________________
सुहृदय-सूक्ष्मीभूत ]
शब्दरत्नमहोदधिः ।
२१३३
सुहृदय त्रि. (सुष्ठु हृदयम् अन्तःकरणम् ) सारा हृध्यवाणुं | सूक्ष्म त्रि. (सूच् + मन्- सुक् च ) नानुं, जी जारी,
उत्तम भनवाणुं. (न. सुष्ठु हृदयम् अन्तःकरणम्) सारं हृदय, श्रेष्ठ मन
थोडु. (पुं.) निर्मणीनुं आउ कतकवृक्ष- विमलस्वामिनो वाचः कतकक्षोदसोदरा - सकलार्हत्स्तुतिः । सूक्ष्मकृष्णफला स्त्री. (सूक्ष्मं कृष्णं फलं यस्याः) खे જાતના જાંબુનું ઝાડ.
सूक्ष्मतण्डुल पुं. (सूक्ष्मं तण्डुलं यस्य) खेड भतनुं
3513.
सुहृद्बल न. ( सुहृदः बलम् ) भित्रनुं जण, मित्र३५ सैन्य..
सुहृद्बलवत् त्रि. ( सुहृद्बल + अस्त्यर्थे मतुप् मस्य वः) मित्र३५ सैन्यवाणु, मित्रना जनवाजु सुहोत्र पुं. ( सुष्ठु होत्रो यस्य) यन्द्रवंशी भेड रा. सुह्र (पुं. ब. व.) ते नामनी खेड देश. सुहृदेशना सोडे. · आत्मा संरक्षितः सुह्यैर्वृत्तिमाश्रित्य वैतसीम्' - शिशु० ।
सू 'षू' धातु दुख.
सू स्त्री. (सू+क्विप्) प्रसव, ४न्म, भावु, उत्पत्ति, क्षेत्र, झेंडुवु, प्रेरणा ४२वी, भोडल.
सूक न. ( सू प्रेरणे + क्विप् संज्ञायां कन्) भल, वायु,
पवन जाए.
सूक पुं. ( सू - इत्यव्यक्तं शब्दं करोति, कृ + अच्) वराह,
लूंड, डुऽऽ२- सन्तः शमसुखरसिकाः सुधाशनाः सूकरान्न इव-वैराग्यशतके १६। दुलार, खेड भतनो भृग सूकरी स्त्री. ( सूकर + स्त्रियां जाति ङीष्) वराहए, भूंडला,
- इहैव सा शुनी गृध्री सूकरी चोपजायतेयाज्ञ० ३ । २५६ । भारश, भेड भतनी मृगली, વરાહક્રાન્તા વનસ્પતિ.
सूक्त न. ( सू + वच्-भावे क्त) सुभाषित, सुंदर अथन. -'नेतुं वाञ्छसि यः खलान् पथि सतां सूक्तैः सुधासिन्धुभि:' भर्तृ० २।६ | जप्यानि सूक्तानि तथैव चैषामनुक्रमेणापि यथास्वरूपम् - मलमासतत्त्वम् । વિશિષ્ટએકાર્થ પ્રતિપાદક એક દેવતાવાળો વૈદિક મંત્ર સમુદાય.
सूक्ता स्त्री. (सुष्ठु उक्तं कथनं यस्याः) भेनापक्षीसूक्ता मदनशलाका चित्राक्षी सारिकावचण्डात्रिकाण्डशेषे ।
सूक्ति स्त्री. (सुष्ठु उक्तिः) सुभाषित, सारं वयन. (त्रि. सुष्ठु उक्तिर्यस्य) सुभाषित मुंडेनार, सारं વચન બોલનાર.
सूक्ष्म न. (सूच्+मन् सुक् च नेट्) गो, उपट, अध्यात्म પદાર્થ, તે નામે એક અર્થાલંકાર.
•
Jain Education International
सूक्ष्मतण्डुला स्त्री. (सूक्ष्मस्तण्डुलोऽस्याः) पीपर. सूक्ष्मता स्त्री, सूक्ष्मत्व न. (सूक्ष्मस्य भावः तल्+टाप्सूक्ष्मदर्शिन् त्रि. (सूक्ष्मं पश्यति, दृश् + णिनि) वटलरी त्व) सूक्ष्मपशु.
બુદ્ધિવાળું, અત્યન્ત ઉત્તમ બુદ્ધિવાળું, ઝીણું દેખનાર. - न विदुर्यस्य भवनमादित्याः सूक्ष्मदर्शिनः महा०
१३ । १४ ।२३ ।
सूक्ष्मदेह, सूक्ष्माङ्ग पुं. (सूक्ष्मश्चासो देहश्च / सूक्ष्मं च तदङ्गं च) नैनो भेने तेभ्स भने अर्मा शरीर आहे છે તે, વેદાન્તપ્રસિદ્ધ લિંગ શ૨ી૨-જે સૂક્ષ્મ મહાભૂતોનું બનેલું હોઈ આત્માને ઘણું જ આવરણ કરનાર છે, જે જીવનું ભોગ સાધન ગણાય છે. सूक्ष्मशरीरिन् पुं. (सूक्ष्मशरीर + अस्त्यर्थे इनि) कवात्मा सूक्ष्मशर्करा स्त्री. (सूक्ष्मा शर्करा ) रेती. सूक्ष्मशर्करिल त्रि. (सूक्ष्मशर्करा + अस्त्यर्थे इलच् ) श्रीएश રેતીવાળો પ્રદેશ વગેરે.
सूक्ष्मशाख पुं. (सूक्ष्मो शाखाऽस्य) पालीमा थतो खेड જાતનો બાવળ.
सूक्ष्मशालि पुं. (सूक्ष्मः सालिरिव) साभो वगेरे सूक्ष्म
धान्य. सूक्ष्मषट्चरण पुं. (सूक्ष्मः षट्चरण:) आंजनी पांयामां થતી એક જાતની જૂ.
सूक्ष्मा स्त्री. (सूच्+मन्- सुक् च नेट्-टाप्) भू, श्रीशी मेसी, रेती.
सूक्ष्मीकरण न. ( सूक्ष्म +च्वि+कृ+ ल्युट् ) सूक्ष्म ४२वु,
जी जारी .
सूक्ष्मीकृत त्रि. (सूक्ष्म +च्वि+कृ+क्त) जीशुं रेल, બારીક કરેલું.
सूक्ष्मीभवन न., सूक्ष्मीभाव पुं. (सूक्ष्म+च्वि+भू+ ल्युट्/ सूक्ष्म +च्चि + भू+अप्) सूक्ष्म थवु, जारी थ सूक्ष्मीभूत त्रि. (सूक्ष्म + च्वि + भू+कर्मणि क्त) जीशुं थयेस, जारी थयेस..
For Private & Personal Use Only
www.jainelibrary.org