________________
२१०२
शब्दरत्नमहोदधिः।
[सावर-साहस्र
सावर पुं. (सावराणामयमिति, अण) ८५, होप, अपवाद, | साशूक (पुं.) मनी, धामणी, मो, घाममो. લોધરનું ઝાડ.
साश्रुधी स्त्री. (साश्रु ध्यायति, ध्यै+क्विप् सम्प्र०) सासु. सावरण त्रि. (आवरणेन सह, ब. स.) गुप्त, , साष्टाङ्गम् अव्य. (अष्टाङ्गैः सह, ब.स.) शरीरना __ २४२५, i3, बंध.
આઠે અંગોથી ભૂમિને સ્પર્શીને, લાંબા દંડની જેમ सावर्ण, सावणि पुं. (सवर्णायां सूर्यपत्न्यां भवः अण्/ | सूछने.
सवर्णा+इञ्) सव[थी. उत्पन्न ययेस. सूचना पुत्र | सास त्रि. (आसेन सह) धनुधा. આઠમો મનુ.
सासुस् (त्रि.) ALL ॥२५॥ ४२८२. सावलेप त्रि. (अवलेपेन सहितः, सहस्य सः) dalj, सास्ना स्त्री. (सस+न णिच+टाप) गाय-हने अभिमानी, 6द्धत.
લટકતી ચામડાની ગોદડી. सावशेष त्रि. (सह अवशेषेण वर्तमानः सहस्य सः, ब. सास त्रि. (सह अनेण वर्तमानः सहस्य सः) सुवाणु,
स.) माडीवाणु, जाडी साथे, मधुर, मपूर. Auश्रु. -'साने मा कुरु लोचने प्रियसखि ! न्यस्तं सावष्टम्भ त्रि. (अवष्टम्भेन सह, ब. स.) विष्ट, सलाकाञ्जनम्' -सुभा० ।। __प्रतिष्ठित, उत्कृष्ट, सासवणो, ४निश्चयी.. सास्थिताम्रार्द्ध न. (सास्थि अस्थि सहितं ताम्राई यत्र) सावहेल त्रि. (अवहेलया सह, ब.स.) ति२२७४२. ४२॥२री, सु. ધૃણા કરનાર.
साहङ्कार त्रि. (अहङ्कारेण सह वर्तमानः, सहस्य सः) साविका स्त्री. (सू+ण्वुल्+टाप, इत्वम्) घा, प्रसूतिना मारवाणु, अभिमानी. સમયે સંભાળ રાખનારી બાઈ.
साहचर्य न. (सहचरस्य भावः, ष्यञ्) सध्य२५, सावित्र पुं. (सविता देवता अस्य सवितुरपत्यं पुमान् साथे. डोत. -कि न स्मरसि यदेकत्र नो विद्या
वा अण) ब्राह्मए, सूर्य, मान जाउ, भाव, परिग्रहाय नानादिगन्तवासिनां साहचर्यमासीत्-मा० १। सूर्यनो पुत्र ४५८, ग. (त्रि., न. सवितुरयं, अण् साये. ३२वा५j, मित्रता होस्ती, सामान.४२७य. न., सवितृ+अण्) सूर्यन, सूर्यसंबंधी, सूर्य .. | साहन न. (सह+णिच्+ल्युट) भोगव, सडन ४२.
देव. डोय. ते यर. (न.) नो, यज्ञोपवीत. साहस न. (सहसा+अण) पसारे ४३२. यो.३, सावित्री स्त्री. (सवितृ+ अण्+ डीप) ते नाम से या બલાત્કાર, બલાત્કારે કરેલ સ્ત્રી સંભોગ, ઉતાવળ,
સત્યવાનની સ્ત્રી સાવિત્રી, બ્રહ્માની પત્ની, દુગદિવી, ओई ५४ मम विया२ नलि ४२वो ते. -तदपि गायत्री.
साहसाभासम्-मा० २। -किमपरतो निव्यू ढं सावित्रापति पुं. (सावित्र्याः पतिः), सत्यवान, शिव, यत्करार्पणसाहसम- मा० ९।१०। 6 शौर्य- साहसे बझा.
श्रीः प्रतिवसति-मृच्छ० ४। (पुं. सहसमनुसरति, सावित्रीपतित, सावित्रीभ्रष्ट त्रि. (सावित्र्याः पतितः। सहस+अण) में तनो , में तनो मनि.
सावित्र्याः भ्रष्टः) बार-क्षत्रिय-वैश्य पै.डी. गायत्रीथी । साहसाङ्क पुं. (साहस एव अङ्कश्चिन्हं यस्य) विभाहित्य ભ્રષ્ટ થયેલ હરકોઈ દ્વિજ.
રાજા, એક કવિનું નામ, એક કોશકારનું નામ. सावित्रीव्रत न. (सावित्री पूजनमुद्दिश्य व्रतम्) सावित्रीन | साहसिक, साहसिन् त्रि. (सहसा बलेन वर्तते, सहस्+ પૂજનને ઉદ્દેશીને કરવામાં આવતું એક વ્રત, જેઠ ठक्/साहस+इनि) सास 5२ना२, 6ताव ४२०२,
મહિનાની અંધારી ચૌદશે કરવાનું એક વ્રત. બલાત્કાર કરનાર, બલાત્કારે ચોરી-સ્ત્રીસંભોગ વગેરે सावित्रीसूत्र न. (सावित्री दीक्षाकालिकं सूत्रम्) यज्ञोपवीत- उनार. (पु. साहसे प्रसृतः ठक्) या२, ५२२त्रा नो.
सं५८, छीनnal, 8ोर, दू२, मयं.४२. - विविधजीवोसाविष्कार त्रि. (सह अविष्कारेण, सहस्य सः, ब. स.) । पहारप्रियेति साहसिकानां प्रवाद: -मा० १। द्धत.
2, मुटु, मारी, मभिमानी. (अव्य. केचित् तु साहसिकास्त्रिलोचनमिति पेठुः-कुमा० ६।४४ । आविष्कारेण सह, सहस्य सः) प्रतापूर्व, मुखी । साहस न. (सहस्राणां समूहः, सहस्र+अण्) रनो रीत.
समूड. (न. सहस्र+स्वार्थे अण्) ४४२. For Private & Personal Use Only
Jain Education International
www.jainelibrary.org