________________
१६९०
शब्दरत्नमहोदधिः।
[महावरा-महाव्याहति
महावरा स्त्री. (महती चासौ वरा च) uो, हु, ह.. | महाविषुवचक्र न. (महाविषुवस्य चक्रम्) नक्षत्रन महावराह पुं. (महांश्चासौ वराहश्च) विष्नोत्री नावे पु२५॥१२. 23- मूर्ध्नि सप्त मुखे त्रीणि अवतार, मोटु 3.
हृदये पञ्च विन्यसेत् । त्रितयं हस्तपादेषु महाविषुवमहावरोह पुं. (महान् अवरोहः शिफानां अघोऽवतरणं चक्रमात्-ज्योतिषतत्त्वम् । यस्य) 43र्नु माउ.
महावीचि पुं. (नास्ति वीचिः सुखं यत्र स अवीचिः महावर्षाभू पुं. स्त्री. (महत्यां वर्षायां भवति, भू+क्विप्) महांश्चासौ अवीचिश्च) ते नामे में. न.२४. સાટોડી વનસ્પતિ, શ્વેતમૂલા વનસ્પતિ.
(त्रि. नास्ति वीचि. सुखं यत्र, महांश्चासौ अवीचिश्च) महावल्ली स्त्री. (महती चासौ वल्ली च) माधवीलता,
सु. २रित, हुजी. भोसरी, भो... व.स- उपायरससंसिक्ता देशकालोप
महावीज्य न. (वीजाय साधु यत्, महत् वीज्यम्) बंहिता । सेयं नीतिमहावल्ली किं नाम न फलेत्
वाय, पा.
महावीर पुं. (वीन् पक्षिण ईरयति, ईर्+क, महांश्चासौ फलम् -कथासरित्सागरे ३३८५।
वीरश्च) २२३ पक्षी. (पुं. वीरयति वीर् +क, महान् महावस पुं. (महती वसा वपाऽस्य) मे तन, माछो..
वीरः) भगवान महावीर स्वामी, वर्तमान योवीसीना महावाक्य न, (महच्च तत् वाक्यं च) ५२२५.२
ચોવીસમા તીર્થંકર, મોટો શૂરવીર, મોટો લડવૈયો, સંબંધવાળાં વાક્ય સમુદાયના રૂપમાં એક વાક્ય
સિંહ, હનુમાન, યજ્ઞનો અગ્નિ વજ, ધોળો ઘોડો, 'वाक्यानामेकवाक्यत्वं पुनः संहत्य जायते' -
सिंया. पक्षी, डोयस, धनुषा, मे. वीरवृक्ष, मीमांसकाः । वहान्तप्रसिद्ध तत्त्वमसि' वगैरे
યજ્ઞસાધન માટીનું એક પાત્ર. મહાવાક્ય, દાન વગેરેમાં અભિલાપ વાક્ય. महावीरा स्री. (महावीर+स्रियां टाप्) १०२.ca महावात पुं. (महांश्चासौ वातश्च) मारे ५वन, तोनी वनस्पति. ५वन.
महावीर्य्य पुं. (महत् वीर्यं यस्य) पारा 5-६, ५२मात्मा. महाविदेह, महाविदेहवर्ष पुं. (महाविदेह, जै. प्रा./महावि- (त्रि. महत् वीर्यं यस्य) महावीlanj, ५२॥ी..
देहवास, जै. प्रा.) महवि: नामे भभूमिन में क्षेत्र महावीर्या स्त्री. (महावीर्य+स्त्रियां टाप्) 10. ४५.स., કે જ્યાં સદા ચોથા આરા જેવો અવસ્થિતકાળ છે. सूर्यना. पत्नी-संशा. महाविद्या स्त्री. (महती चासो विद्या च) प्रशती सह महावृक्ष पुं. (महांश्चासौ वृक्षश्च) थोरनु आ3, मोटु झा3,
મોટી વિદ્યાઓ, કાળી-તારા-ષોડશી-ભુવનેશ્વરી વગેરે ચક્રકંટક નામનું ઝાડ. ६श महाविधा- काली तारा महाविद्या षोडशी महावृषा, महावृष्या स्त्री. (महतो चासौ वृषा च/महती भुवनेश्वरी । भैरवी छिन्नमस्ता च विद्या धूमावती
चासौ वृष्या च) जी भुसणी नामे वनस्पति.
महावहती स्त्री. (महती चासौ वहती च) ता . तथा ।। बगला सिद्धविद्या च मातङ्गी कमलात्मिका एता दश महाविद्याः सिद्धविद्याः प्रकीर्तिताः-तन्त्रसारे ।
खगए. महाविल न. (महच्च तत् विलं च) २१, भोटो
महावेग पुं. (महांश्चासौ वेगश्च महान् वेगो यस्य) भाटो
- विकर्षन्तौ महावेगौ गर्जमानौ परस्परम् । २॥३3.
पश्य त्वं युधि विक्रान्तावेतौ च नरराक्षसौ-महा० महाविष त्रि. (महद् विषं यस्य) मडा0- महाविषः
१।१५५।१२। वान.२, Hi:32. (त्रि. महान् वेगो यस्य) कालसर्पो राजाहिद्विमुरखोरगः-जटाधरः । १५॥
મોટા વેગવાળું. रवाj. (न. महच्च तत् विषं च) अत्यन्त २.
महाव्याधि पुं. (महांश्चासौ व्याधिश्च) 51.-क्षय बो३ (पुं. महदत्युत्कटं विषं यस्य) . भुजवाणो. स.
मोटा २01- सर्वव्याधिविनिर्मुक्तो महाव्याधिर्विशेषतः । महाविषुव न. (विषु साम्यमस्त्यत्र, विषु+वप्रत्ययः,
___पठनात् संप्रणश्येत् तु जीवन्मुक्तो भवेन्नरः-ब्रह्मयामले । महच्च तत् विषुवं च) सूधनु, मेशराम मन- महाव्याहृति स्त्री. (महती चासौ व्याहतिश्च) भुर्, भुवर, महाविषुवमाख्यातं कृतिभिश्चैत्रचिह्नितम्-शब्दरत्ना० । स्वर् मे २९ वै६ि मंत्री.
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org