वा चकितमनसः श्रेष्ठिनो मौनमासुः ॥ १० ॥ तद्वद्गाढं शमितमनसा 'मग्नलाले'न कन्या
८ दानात्स्वेटप्रभवनलपाः श्रेष्ठिनोऽकारि मोघाः । किन्त्यम्बादेस्लमधिकमुहः मानसं तोषयन् वे,
औपायंस्तातिरति यमुना ख्यां १० कणेहत्य कन्याम् ॥ ११ ॥ मोहाद्वैते जगति सुतरामुन्मनीभूय सम्यक्,
संसारीयां कृतिकुशलतां व्यज्य विश्वास्य सर्वात् । कालच्छिद्राधिगतिमुदितः संविजानोऽग्रहीद्यः,
सार्वी दीक्षां सुमुनिसविधे भावशुद्धिप्रकर्षात् ॥ १२ ॥ १ शुभानुबन्धि सुखमित्यर्थः । २ पूर्व जन्मन्याराधितानां सच्चरणज्ञानवैराग्यानां सारभूतान्निर्विकारभावादित्ययः । ३ श्रीवज्रस्वामिपितुः धनगिरिमहर्षगृहस्थावस्थायां यादृशी मनोदशाऽऽसीतादृशीं शुभां परिणति समधिगम्य तत्सादृश्यवता येन मग्नलालेन चरित्रनायकजनकेनाअज्ञप्रमादिजनयुक्तिछलरुपकालदिषमतोया असारत्वं प्रथितमिति द्वितीयपादरहस्यम। मोह जन्यासक्तिसूचकमिदं पदम्। ५ वेदोदयसूचकमिदं पदम् । ६ मोक्षमागेऽन्तरायभूतानित्यर्थः । । व्यवहारे ‘सगाई' पदेन अतदर्थः प्रतीतः। ८ स्वस्य इष्टस्य लानसम्बन्धस्थापनरूपस्य प्रभवनं लषन्ति-कामयन्ति ये ते इति विग्रहः । ९ प्रबलमोहवत इत्यर्थः। १० 'अनिच्छये'त्यर्थकमेतदव्ययम् ।
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org