________________
साहस-सिंहविक्रान्त शब्दरत्नमहोदधिः।
२१०३ साहस्र त्रि. (सहस्रेण क्रीतं सहस्रं परिमाणमस्य वा | सिंहकेशर पुं. (सिंहस्य केशरः) सिंडनी शवाणी. अण) रथी परी.६ रेस, २नी संध्यावा. सिंहतल पुं. (सिंहतल+पृषो.) 2.381 घास
२न मापनं. (पं. सहस्रमस्यास्ति, सहस्र+अण) | उनाडा . सि. એક હજાર હાથીઓનો સમૂહ.
सिंहतुण्ड पुं. (सिंहस्येव तुण्डः पुष्पमस्य) मे. सतर्नु साहायक, सहाय्य न. (सहायस्य भावः वुन्/सहायस्य __ -मेडं वृक्ष.
भावः कर्म० वा ष्यञ्) म६६॥री, सहाय, भ६६. सिंहद्वार न. (सिंहचिह्रितं द्वारम् शाक०) २३२-14 -सकु. लोचितमिन्द्रस्य साहायकमुपेयिवान्-रघु० વગેરેમાં પેસવાનો મુખ્ય દરવાજો. १७।५।
सिंहध्वनि पुं. (सिंहस्येव ध्वनिः) सिंडन. म.वा. साहायककरण, साहाय्यकरण, साह्यकरण न. सिंहनर्दिका स्त्री. (सिंह इव नर्दति, नर्द+ण्वुल+टाप) (साहायकस्य करणम्/साहाय्यस्य करणम्/साह्यस्य
तनवाघ. करणम्) सय ४२वी, भ६६ ४२वी, होतो. ४२वी. | सिंहनादिका स्री. (सिंहमपि नादयति, नद्+णिच्+ साहायककृत्, साहाय्यकृत्, साह्यकृत् त्रि. (साहायकं ण्वुल्+टाप, अत इत्वम्) मे तनुं , घास
करोति, कृ+क्विप् तुक् च/साहाय्यं करोति, कृ+क्विप् वनस्पति. तुक् च/साह्यं करोति, कृ+क्विप् तुक् च) सहाय, सिंहपर्णी स्त्री. (सिंहस्य पुच्छमिव पर्णमस्याः ङीष्) કરનાર, મદદ કરનાર મિત્ર વગેરે.
અરડુસાનું ઝાડ. साहित्य न. (सहितस्य भावः, सहित+ष्यञ्) सहित५, सिंहपुच्छिका, सिंहपुच्छी स्त्री. (सिंहस्य पुच्छ इव् મળવું, જોડાવું, પરસ્પર સાપેક્ષ તુલ્યરૂપ એક ક્રિયામાં पत्राण्यस्याः कप् अत इत्वमऽ/सिंहस्य पुचः इव જોડાવું, બુદ્ધિનો એક વિશેષ વિષય, પદ્યાત્મક કાવ્ય, पुष्पाणि अस्याः डीप्) 'चित्रपर्णिका, चित्रपा श्यना विशेष- साहित्यसङ्गीतकलाविहीनः साक्षात् | વનસ્પતિ, જંગલી અડદ, પૃશ્ચિપણ વનસ્પતિ. पशुः पुच्छविषाणहीनः-भर्तृ० ३।१२।
सिंहपुष्पिका, सिंहपुष्पी स्री. (सिंहस्य पुच्छ इव साह्य न. (सह्यस्य भावः अण्) सहन ४२वा योग्य | | पुष्पमस्याः, कप टाप् अत इत्वम्/सिंहस्य पुच्छ इव भण, कोआ, म६६, साय, मित्रत.. (त्रि. सह्+ण्यत् । पुष्पमस्याः डीप्) पृश्रि५ वनस्पति... वा) सडन २५॥ योग्य.
सिंहमुखी स्त्री., सिंहास्य पुं. (सिंहस्य मुखमिव मुखमस्याः साह्वय त्रि. (सह आह्वयेनाभिधानेन सहस्य सः) नाम डीप/सिंहस्य आस्यमिव आस्यमस्य) अ२३सानं आ3. aaj, नामसहित. (पुं. आह्वयेन सह वर्तमानः सहस्य सिंहयाना स्त्री. (सिंहो यानमिव यस्याः) हुहवी.. सः) साम. सामे यू. 5. कोरे प्रामीने. 3ावी । सिंहल पुं. (सिंहोऽस्त्यस्य लच्) ते. नामे मे. हे, જુગાર ખેલનાર.
isuी५- सिंहलेभ्यः प्रत्यागच्छता सिंहलेश्वरदुहितः सि (स्वा० क्रया० उभ० सिनोति, सिनुते, सिनाति, फलकासादनम्-रत्ना० १। (न. सिंहलो देशः प्रभवत्वेसिनीते) wiug, °४७3j, ami इसा. षि धातु नास्त्यस्य अच्) पित्तम धातु, 305 धातु, त°४. हुमो.
सिंहलस्था स्त्री. (सिंहले तिष्ठति, स्था+क+टाप्) सिंह पुं. (सिञ्चति तेजः पशुषु इति, यद्वा हिनस्ति सिंहदोनो वेतो.
पशून्, हिंस्+अच् पृषो०) सिंह. -भवेद् वर्णागमाद्धंसः सिंहलास्थान पुं. (सिंहल आस्थानं यस्य) ताउन सिंहो वर्णविपर्ययात्- सिद्धा० । -न हि सुप्तस्य मे. जा. सिंहस्य प्रविशन्ति मुखे मृगाः- सुभा० । सिं.२२, सिंहलील पुं. (सिंहस्य लीलेव लीला यत्र) ते नामे રાતો સરગવો, જિતધ્વજ, એક પ્રકારનું દેવમંદિર, | में तिबंध. એક પ્રકારનું સિંહાસન, શ્રેષ્ઠ.
| सिंहवाहना, सिंहवाहिनी स्त्री. (सिंहो वाहनं यस्याः। सिंहकेलि पुं. (सिंहस्येव केलिरस्य) भोप नमन सिंहरूपो वाहो विद्यतेऽस्या, इनि+ ङीप्) दुहवी.. એક બૌદ્ધ સાધુ.
सिंहविक्रान्त पुं. (सिंह इव विक्रान्तः) घो.. सिंहकेसर पुं. (सिंहस्येव केसरोऽस्य) मुलवृक्ष. (त्रि. सिंह इव विक्रान्तः) सिंडन वो ५२।भी. Jain Education International
For Private & Personal Use Only
www.jainelibrary.org