________________
महाराष्ट्र-महावर]
शब्दरत्नमहोदधिः ।
१६८९
महाराष्ट्र पुं. (महान् भूयान् प्रशस्तो वा राष्ट्रः, महत् । महार्द्रक न. ( महच्च तत् आर्द्रकं च ) रंगली आहु. राष्ट्रं यत्र वा) भेनी उत्तरे नर्मदा नहीं, दक्षिण महार्बुद न. ( महच्च तत् अर्बुदं च ) सो पुरोउनी કર્ણાટકપ્રાન્ત, પૂર્વે તૈલંગદેશ અને પશ્ચિમે સમુદ્ર संख्या. खावेसो छे ते देश- नैऋते द्राविडानर्तमहाराष्ट्राश्च रैवतः - ज्योतिषतत्त्वे ।
महार्ह त्रि. ( महान् अर्हः मूल्यं मर्यादा वाऽस्य) अतियोग्य, महापूभ्य, धागा भूत्यवाणुं, महाडीमती (न. महान् अहो यस्य) भेड भतनुं आउ, घोणुं सुजउ-थंधन. महालक्ष्मी स्त्री. ( महती चासौ लक्ष्मीश्च) मोटी लक्ष्मी -यदर्धाङ्गा महालक्ष्मी प्रिया नारायणस्य च ब्रह्मवैवर्ते । भोटी शोला, हुर्गाहिदीनी खेड शक्ति हेवी महालय पुं. (महान् आत्यन्तिको लयो यंत्र) परमात्मा. (पुं. महतां जैनानामालयः महान् आलयो वा) वैनमंदिर उपाश्रय वगेरे, मंदिर, भोटुं घर, बंगलो, धर्मशाला. (पुं. महतां योगिप्रभृतीनामालयः) ५०५२, २द्वार वगेरे तीर्थ, सायलो. (पुं. महदादीनां लयो यस्मिन्) परमात्मा. (न.) लारवा भासनुं पितृश्राद्ध, પખવાડિયું, પિતૃઓનું એક શ્રાદ્ધ.
महालिक भी स्त्री. (महान्तः अलयः तेषां कटभी आश्रय
महाराष्ट्री स्त्री. (महाराष्ट्रः उत्पत्तिस्थानत्वेनास्त्यस्याः, अच् + गौरा. ङीष्) महाराष्ट्र देशना सोडोनी भाषामहाराष्ट्राश्रयां भाषां प्रकृष्टं प्राकृतं विदुः दण्डी - काव्या० १ । ३४ । - आसामेव तु गाथां तु महाराष्ट्री प्रयोजयेत् - सा० द० ६. परि० । खेड भतनुं शार्ड, ४ पी५२.
महारिष्ट पुं. (महदरिष्टमस्मात्) खेड पहाडी सींजडओ.
(न. महच्च तत् अरिष्टं च ) महाअशुभ. महारुद्र पुं. ( रुद्राणां महान् स्वयमीश्वर इत्यर्थः) महादेव
-महाकाल्या महाकालश्चणकाकाररूपतः । माययाच्छादितात्मा च तन्मध्ये समभागतः । महारुद्रः स एवात्मा महाविष्णुः स एव हि - निर्वाणतन्त्रम् । महारूपक न. ( महद् रूपकं यंत्र) 125. महारोग पुं. (महाश्चासौ रोगश्च ) गांउप-क्षय वगेरे रोग.
महारोगिन् त्रि. (महारोग + अस्त्यर्थे इनि) भोटा रोगवाणुं.
- क्रियाहीनस्य मूर्खस्य महारोगिण एव च । यथेष्टावरणस्याहुर्मरणान्तमशौचकम् - कूर्मपुराणे । महारोरुक पुं. ( महारोरुअ, जै. प्रा.) सातभी नरउनी ચોથો નકાવાસો.
महारौरव पुं. (रुरूणामयं रुरु + अण्, महांश्चासौ रौरवश्च) તે નામનું એક નરક.
महार्घ पुं. (महान् अर्ध मूल्यमस्य ) खेड भतनुं पक्षी. (त्रि. महान् अर्धो मूल्यं यस्य) भहाडीमती - ततस्तस्मै महार्घाणि रत्नानि सुबहूनि च कथासरित्सागरे । भोंधु.
महार्घता स्त्री, महार्घत्व न. ( महार्घस्य भावः तल्+टाप्त्व) भहाडीमतीपशु, भोंधाई. महार्णव पुं. (महांश्चासौ अर्णवश्च) भोटो समुद्र, महासागर- आघूर्णितो वा वातेन स्थितः पोते महार्णवेमार्कण्डेयपु० ।
महार्थता (स्त्री.) वाशीना यांत्रीस गुशोभांनी खेड गुए .. महार्द्ध पुं. महान् विपुलोऽद्धोऽस्य ) खेड भतनुं वृक्ष.
Jain Education International
भूतवृक्षः) खेड भतनुं वृक्ष.
महालिङ्ग पुं. ( महान् पूज्यतमो विपुलो वा लिङ्गेऽस्य)
शिव, महाद्वेव- अकरोत् स महाहयैर्महालिङ्गेर्महावृषै:
राजत० २।१३७ ।
महालीलसरस्वती स्त्री. ( लीलया सरस्वती महती लीलसरस्वतीति कर्मधारयः) खेड प्रहारनी तारादेवीलीलया वाक्प्रदा चेति तेन लीलसरस्वती तारास्त्ररहिता त्र्यर्णा महालीलसरस्वती - तन्त्रसारः । महालोध्र पुं. ( महांश्चासौ लोध्रश्च ) खेड सोधरनुं आउ महालोभ, महालोल पुं. ( महान् लोभो यस्य/महदतिशयं लोलं लौल्यमस्य) झगडी.
महालोल त्रि. (महद् लोलं लौल्यं यस्य) अतिशय संयण-पण.
महालोह न. ( महदतिशयगुणवत् लोहम् ) सोडयुंज महावन न. ( महत् विपुलं वनम् ) भोटुं वन- निरस्ताः पथि धावन्ति त्रयस्ते यन्महावने रामायणे । मथुरा પાસેનાં ૮૪ વનો પૈકીનું એક જંગલ. महावप पुं. ( महती वपा यस्य यद्वा महान्तं धातुस्थौल्यादिकं वपति, वप् + अच्+टाप्) महाभेछा નામની વનસ્પતિ.
महावर (पुं.) श्रीकोटीनुं आउ.
For Private & Personal Use Only
www.jainelibrary.org