________________
॥ गीतार्थसूरये नमः ॥ ॐ श्रीआगमोद्धारक-स्तवः ॥
[ अनुष्टुप छन्दः ] श्रीमत्पा– १ सदापार्श्व, नत्वा ध्यात्वा च सद्गुरुन् ।
प्रकुर्वे भक्तिप्रबोऽहमागमोद्धारकस्तवम् ॥ १ ॥
[ उपजातिछन्दः] सद्भिः प्रशस्येन सुधर्मभाजा, जैनागमज्योतिसमर्थन सत् ।। कृतं २ सदाराद्धश्रुतेन येन, जीयात्स 'आनन्दसूरीश्वरेन्दुः ॥२॥
[वसन्ततिलकाछन्दः ] शैलाणराजमनसि श्रुतधर्मतुध्या,
३ हिंसानिषेधविधिना कृतधर्मपुष्टिम् । गीतार्थहेमनिकषं श्रुतसारमुष्टि
'मानन्दसागरगुरुं' नुत मुक्तरुष्टिम् ॥ ३॥
[ मन्दाक्रान्ताछन्दः ] स्वस्तिङ्काराद्विवुधमहिताध्यात्मतत्त्वात्प्रकृष्टे,
६ धर्मार्थश्रीन्द्रियसुखभरे ‘भारते 'भारतेऽस्ति । ७ जैनेन्द्राज्ञाऽप्रहतविधया राजमानो वदान्यः, ।
___ श्रीधीप्राज्यः प्रथितमहिमा 'गूर्जरत्रा'ख्यदेशः ॥ ४॥ तस्यापाऽचेऽधरितधनदश्रेष्ठिधर्मिष्ठकीर्ण,
शोभाभासे सुगुणबहुले मण्डले खेटकाख्ये। ८ धर्मज्ञप्तौ सुविशदमतेर्लब्धतत्त्वप्रतिष्ठ,
सर्वोत्कृष्टं 'कपडवणजं' राजते पूर्गरिष्ठम् ॥५॥ यत्रोत्तुङ्गं नवजिनगृहं 'पाश्वनाथादि'मुख्यं,
यद्वास्तव्याः बहुभवभयाः दीक्षिताः नैकभन्याः पट्टावल्या ९ 'अभयमुनिप'-स्वर्गभूमिः सुगीता,
'वाणिज्या ख्यं 'कपड'सहितं तन्नु वण्येत केन ? ॥ ६॥ १ मध्यमपदलोपिसमासोऽत्रज्ञेयः । २ सत्सम्यक् आराद्धं श्रुतं येने ति विग्रहः । ३ अमारिपटहार्थपरकोऽयं शब्दः । ४ सारसंचयार्थपरकोऽयं शब्दः । ५ क्रोधवाची शब्दोऽयम्। ६ धमस्यार्थ श्री: इन्द्रियाणि सुखभरश्च यस्य (देशस्य ) इति ग्रिोऽत्र बोध्यः । , जैनेन्द्राज्ञायाः अप्रहतस्वरूपप्रकारेणेत्यर्थः । ८ धर्मावबोधे । ९ नवाङ्गीवृत्तिकारश्रीअभयदेवसूरीश्वरस्येत्यर्थः ।
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org