________________
२१३६ शब्दरत्नमहोदधिः।
[सूत्रकण्ठ-सूपत् सूत्रकण्ठ पुं. (सूत्रं यज्ञसूत्रं तदिव वा कण्ठे यस्य) | सूदन न. (सूद्+भावे ल्युट) AL. ४२वी; भूj, प्रा, ial, उबूतर, ilz ५६.
स्था५j, 2005t२, स्वी.२. (त्रि. सूद्-कर्माणि ल्युट) सूत्रकृत (न.) छैनशनमा भानेर भगिया२. હિંસા કરનાર, નાશ કરનાર, વહાલું. પૈકી એક અંગ.
सूदशाला स्त्री. (सूदाधिष्ठिता शाला) ५४, २सी.ई, सूत्रकोण, सूत्रकोणक पुं. (सूत्रबद्धः कोणोऽस्य/सूत्रबद्धः राधायु- सूदशाला रसवतीपाकस्थानं महानसम्__ कोणोऽस्य कप्) उम.
हेमचन्द्रः । सूत्रगण्डिका स्त्री. (सूत्रं गण्डयति, गण्डि+ण्वुल+टाप्) सूदाध्यक्ष पुं. (सूदस्य अध्यक्षः) ५॥४२॥नो अध्यक्ष, વણકરનું વણવાનું એક સાધન.
२... 6५२ हेम३५. सन२. -'अनाहार्यः शुचिर्दसूत्रग्रह, सूत्रग्राह त्रि. (सूत्रं गृह्णाति, गृह + अच्/ क्षश्चिकित्सितविदां वरः । सूदशास्त्रविशेषज्ञः सूदाध्यक्षः
सूत्र+ग्रह+अण्) सूत्र प्रह९॥ १२॥२, सूत्र घा२४॥ प्रशस्यते' -मात्स्ये १८९ अ० १।। ४२२.
सूदित त्रि. (सूद्+कर्मणि क्त) भा. नina, u॥ सूत्रतन्तु पुं. (सूत्रमेव तन्तुः) सूत२नो didel.
१३स, डिंस॥ ४३८.. सूत्रतकुंटी, सूत्रला स्त्री. (सूत्रेण सह तर्कुटी/सूत्रं लाति,
| सूदितृ त्रि. (सूद्+कर्मणि तृच्) भारी नin-२, न॥२॥ ला+क+टाप्) सूत२ सहित als.
२ना२, &िAL 5२।२. सूत्रधार पुं. (सूत्रं नाट्यसाधनं धारयति, धृ+णिच्+अण)
सून न. (सू+क्त तस्य नः) पुष्प, दूस, प्रसव, सं.२. 1123नो प्रस्ताव. ७२२ मुख्य नट- पूर्वरङ्ग विधायैव
(त्रि. सू+कर्मणि क्त तस्य नः) विसेस, जालं.स., सूत्रधारो निवर्तते-सा० द० ६।२८३ । सुथार, इन्द्र.
न्भेस, 6त्पन्न यथे. सुत्रपुष्प, सूत्रभिद् पुं. (सूत्रार्थ पुष्पमस्य/सूत्रं भिनत्ति, सूत्र+ भिद्+क्विप्) ५।स..
सूना स्त्री. (सू+क्त तस्य न-टाप्) ult 4.५स्थान,
ગૃહસ્થના ઘરમાં ચૂલો-ઘંટી-સાવરણી-ખાંડણિયો - सुत्रमध्यभू पुं. (सूत्रमध्यमिव भवति, भू+क्विप्) मे.
પાણિયારું, એ પાંચ હિંસાનાં સ્થાન છે, કતલખાનું, જાતનો ધૂપ. सूत्रयन्त्र न. (सूत्रवायनं यन्त्रम्) सूत२ वार्नु यन्त्र
માંસ વેચવું. - आवापनं सूत्रयन्त्रं यत् सूत्रैरभिवेष्टते-शब्दमाला।
सूनु पुं., सूनू स्त्री. (सू+नुक्) पुत्र, ही२, सूर्य, सूत्रवीणा स्त्री. (सूत्रबद्धा वीणा) तनी वीu.
मा53Ik 3, नानी Hus. (सू+ नुक् /सू+नूक्) सूत्रवेष्टन न. (सूत्र+वेष्ट+ल्युट) सूत२ वी2वानी में
पुत्री, हीरी, अन्या. तनो पहा.
सूनृत न. (सुनृत्यत्यनेन, सु+नृत्+घञर्थे क) सत्यसूत्रात्मन् पुं. (सूत्रमिव सर्वानुष्यूत आत्मा स्वरूपं नत्वागिरा सूनृतयान्वपृच्छत्-भाग० १।१९।३१। प्रिय यस्य) समष्टि-64छित. यैतन्य-ठि२५या.
वास्य, भंगण. (त्रि. सूनृत-अच्) सत्यवाणु, सायु, सूत्रामन् पुं. (सुष्ठु त्रायते, त्रै+मनिण-उपसर्गदीर्घत्वम्) | પ્રિય વાક્યવાળું, માંગલિક.
सूनृतता स्त्री., सूनृतत्व न. (सूनृतस्य भावः तल्+टाप्सूत्राली स्त्री. (सूत्रस्य आली यत्र) सूतरनी. स्ति, त्व) सत्यप, सय्या. ગળામાં પહેરવાની એક જાતની માળા.
सप पं. (सौति रसान, सु+उणा. प, चकारात् कित् सूत्रिणी स्त्री. (सूत्र+इन्-डीप्) 11.31..
दीर्घत्वं च) ५, २सोध्यो, वास, पात्र, मा. सूत्रिन् त्रि. (सूत्र+अस्त्यर्थे इनि) सूत्रवाणु, सूत२वाणु. सूपकार, सूपकृत् त्रि. पुं. (सूपं करोति, कृ+अण्/ (पुं.) गो.
सूपं करोति, कृ+क्विप् तुक् च) २राधना२, २सोई सूद पुं. (सूदयति पशून्, पाका), सूद्+अच्) २सोध्यो ७२८२, २सोध्यो -इङ्गिताकारतत्त्वज्ञो बलवान् - आहूय वचनं द्रोणो रहः सूदमभाषत- मिष्टपाचकः । शूरश्च कठिनश्चैव सूपकारः स उच्यतेमहा० १११३४।२१। ण, अ५२।, ५५, बोधरनु चाणक्ये । काउ, 506, मसानहा२ मन..
| सूपत् (अव्य.) सारी रात.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org