________________
२१३२
सुषिर पुं. ( शुष्+ किरच् पृषो. शस्य सत्वम्) अग्नि, चित्रानुं आउ.
सुषीम त्रि. ( सुशीम + पृषो. शस्य सत्वम्) 2ादु, हडु, मनोहर, शीतज. (पुं. सुशीम + पृषो.) शीतज स्पर्श, ઠંડો સ્પર્શ.
शब्दरत्नमहोदधिः ।
सुषुप्त त्रि, सुषुप्ति स्त्री. ( सु + स्वप्-कर्मणि क्त / सु+ स्वप्+भावे क्तिन् धी निद्रामां खावेसुं, घसघसाट ઊંઘેલું, નિદ્રાવશ થયેલ, સુષુપ્ત અવસ્થામાં રહેલ. (न. सु + स्वप्+भावे क्त) निंद्रा, अंध, ज्ञान शून्य खेवी अवस्था. -‘अविद्यात्मिका हि सा महासुषुप्तिर्यस्यां स्वरूपप्रतिबोधरहिताः शेरते संसारिणो जीवाः ' शाङ्करभाष्ये ।
सुषुप्सत् त्रि. (स्वप्+सन् + वर्तमाने शत) सूवा २छतुं, નિદ્રા લેવા ચહાતું, ઊંઘવા ઇચ્છતું. सुषुप्सा स्त्री. (स्वप् + सन् + अच्+टाप्) सूवानी ईच्छा, નિદ્રા લેવાની ઇચ્છા, ઊંઘવાની ઇચ્છા.
सुषुप्सु त्रि. ( स्वप् + सन्+उ) सूवा ईच्छनार, निद्रा લેવા ઇચ્છનાર, ઊંઘવા ઇચ્છનાર.
सुषुम्णा, सुषुम्ना स्त्री. (सुषु इत्यव्यक्तं शब्दं म्नायति,
म्ना+क + टाप्) शरीरमां ते नामनी खेड नाडीજેમાં જીવ નિદ્રાવસ્થામાં રહે છે मेरोर्बाह्यप्रदेशे शशिमिहिरशिरे सव्यदक्षे निषण्णे । मध्ये नाडी सुषुम्ना त्रितयगुणमयी चन्द्रसूर्याग्निरूपा षट्चक्रभेदः । सुषेण पुं. (सुष्ठु सेनयति, सेनां करोति अच् षत्वम्)
કરમદાનું ઝાડ, નેતરનું ઝાડ, ચિકિત્સક એક વાનર, शूरसेन देशनो शुभ- सा शूरसेनाधिपतिं सुषेणमुदृिश्य लोकान्तरगीतकीर्तिम्- रघु० ६।४५ । विष्णु. सुषेणिका, सुषेणी स्त्री. (सुषेणी + कन्-टाप् / सुषेण + स्त्रियां ङीप् ) अजुं नसोतर, नसोतर. सुषीमा (स्त्री.) ते नामनी खेड नही.
सुष्ठु अव्य. (सु + स्था + कु) सारं, सारी रीते, प्रशंसामां, અતિશય એવા અર્થમાં તથા સત્યમાં વપરાય છેपृथोस्तत् सूक्तमाकर्ण्य सारं सुष्ठु मितं मधु-भाग०
४।२२।१७
[सुषिर -सुहृद्
सुसत्या स्त्री. (सुसत्य +टाप् ) ४६ रामनी पत्नी. सुसम्पद् स्त्री. (सुष्ठु सम्पद्) सौभाग्य, सारी संपत्ति, समृद्धि (त्रि. सुष्ठु सम्पदस्य) सौभाग्यवाणुं, सारी संपत्तिवाणु, समृद्धिवाणुं.
सुसह त्रि. (सुष्ठु सहते, सह + अच्) सारी रीते सहन થઈ શકે તેવું, વાયુ, સુખેથી સહન થાય તેવું. सुसार पुं. (सुष्ठु सारो यस्य) राता जेरनुं आउ
सुष्म न. ( सु + मक् + सुक् च ) छोर. सुसंस्कृत त्रि. (सु+सम् +कृ+क्त सुम् च ) सारी रीते સંસ્કારવાળું કરેલ ઘી વગેરે, અનેક દ્રવ્યથી પ્રયત્નપૂર્વક રાંધેલ, ઉત્તમ સંસ્કારવાળું. सुसत्य त्रि. (सुष्ठु सत्यम्) धनुं ४ सत्य, सारी रीते
सायं.
Jain Education International
(त्रि. सुष्ठु सारो यस्य) अतिशय सारवाणुं. सुसारवत् न. ( सुसारोऽस्त्यस्य मतुप् मस्य वः) इटिभ (त्रि. सुसार + अस्त्यर्थे मतुप् मस्य वः) અતિશય સારવાળું.
सुसिकत त्रि. (सुष्ठु सिकता यस्मिन्) सा४२वाणु, ઉત્તમ રેતીવાળું.
सुसिकता स्त्री. (सुष्ठु सिकता) सार, उत्तम भतनी रेती.
सुसीमा (स्त्री.) 98 हैन तीर्थरनी माता. सुस्थ त्रि. ( सुखेन तिष्ठति, स्था+क) स्वस्थ, सुजी आरोग्यवान्, नीरोगी- मर्त्यो मृत्युव्यालभीतः पलायन् सर्वान् लोकान् निर्भयं नाध्यगच्छत् । त्वत्पादाब्जं प्राप्य यद्दच्छयाद्य सुस्थः शेते मृत्युरस्मादपैति भाग०
१० |३|३७
सुस्थता स्त्री, सुस्थत्व न. ( सुस्थस्य भावः, तल्+टाप् /
सुस्थस्य भावः त्व) तंदुरस्ती, सुखीपासुं, नीरोगीप सुस्ना पुं. ( सु + स्नै+क्विप्-टाप्) खेड भतनुं धान्य. सुखात त्रि. (सु+स्ने + क्त) सारी रात स्नान पुरेल,
મંગલ દ્રવ્યથી જેણે સ્નાન કર્યું હોય તે. सुस्मिता स्त्री. (सुष्ठु स्मितं यस्याः) खेड भतनी स्त्री. सुस्वप्न (सुष्ठु स्वप्नम् ) सारं स्वप्न. सुह 'ह' दुख.
सुहस्तिन् (पुं.) ६श पूर्वधर पैडी खेड वैनायार्य- महागिरि सुहस्त्याद्या वज्रान्ता दशपूर्विणः - हेमचन्द्रः । yfe fa. (y feny) qua sia, muzulsa NA रेल (न. सुष्ठु हितम् ) सारं हित. सुहिता स्त्री. (सुष्ठु हितं यस्याः ) ते नामनी अग्निनी
એક જીભ.
सुहृद् पुं. (सुष्ठु हृदयं यस्य मित्रार्थे हदादेश:) भित्रसुहृदः पश्य वसन्त किं स्थितम् - कुमा० ४।२७। - मन्दायते न खलु सुहृदामभ्युपेतार्थकृत्याः मेघ० ४० । જ્યોતિષમાં પ્રસિદ્ધ લગ્નથી ચોથું સ્થાન.
For Private & Personal Use Only
www.jainelibrary.org