________________
AN
श्रीआगमोद्धारक-स्तवः किन्त्वज्ञानाहितमतिभराः 'मग्नलाल'स्थ स्वीयाः, ___दीक्षाच्यावां प्रचुरविधयाऽकार्जस्विचेष्टाम् । झञ्झावातैरचलप्रतिमं नैकविघ्नैश्च मत्वा,
राजद्वारेऽसदभियुजनात् कार्यसिद्धि प्रचक्रुः ॥ १३ ॥ एवं दैवाद् विषमभवके चारके ३ बद्धरूपात्,
भोगान् भव्यान् प्रबलविधिना भुञ्जमानादकामम् । लेभे पत्युः सुभग यमुना'देस्तथा पुत्ररत्नं,
शुक्तिमुक्तां लभति हि यथा स्वातिजाद् वारिवर्षात् ॥ १४ ॥ ऊर्वीब्रह्मग्रहशशधराब्दे सदाषाढमासे,
४ दर्शाख्याहे ५ विदितमहसः धुर्यस्वप्नात्सुतस्य । ६ सच्चन्द्रार्कशभृगुसहिते कर्कलग्ने सुरम्ये,
जातास्वाधुः मुदितपितरो 'हेमचन्द्रे'ति संक्षाम् ॥ १५ ॥ यो व बाल्ये धृतिमतियुतः ७ मार्गदीपस्य भङ्गे
नाभिव्येजे पुलिससविधे छद्मतां सत्यनिष्ठः । धर्माभ्यासं व्यबहृतिकलां द्राग् समभ्यस्य चित्रं,
वाचां पत्युः सुमतिलघुतां स्वीयवुद्धया हि व्येजे ॥ १६ ॥ जनाचारे स्वपितुरनिशं प्रेरणाल्लुब्धनिष्ठ
स्तत्त्वज्ञानाद् विमलमनसा भोगवैगुण्यमानी । आत्मोन्नत्यै प्रगुणमतिकः मोहभूपं जिगीषुः
सच्चारित्रग्रहणपरतां व्येज उद्वाहकाले ॥१७॥
६ पूज्यवर्याणां जन्मकुण्डलिकेयम् ।
१ व्यवहारे ह्येतत्पदभावार्यः 'धमाल-तोफान'शब्देन व्यज्यते। २ लग्नविधान
( कायदो स्यासदालम्पनेनासदारोपहेतुकाधिकरण( दावो-केस )प्रयोगेनेत्यर्थः । ३
आगमोद्धारकरीणां जन्मकुंडली
बद्धसदृशादिति भावः । ४ अमावास्यायामित्यर्थः । ५ वृषभस्वप्नादिति भावः ।
म
१.श
७ म्युनिसिपालिटीफानस' इत्यर्थपरसोऽयंशब्द ।
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org