________________
२११४
सुखाशन पुं. (सुखेनाश्यते, अश् + कर्मणि ल्युट् ) सुजेथी | ખાવું, ફળપ્રધાન વૃક્ષ.
सुखासन न. ( सुखस्य आसनम्) पासजी, भियानो વગેરે વાહન.
सुखासीन त्रि. ( सुखेन आसीनः ) सुजेथी जेसेस, आनंदथी जेसेल.
शब्दरत्नमहोदधिः ।
सुखास्वाद पुं. (सुखस्य आस्वादः) सुजनो आस्वाह, સુખનો અનુભવ મેળવવો તે.
सुखाहर त्रि. ( सुखं आहरति, आ + ह+अच्) सुज815, सुख उपभवनार.
सुखिन् त्रि. (सुख+ अस्त्यर्थे इनि) सुनवाणुं स चिरायुः सुखी पुत्री विनयी विजयी भवेत् । - स्वजनं हि कथं हत्वा सुखिनः स्याम माधवः - भग० गीतायाम् । सुखेच्छा स्त्री. (सुखस्य इच्छा) सुजनी ४२छा. सुखेच्छु, सुखैषिन् त्रि. ( सुखं इच्छति, इच्छ् + उ / सुखं इच्छति, इष् + णिनि) सुज ईच्छनार सुखोत्सव पुं. (सुखः सुखकरः उत्सवो यस्मात् ) पति, घशी, स्वामी, खानंहार उत्सव.
सुखोदक न. ( सुखं सुखकरं उदकम् ) सुजा२५ पाएगी, સુખકારક ગરમ પાણી.
सुखोदय पुं. ( सुखस्य उदयः) सुजनो उ६५. सुखोद्य त्रि. ( सुखेन उद्यः) सुजेथी जोलवा साय, સહેલાઈથી કહેવા યોગ્ય.
सुखोपवेशन न. ( सुखात् उपवेशनम्) सुजेथी जेसवु. सुखोपविष्ट त्रि. ( सुखेन उपविष्टः ) सुजेथी जेसेल, खानंध्थी जेठेस- 'प्रासादपृष्ठे सुखोपविष्टानां राजपुत्राणां पुरस्तात्' - हितोपदेशे । सुखोजिक पुं. (सुख + ऊर्ज+ठन्) सालणार. सुख्यात त्रि. सुख्याति स्त्री. ( सु+ख्या + क्त / सुष्ठु
ख्याति, ख्या + भावे क्तिन्) सारी रीते अत्यंत प्रसिद्ध. सुग न. ( सुष्ठु गच्छति, गम् + ड) विष्ठा (त्रि सु +
गम्+ड) सुगम, सहेलु, सारी रीते ४६ शकाय तेनुं, सारां गीत वाद्यवाणुं- गीतैः सुगा वाद्यधराश्च वाद्यकैः स्तवैश्च विप्रा जयनिस्वनैर्गणाः - भाग० १०।१२ । ३४ । सुगण् त्रि. (सु+गण् + क्विप्) सारी रीते गए नार એકદમ ગણનાર, સહેલાઈથી ગણનાર, બરાબર
गनार.
Jain Education International
[सुखाशन- सुगन्धि
सुगणित पुं. ( सु+गण् + क्त) सारी रीते गरोस, जराजर गोस
सुगत पुं. (सुष्ठु गच्छति जानाति, गम् + कर्तरि क्त) जुद्धदेव (त्रि. सुष्ठु गतः, यद्वा सुष्ठु शोभनं गतं यस्य) सारी रीते गयेस, सारी गतिवाणुं. सुगन्ध पुं. (सुष्ठु गन्धोऽस्य न इत् ) सारी गन्ध, સુગન્ધી, એક જાતનું ઘાસ, ક્ષુદ્ર જીરુ-એક જાતનું सीएसुं कुरु, अणु उमण, यन्दन, ग्रन्थि वृक्ष, रातो सरगवो, गंध, यासो, भूतृए। नामे खेड घास. ( त्रि. सुष्ठु शोभनः सुगन्धो यस्य) सारी गन्धवानुं, जोहार - आघ्रायिवान् गन्धवहः सुगन्धः - भट्टि० २ सर्गे । सुगन्धी द्रव्यवाणी हुअन वगेरे. सुगन्धक न. ( सुष्ठु शोभनः गन्धो यस्य कप्) राती तुलसी- सुगन्धकः कर्दमको महाशालिश्च दूषकःभावप्र० । गंध, नारंगी, डझडी. सुगन्धपत्रा स्त्री. (सुगन्धानि पत्राणि यस्याः ) वनस्पति, रुद्र४1.
सुगन्धभूतृण न. ( सुगन्धं च तत् भूतृणं च) खेड જાતનું સુગન્ધી ઘાસ.
सुगन्धमूला स्त्री. (सुगन्धं मूलं यस्याः) वनस्पति,
२रास्ना, -सुगन्धमूला लवली पाण्डु कोमलवल्कलाभाव प्र० । खाइन, स्थल पद्मिनी, लोंय उपर થનાર એક જાતની કમલિની,
सुगन्धा स्त्री. (सुष्ठु गन्धो यस्याः) रास्ता वनस्पति, ड्युरो, खेडभतनी अड्डी, रुद्रभ्य वनस्पति, नाडुली वनस्पति, सुवा, जटमोगरी, सोनेरी भूर्ध, पृड्डा વનસ્પતિ, સલ્લકી વૃક્ષ, ગન્ધપત્રી વનસ્પતિ, માધવી लता, अनन्ता वनस्पति, तुलसी, जीभेरुं. सुगन्धामलक न. (सुगन्धे सर्वोषधिगणैर्युक्तमामलकम्) सर्वभौषधियोथी युक्त समजुं यदा तदायं योगः स्यात् सुगन्धामलकाभिधः- राजनिर्घण्टः । सर्व औषधिયુક્ત સુકાયેલી આમળાની છાલ. सुगन्धि पुं. (सुष्ठु गन्धः अस्य वा उत्समा०) (२ गन्धवाणी खांजो, पीपरीभूस, गंठोडा, घाशा, खेडभतनुं सुगन्धी घास, भोथ, शेर, सारी गन्ध, ईष्ट गंध- सुगन्धिनिश्वासविवृद्धतृष्णबिम्बाधरासन्नचरं द्विरेफः - कुमा० ३ । ५६ । (त्रि सुष्ठु गन्धो यस्य इत् समा० ) सारी सुगन्धीवाणुं, खुशजोहार.
For Private & Personal Use Only
www.jainelibrary.org