________________
१६९८
माङ्गल्यार्हा स्त्री. ( माङ्गल्यमर्हति अर्ह + अच्+टाप्) ત્રાયમાણાનો વેલો.
शब्दरत्नमहोदधिः ।
माच, माठ, माठ्य पुं. (मा अञ्च् +क/माठ+यत्) भार्ग. माचल पुं. (मा चलति भोगमदत्त्वा चिरेणैव स्थानं न
मुञ्चति, स्वच्छन्दं न प्रसरति, चल्+अच्) रोग, भगर, खूंटारी, थोर, उही.
माचिका स्त्री. ( मा अञ्चति क्षतादिकं त्यक्त्वा न गच्छति अञ्च् + क+कन्+टाप्) भांजी, सभ्खष्ठा वनस्पति
माचिरम् अव्य. ( मा चिरम् ) शीघ्र अस्मिन् हिमवतः
शृङ्गे नावं बध्नीत मा चिरम् - वनपर्वणि । माची स्त्री. (मा+अञ्च् + क ङीप् ) खेड भतनी वनस्पति माजल पुं. (मा जलमित्यभिप्रायोऽस्य, वर्षण-वारिभ्योऽस्य पक्षयोर्भारजडत्वात् तथात्वम् ) भाष पक्षीमाजलश्चासकः कुब्जो विहारो बिन्दुरेखक:शब्दचन्द्रिकायाम् ।
माञ्जिष्ठ न. ( मञ्जिष्ठया रक्तं अण्) भकुहियो रंग, लाल रंग कल्माषबभ्रुकपिलाविचित्रमाञ्जिष्ठया हरितशबलाभा - बृहत्संहितायाम् ३०।१२ । (त्रि. मञ्जिष्ठमस्त्यस्य अच्) मलहिया रंगे रंगेलु, सास रंगवामुं.
माटाम्रक पुं. (माटाख्यः आम्रः ततः कन्) खेड भतनुं
13.
माठर पुं. (मन्+अरन् ठान्तादेशः स्वार्थे अण् सूर्यस्य परिपार्श्व मठति, मठ् + अरण् वा) सूर्यनो जेड अनुयर, - माठरः पिङ्गलो दण्डश्चण्डाशोः पारिपार्श्विकाः - अमरः १।३।३१। व्यास, ब्राह्मण, हाई वेयनार उसास (पुं. माढर, जै. प्रा.) संभूतिविश्यना गोत्रनुं नाभ, માઠરશાસ્ત્ર-સોળ તત્ત્વસ્થાપક ન્યાયશાસ્ત્ર, કેન્દ્રના રથની સેનાનો અધિપતિ. माठि, माठी (स्त्री.) जस्तर. माड् (भ्वा. उभ. स. सेट् - माडति - ते) भाप, भापशी रवी..
माडव (पुं.) व (संर भतिविशेष- लेटस्तीवर-कन्यायां जनयामास षण्णरान् । माल्लं मल्लं माडवं च भडं कोलं च वन्दरम् - ब्रह्मवैवर्ते १० अ० । माड्डुक, माड्डुकिक पुं. ( मड्डुकवादनं शिल्पमस्येति, मड्डुक+अण्/मड्डुक + ठक् ) खेड भतनुं नगारुं वगाउनार, ढोल पीटनार.
Jain Education International
[माङ्गल्या-माणिमन्थ
माढि स्त्री. (महति, मह + क्तिन्) दु:ख ही संभणाव, गरीबाई, हरिद्रपशुं- माढिदैन्यं पत्रशिराच मूढस्तन्द्रिते जडे - अभि० चि० ४।१९० । अंडुर, दुःख, पीडा, छांत उपर हांत बधे ते, छांतनी पाछानो हांत, डोध, वस्त्रनी दिनार (स्त्री.) पांडानी नस, जी. माणक न. ( मा + अकच् णुट् वा) खेड भतनो हुन्छ. - माणकं स्वादु शीतं च गुरु चापि प्रकीर्तितम्सुश्रुते १६. अ० ।
माणव पुं. ( मनोरपत्यं अण् अल्पार्थे णत्वम्) अस्थ उभरनो भाास, जाजड.
माणवक पुं. ( माणव + स्वार्थे क) उपरनो अर्थ- अपत्ये कुत्सिते मूढे मनोरौत्सर्गिकः स्मृतः । नकारस्य च मूर्धन्यस्तेन सिद्ध्यति माणवः काशिकासूत्रवृत्तिः / एष ते स्थानमैश्वर्यं श्रियं तेजो यशः श्रुतम् । दास्यत्याच्छिद्य शक्राय मायामाणवको हरिः भाग ८ । १९ । ३२ । द्वात्रिंशता गुच्छो विंशत्या कीर्तितोऽर्धमुमुच्छाख्यः । षोडशभिर्माणवको द्वादशभिश्चार्धमाणवकः- बृहत्संहितायाम् । भे भतनो ( १५ सेरनी) हार.
माणवीन त्रि. ( माणवस्येदं खञ्) जाणड संबंधी, जाणडनु.
माणव्य न. ( माणवानां समूहः यत्) जाणोनी समूह. माणिका स्त्री. ( माणक+टाप् अकारस्येत्वम्) आठ પલનું વજન.
माणिक्य न. ( मणिरिव कायति, कै+क स्वार्थे ष्यञ् ) रातुं रत्न-भाड़ो- शैले शैले न माणिक्यं मौक्तिकं न गजे गजे' - सुभाषितम् । माणिक्या स्त्री. (माणिक्य + स्त्रियां टाप्) गरोजी. माणिबन्ध न. ( मणिबन्धे गिरौ भवं, मणिबन्ध + अण्) सीधालूा-सैन्धव.
मणिभद्र पुं. ( माणिभद्द, जै. प्रा.) ईक्षु समुद्रना अधिपति દેવતાનું નામ, ‘પુષ્પિકાસૂત્ર'નું છઠ્ઠું અધ્યયન, મિથિલા નગરીની બહારનું એક ચૈત્ય-ઉદ્યાન, ઉત્તર તરફના યક્ષજાતિના વ્યંતર દેવતાઓનો ઇન્દ્ર. माणिमन्थ न ( मणिमन्थगिरौ भवं, मणिमन्थ + अण्) सीधापूर, सैन्धव- सैन्धवोऽस्त्री शीतशिवं माणिमन्थं सिन्धु-भावप्र० ।
For Private & Personal Use Only
www.jainelibrary.org