________________
सुखकर-सुखाशक
शब्दरत्नमहोदधिः।
२११३
सुखकर, सुखकारक, सुखकारिन्, सुखकर त्रि. | सुखरात्रि स्त्री. (सुखा सुखकी रात्रिर्यस्याम्) पाश्विन,
(सुखं करोति कृ+अच्/सुख+कृ+ण्वु/सुख+कृ+ | मलिनानी. समास-हिवी, महालक्ष्मी हेवी.. णिनि/सुखं करोति, कृ+अच्+मुम्) सुज २४२,
सुखरात्रिका स्त्री. (सुखा सुखकरी रात्रिर्यस्याः, कप्+टाप्) સુખી કરનાર.
આશ્વિન મહિનાની અમાવાસ્યા-દિવાળીને દિવસે પૂજવા सुखङ्करी स्त्री. (सुखकर+स्त्रियां जाति. ङीष्) ता યોગ્ય મહાલક્ષ્મીદેવી. वृक्ष, सुमरी स्त्री.
सुखवर्चक, सुखवर्चस् पुं. (सुखं वर्चयति उद्दीपयति सुखंघुण पुं. (सुखं+घुण+क मम्) शिवन मे थियार वर्च+णिच्+ण्वुल/सुखं सुखकरं वर्षो यस्य) ___ -खट्वाङ्ग.
સાજીખાર. सुखचार पुं. (सुख: चारो गतिर्यस्य) उत्तम. घो... सुखवास पुं. (सुखः सुखकरो वासो यस्य) त२सूय. सुखच्छेद्य त्रि. (सुखेन छेद्यः) साथी. वाय.,
सुखवासन त्रि. (सुखं वासयति, वस्+णिच्+ल्यु) સહેલાઈથી કાપી શકાય તેવું.
સુખકારક, સુગન્ધીવાળું, મુખને સુવાસિત કરનાર सुखजात त्रि. (जातं सुखं यस्य परनिपा.) ठेने सुम ।
પદાર્થ વગેરે. थयुं छोय. ते, सुम्सी. (त्रि. सुखेन जातः) सुमया
सुखसाध्य त्रि. (सुखेन साध्यः) साथी. वश थाय ઉત્પન્ન થયેલ, સહેલાઈથી જન્મેલ.
તેવું, સુખેથી સાધી શકાય તેવું, વિના પ્રયાસે મટાડી सुखद पुं. (सुखं ददाति, दा+क) विष्णु, संतशस्त्र
શકાય તેવો રોગ વગેરે. प्रसिद्ध में ध्रुव- विशत्यक्षरसंयुक्तो ध्रुवः सुखदसंज्ञकः,
| सुखा स्त्री. (सुख्+ अच्+टाप्) ते नामे ५२९॥नी नारी. शृङ्गारवीरयोज्ञेयो गुरुणकेन मण्डितः-सङ्गीतदामोदरे ।
सुखाधार पुं. (सुखानामाधारः) स्व.०, सुमनी माघार. (त्रि.) सुम. सायन।२- 'नखमुखलालनसुखदा रामा
___ (पुं. सुखः सुखकरः आधारः) सुमपूर्व २३४।५।
५२ को३. यामा नितम्बविस्तारा' -उद्भटः ।
सुखानुभव पुं. (सुखस्य अनुभवः) सुमनो अनुभव.. सुखदा स्त्री. (सुखं ददाति, दा+क+टाप्) स्वासना
सुखान्त पुं. (सुखस्य अन्तः) सुजनो मन्त. वेश्या, अप्स२१, 1080j 3.
सुखायत, सुखायन पुं. (सुखेन आयम्यते, आ+यम्+ सुखदोह्या, सुखसंदोह्या स्त्री. (सुखेन दोह्या-संदोह्या,
___ क्त/सुखेनायते गम्यतेऽनेन, अय्+ल्युट) पवायेतोदुह्+ण्यत्+टाप्) साथी ही १४५ तवी
उत्तम. घो32. -सुखायतः शुद्धमुखः सुखचारः सुखायनःસુશીલા ગાય.
शब्दमाला । सुखप्रतीक्ष त्रि. (सुखस्य प्रतीक्षा यस्य) सुमनी आ॥ | सखार्थम अव्य. (सुखाय इति, चतुर्थ्यर्थे अर्थच) सुप રાખનાર, સુખની રાહ જોનાર.
भाटे, सण वास्ते, समसार. सुखप्रतीक्षा स्री. (सुखस्य प्रतीक्षा) सुमनी राड, सुमनी
सुखार्थिन् त्रि. (सुखस्य अर्थी) सुज माग-२, सुमनी माशा.
छावा. सुखभाज त्रि. (सुखं भजते, भज्+क्विप्) सुजी, सुप सुखावह त्रि. (सुखं आवहति, वह +अच्) सुम४13,
सेवनार, सुमभोगवना२- निर्वराः क्षितिपाः सुखभाज: सुप. 6त्पन्न 5२॥२- सर्वपापहरं पुण्यं सर्वापद्
संहष्टाश्च जना गतरोगाः-बृहत्सं० ४७।५।। | विनिवारकम् । सर्वकामार्थदं देवि ! साधकानां सुखम् अव्य. (सुख्+अमु) सुमेथी, साथी, | सुखावहम्- बटुकभैरवस्तोत्रम् ।
अनायास, सुशीथी- - 'अज्ञः सुखमाराध्य सुखतर- | सुखाश पुं. (सुखा सुखकरी आशा यस्य यद्वा सुखेन माराध्यते विशेषज्ञः-भर्तृ० २।३। -असञ्जात- आशः) २२५, २८°तिनि. वृक्ष, सुप३५. भान किणस्कन्धः सुखं स्वपिति गोर्गडि:-काव्य० १०। (त्रि. सुखेन अश्यते, अश्+घञ्) सुमेथी. Mus सुखमय त्रि. (सुख+प्रचुरार्थे मयट) सुजमय, सुजी, शय त. ઘણું જ સુખી, સુખ સ્વરૂપ.
सुखाशक पुं. (सुखाश+संज्ञायां कन्) नितिश. सुखमोदा स्त्री. (सुखकरो मोदो यस्याः) सखी वृक्ष. वृक्ष. Jain Education International For Private & Personal Use Only
____www.jainelibrary.org