________________
मातङ्ग-मातृका] शब्दरत्नमहोदधिः।
१६९९ मातङ्ग पुं. (मतङ्गस्येदं, मतङ्गस्यापत्यं पुमान् वा मतङ्ग+ | मातुलपुत्रक न. (मातुलस्य धन्तूरस्य पुत्रक:) धतूरानु
अण) &थी- विन्ध्यपर्वतजैर्मत्तैः पूर्णा हैमवतैरपि ।। मदान्वितैरतिबलैर्मातङ्गैः पर्वतोपमैः-रामा० १।६।२३। मातुला, मातुलानी, मातुली स्त्री. (मातुलस्य स्त्री, ભીલની એક જાત, એક જૈન, એક ચાણ્ડાલ જાતિ, मातुल+ ङीषभावे टाप्/मातुलस्य पत्नी, मातुल+ पीपणानं .
आनुक् + डीप्/मातुलस्य पत्मी, मातुल+ङीष्) मामानी. मातङ्गमकर पुं. (मातङ्गाकारो मकरः) थाना से स्त्री, मामी.. એક માછલું.
मातुलाहि पुं. (मातुल इवाहिः) 2. तनो स. मातङ्गी स्त्री. (मतङ्गस्य मुनेरपत्यं स्त्री, मतङ्ग+अण्+डोष्) | मातुलिङ्ग, मातुलुङ्ग, मातुलुङ्गक पुं. (मातुल+गम्+
હાથણી, એક જાતની ચાંડાલણી, દશ खच्+ मुम्, पृषो./मा न तुलं गच्छति, गम्+ड पृषो. મહાવિદ્યાઓમાંની એક.
अकार. स्योकारः मुम् च/मातुलुङ्ग+स्वार्थे क) मातरपितृ पुं. द्वि. व. (माता च पिता च द्वन्द्वे मातुर्वा जीशन 3, जी- भागाः प्रेजितमातुलुङ्गवृतयः मातरादेशः) भा-बा५, माता-पिता.
प्रेयो विधास्यन्ति वाम-मा० ६।१९। मातरिश्वन् पुं. (मातरि अन्तरीक्षे श्वयति वर्द्धते यद्वा | मातुलुङ्गी मी. (मातुलुङ्ग+टाप्) भी दी.
मातरि जनन्यां श्वयति वर्द्धते, श्वि+कनिन् सप्तम्या । मातुलेय पुं., मातुलेयी स्त्री. (मातुल+छ/मातुली+ ढक् अलुक्) वायु ५वन- पुनरुषसि विविक्तैः । वा) भाभानो पुत्र-पुत्री. मातरिश्वावचूर्ण्य ज्वलयति मदनाग्नि मालतीनां | मातृ त्रि. (मा+कर्तरि तृच्) भा५. ४२८२, प्रभाए। रजोभिः-शिशु० ११।१७।
२ना२, भा५५0 ४२२. (पुं.) 94, माश. मातलि, मातुलि पुं. (मतं लाति ला+क, मतलस्याऽपत्यं (स्री. मान्यते पूज्यते या सा; मान+डातृ-यद्वा पुमान् इञ्/मातलि पृषो०) छन्द्रनो. साथि.
मा+तृच् निपा.) भा, भाता- मातृवत् परदारेषु यः माताली स्त्री. (मातायाः आलि: यद्वा मातुः आलि: पश्यति स पण्डितः । सहसां तु माता
पृषो.) पावतान.नामनी में जनप., मातानी. गौरवेणातिरिच्यते-सुभा० । - मातर्लक्ष्मि भ सजी.
कञ्चिदपरम्-भर्तृ० ३।६४। -अयि मातर्देवयजनसंभवे माता स्त्री. (मा+अतच्+टाप् निपा.) भाननी- तयोः देवि सीते ! -उत्तर० ४ । नाही, माहेश्वरी, यी,
शतगणे माता पूज्या मान्या च वन्दिता । વારાહી, વૈષ્ણવી, કૌમારી, ચામુણ્ડા. ચર્ચિકા એ આઠ गर्भधारणपोषाम्यां सा च ताभ्यां गरीयसी-गारुडे ९४ माता -ब्राह्मी माहेश्वरी चण्डी वाराही वैष्णवी
तथा । कौमारी चैव चामुण्डा चर्चिकेत्यष्टमातरः ।। मातापितृ, मातापितरौ, मातरपितरौ पुं. द्विव. (माता पृथ्वी, मामाही, विभूति, सभा, रेवती, गाय, ___ च पिता च द्वन्द्वे आनङ्गादेशः) मा-५, मातापित. ઉંદરકાની વનસ્પતિ, ઇન્દરવરણી, જટામાંસી, વનસ્પતિ मातामह पुं. (मातुः पिता, मातृ डामहच्) मानो मा५, ગોરખમુંડી, કુંવાર, ગૌરી વગેરે દેવીની શક્તિઓ, नाना.
ચડી પ્રસિદ્ધ દેવીની શક્તિઓ. मातामही स्त्री. (मातामह+स्त्रियां गौरा ङीष्) भानी भा, मातृक त्रि., मातृकेशट पुं. (मातुरयं मातृ+ठञ्/ नानी..
मातृके कुले शटति पुत्ररूपेण गच्छति, शट+ अच्) माति स्त्री. (मा+क्तिन्) भा५, विया२, यितन. माता सम्बन्धी -मातृकं च धनुरूजितं दधत्मातुल मातुलक पुं. (मातुर्धाता, मातृ +डुलच्/ रघु० ११।६४। भातान, भानु. (पुं. मातृ+ संज्ञायां
मातुल+स्वार्थे कन्) भामो. (पुं. मद्+णिच्+उलच् कन्) भाभो. पृषो. दस्य तः) धंतू२री, मे. यातना योगा, भीमन | मातृकच्छिद पुं. (मातुः कं शिरच्छिनत्ति, छिद्+क) उ, मे सब.
५२शुराम. मातुलपुत्र, मातुलपुत्रक पुं. (मातुलस्य पुत्रः/मातुलपुत्र+ | मातृका स्त्री. (मातेव कायति कै+क टाप्) मातृ स्त्री. स्वार्थे कप्) भमानी छो४२२.
भो.. ही, 6५माता, Mus, lal. 4३ वानी Jain Education International For Private & Personal Use Only
www.jainelibrary.org
अ० ।